ब्राह्मणेन सह सङ्गतिं कृत्वा त्रायते, यदि तस्य कर्म सिद्धं ईश्वरसदृशं च।
येषां प्राणाः संसारे ओतप्रोताः - नानक तेषां जीवनं निष्फलम्। ||६५||
मर्त्यः परधनं हरति, सर्वविधसमस्यां च करोति; तस्य प्रचारः केवलं स्वस्य जीवनयापनार्थम् एव।
तस्य इदमत्र कामः न तृप्तः; मायां गृहीतं मनः, शूकरवत् वर्तते। ||६६||
ये मत्ताः भगवत्पादकमलेषु लीनाः, ते भयङ्करलोक-सागरात् तारिताः भवन्ति।
असंख्यानि पापानि नश्यन्ति नानक पवित्रसङ्गे साधसंगते; अत्र न संशयः । ||६७||४||
पञ्चम मेहल, गाट'हा: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कपूरं, पुष्पं, गन्धं च दूषितं भवति, मानवशरीरस्य सम्पर्कं कृत्वा।
दुर्गन्धं मज्जां रक्तास्थिभिर्भिमानं नानक । ||१||
यदि अपि मर्त्यः परमाणुप्रमाणं न्यूनीकर्तुं शक्नोति, आकाशैः च विस्फोटयितुं शक्नोति ।
लोकाः क्षेत्राणि चक्षुषः निमिषे नानक पवित्रसन्तं विना न त्राता भवेत्। ||२||
मृत्युः आगमिष्यति इति निश्चयेन ज्ञातव्यम्; यद् दृश्यते तत् मिथ्या।
अतः पवित्रसङ्गमे साधसंगते भगवतः स्तुतिकीर्तनं जपत; एतदेव अन्ते भवता सह गमिष्यति। ||३||
चैतन्यं भ्रमति नष्टं मायां मित्रबान्धवसक्तम्।
स्पन्दमानं ध्यायमानं च साधसंगते जगदीश्वरं नानक शाश्वतं विश्रामस्थानं लभ्यते। ||४||
चन्दनवृक्षसमीपे वर्धमानः नीचः निमवृक्षः चन्दनवृक्षवत् भवति ।
किन्तु तस्य समीपे वर्धमानः वेणुवृक्षः अपि तस्य गन्धं न उद्धृत्य; अतिउच्छ्रितः गर्वितः च अस्ति। ||५||
अस्मिन् गात'हायां भगवतः प्रवचनं बुन्यते; तत् श्रुत्वा अभिमानः मर्दितः भवति।
पञ्च शत्रवः हन्ति नानक भगवतः बाणस्य निपातनेन। ||६||
पवित्रस्य वचनं शान्तिमार्गः अस्ति। ते सद्कर्मणा लभ्यन्ते।
जन्ममरणचक्रं समाप्तं भगवत्स्तुतिकीर्तनं गायन् नानक। ||७||
शुष्कपतने पर्णानां पुनः शाखायां सक्तं कर्तुं न शक्यते ।
नाम विना भगवतः नाम नानक दुःखं दुःखं च। अहर्निशं पुनर्जन्मनि भ्रमति मर्त्यः | ||८||
साधसंगतस्य पवित्रसङ्घस्य प्रेम्णा धन्यः भवति महता सौभाग्येन।
भगवन्नामस्य महिमां स्तुतिं यः गायति नानक, सः जगत्-सागरेण प्रभावितः न भवति। ||९||
अयं गाट'हा गहनः अनन्तश्च; कथं दुर्लभाः सन्ति ये तत् अवगच्छन्ति।
कामं लौकिकप्रेमं च त्यक्त्वा साधसंगते भगवन्तं स्तुवन्ति। ||१०||
पवित्रस्य वचनं परमं उदात्तं मन्त्रम्। कोटिकोटिपापदोषान् निर्मूलयन्ति।
ध्यात्वा पादकमलं नानक सर्वाणि जननानि तारयन्ति। ||११||
सः प्रासादः सुन्दरः, यस्मिन् भगवतः स्तुतिकीर्तनं गीयते।
ये विश्वेश्वरे वसन्ति ते मुक्ताः भवन्ति । हे नानक, केवलं सौभाग्यशालिन एव तथा धन्याः। ||१२||
मया लब्धः भगवन्तं मम मित्रं, मम अत्यन्तं परममित्रम्।
सः मम हृदयं कदापि न भङ्क्ते।
तस्य निवासः शाश्वतः अस्ति; तस्य भारः तौलितुं न शक्यते।
नानकः तं आत्मनः मित्रं कृतवान्। ||१३||
एकस्य दुर्प्रतिष्ठा मेट्यते सच्चिपुत्रेण, यः गुरुमन्त्रं हृदये ध्यायति।