श्री गुरु ग्रन्थ साहिबः

पुटः - 1360


ਬ੍ਰਹਮਣਹ ਸੰਗਿ ਉਧਰਣੰ ਬ੍ਰਹਮ ਕਰਮ ਜਿ ਪੂਰਣਹ ॥
ब्रहमणह संगि उधरणं ब्रहम करम जि पूरणह ॥

ब्राह्मणेन सह सङ्गतिं कृत्वा त्रायते, यदि तस्य कर्म सिद्धं ईश्वरसदृशं च।

ਆਤਮ ਰਤੰ ਸੰਸਾਰ ਗਹੰ ਤੇ ਨਰ ਨਾਨਕ ਨਿਹਫਲਹ ॥੬੫॥
आतम रतं संसार गहं ते नर नानक निहफलह ॥६५॥

येषां प्राणाः संसारे ओतप्रोताः - नानक तेषां जीवनं निष्फलम्। ||६५||

ਪਰ ਦਰਬ ਹਿਰਣੰ ਬਹੁ ਵਿਘਨ ਕਰਣੰ ਉਚਰਣੰ ਸਰਬ ਜੀਅ ਕਹ ॥
पर दरब हिरणं बहु विघन करणं उचरणं सरब जीअ कह ॥

मर्त्यः परधनं हरति, सर्वविधसमस्यां च करोति; तस्य प्रचारः केवलं स्वस्य जीवनयापनार्थम् एव।

ਲਉ ਲਈ ਤ੍ਰਿਸਨਾ ਅਤਿਪਤਿ ਮਨ ਮਾਏ ਕਰਮ ਕਰਤ ਸਿ ਸੂਕਰਹ ॥੬੬॥
लउ लई त्रिसना अतिपति मन माए करम करत सि सूकरह ॥६६॥

तस्य इदमत्र कामः न तृप्तः; मायां गृहीतं मनः, शूकरवत् वर्तते। ||६६||

ਮਤੇ ਸਮੇਵ ਚਰਣੰ ਉਧਰਣੰ ਭੈ ਦੁਤਰਹ ॥
मते समेव चरणं उधरणं भै दुतरह ॥

ये मत्ताः भगवत्पादकमलेषु लीनाः, ते भयङ्करलोक-सागरात् तारिताः भवन्ति।

ਅਨੇਕ ਪਾਤਿਕ ਹਰਣੰ ਨਾਨਕ ਸਾਧ ਸੰਗਮ ਨ ਸੰਸਯਹ ॥੬੭॥੪॥
अनेक पातिक हरणं नानक साध संगम न संसयह ॥६७॥४॥

असंख्यानि पापानि नश्यन्ति नानक पवित्रसङ्गे साधसंगते; अत्र न संशयः । ||६७||४||

ਮਹਲਾ ੫ ਗਾਥਾ ॥
महला ५ गाथा ॥

पञ्चम मेहल, गाट'हा: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਰਪੂਰ ਪੁਹਪ ਸੁਗੰਧਾ ਪਰਸ ਮਾਨੁਖੵ ਦੇਹੰ ਮਲੀਣੰ ॥
करपूर पुहप सुगंधा परस मानुख्य देहं मलीणं ॥

कपूरं, पुष्पं, गन्धं च दूषितं भवति, मानवशरीरस्य सम्पर्कं कृत्वा।

ਮਜਾ ਰੁਧਿਰ ਦ੍ਰੁਗੰਧਾ ਨਾਨਕ ਅਥਿ ਗਰਬੇਣ ਅਗੵਾਨਣੋ ॥੧॥
मजा रुधिर द्रुगंधा नानक अथि गरबेण अग्यानणो ॥१॥

दुर्गन्धं मज्जां रक्तास्थिभिर्भिमानं नानक । ||१||

ਪਰਮਾਣੋ ਪਰਜੰਤ ਆਕਾਸਹ ਦੀਪ ਲੋਅ ਸਿਖੰਡਣਹ ॥
परमाणो परजंत आकासह दीप लोअ सिखंडणह ॥

यदि अपि मर्त्यः परमाणुप्रमाणं न्यूनीकर्तुं शक्नोति, आकाशैः च विस्फोटयितुं शक्नोति ।

ਗਛੇਣ ਨੈਣ ਭਾਰੇਣ ਨਾਨਕ ਬਿਨਾ ਸਾਧੂ ਨ ਸਿਧੵਤੇ ॥੨॥
गछेण नैण भारेण नानक बिना साधू न सिध्यते ॥२॥

लोकाः क्षेत्राणि चक्षुषः निमिषे नानक पवित्रसन्तं विना न त्राता भवेत्। ||२||

ਜਾਣੋ ਸਤਿ ਹੋਵੰਤੋ ਮਰਣੋ ਦ੍ਰਿਸਟੇਣ ਮਿਥਿਆ ॥
जाणो सति होवंतो मरणो द्रिसटेण मिथिआ ॥

मृत्युः आगमिष्यति इति निश्चयेन ज्ञातव्यम्; यद् दृश्यते तत् मिथ्या।

ਕੀਰਤਿ ਸਾਥਿ ਚਲੰਥੋ ਭਣੰਤਿ ਨਾਨਕ ਸਾਧ ਸੰਗੇਣ ॥੩॥
कीरति साथि चलंथो भणंति नानक साध संगेण ॥३॥

अतः पवित्रसङ्गमे साधसंगते भगवतः स्तुतिकीर्तनं जपत; एतदेव अन्ते भवता सह गमिष्यति। ||३||

ਮਾਯਾ ਚਿਤ ਭਰਮੇਣ ਇਸਟ ਮਿਤ੍ਰੇਖੁ ਬਾਂਧਵਹ ॥
माया चित भरमेण इसट मित्रेखु बांधवह ॥

चैतन्यं भ्रमति नष्टं मायां मित्रबान्धवसक्तम्।

ਲਬਧੵੰ ਸਾਧ ਸੰਗੇਣ ਨਾਨਕ ਸੁਖ ਅਸਥਾਨੰ ਗੋਪਾਲ ਭਜਣੰ ॥੪॥
लबध्यं साध संगेण नानक सुख असथानं गोपाल भजणं ॥४॥

स्पन्दमानं ध्यायमानं च साधसंगते जगदीश्वरं नानक शाश्वतं विश्रामस्थानं लभ्यते। ||४||

ਮੈਲਾਗਰ ਸੰਗੇਣ ਨਿੰਮੁ ਬਿਰਖ ਸਿ ਚੰਦਨਹ ॥
मैलागर संगेण निंमु बिरख सि चंदनह ॥

चन्दनवृक्षसमीपे वर्धमानः नीचः निमवृक्षः चन्दनवृक्षवत् भवति ।

ਨਿਕਟਿ ਬਸੰਤੋ ਬਾਂਸੋ ਨਾਨਕ ਅਹੰ ਬੁਧਿ ਨ ਬੋਹਤੇ ॥੫॥
निकटि बसंतो बांसो नानक अहं बुधि न बोहते ॥५॥

किन्तु तस्य समीपे वर्धमानः वेणुवृक्षः अपि तस्य गन्धं न उद्धृत्य; अतिउच्छ्रितः गर्वितः च अस्ति। ||५||

ਗਾਥਾ ਗੁੰਫ ਗੋਪਾਲ ਕਥੰ ਮਥੰ ਮਾਨ ਮਰਦਨਹ ॥
गाथा गुंफ गोपाल कथं मथं मान मरदनह ॥

अस्मिन् गात'हायां भगवतः प्रवचनं बुन्यते; तत् श्रुत्वा अभिमानः मर्दितः भवति।

ਹਤੰ ਪੰਚ ਸਤ੍ਰੇਣ ਨਾਨਕ ਹਰਿ ਬਾਣੇ ਪ੍ਰਹਾਰਣਹ ॥੬॥
हतं पंच सत्रेण नानक हरि बाणे प्रहारणह ॥६॥

पञ्च शत्रवः हन्ति नानक भगवतः बाणस्य निपातनेन। ||६||

ਬਚਨ ਸਾਧ ਸੁਖ ਪੰਥਾ ਲਹੰਥਾ ਬਡ ਕਰਮਣਹ ॥
बचन साध सुख पंथा लहंथा बड करमणह ॥

पवित्रस्य वचनं शान्तिमार्गः अस्ति। ते सद्कर्मणा लभ्यन्ते।

ਰਹੰਤਾ ਜਨਮ ਮਰਣੇਨ ਰਮਣੰ ਨਾਨਕ ਹਰਿ ਕੀਰਤਨਹ ॥੭॥
रहंता जनम मरणेन रमणं नानक हरि कीरतनह ॥७॥

जन्ममरणचक्रं समाप्तं भगवत्स्तुतिकीर्तनं गायन् नानक। ||७||

ਪਤ੍ਰ ਭੁਰਿਜੇਣ ਝੜੀਯੰ ਨਹ ਜੜੀਅੰ ਪੇਡ ਸੰਪਤਾ ॥
पत्र भुरिजेण झड़ीयं नह जड़ीअं पेड संपता ॥

शुष्कपतने पर्णानां पुनः शाखायां सक्तं कर्तुं न शक्यते ।

ਨਾਮ ਬਿਹੂਣ ਬਿਖਮਤਾ ਨਾਨਕ ਬਹੰਤਿ ਜੋਨਿ ਬਾਸਰੋ ਰੈਣੀ ॥੮॥
नाम बिहूण बिखमता नानक बहंति जोनि बासरो रैणी ॥८॥

नाम विना भगवतः नाम नानक दुःखं दुःखं च। अहर्निशं पुनर्जन्मनि भ्रमति मर्त्यः | ||८||

ਭਾਵਨੀ ਸਾਧ ਸੰਗੇਣ ਲਭੰਤੰ ਬਡ ਭਾਗਣਹ ॥
भावनी साध संगेण लभंतं बड भागणह ॥

साधसंगतस्य पवित्रसङ्घस्य प्रेम्णा धन्यः भवति महता सौभाग्येन।

ਹਰਿ ਨਾਮ ਗੁਣ ਰਮਣੰ ਨਾਨਕ ਸੰਸਾਰ ਸਾਗਰ ਨਹ ਬਿਆਪਣਹ ॥੯॥
हरि नाम गुण रमणं नानक संसार सागर नह बिआपणह ॥९॥

भगवन्नामस्य महिमां स्तुतिं यः गायति नानक, सः जगत्-सागरेण प्रभावितः न भवति। ||९||

ਗਾਥਾ ਗੂੜ ਅਪਾਰੰ ਸਮਝਣੰ ਬਿਰਲਾ ਜਨਹ ॥
गाथा गूड़ अपारं समझणं बिरला जनह ॥

अयं गाट'हा गहनः अनन्तश्च; कथं दुर्लभाः सन्ति ये तत् अवगच्छन्ति।

ਸੰਸਾਰ ਕਾਮ ਤਜਣੰ ਨਾਨਕ ਗੋਬਿੰਦ ਰਮਣੰ ਸਾਧ ਸੰਗਮਹ ॥੧੦॥
संसार काम तजणं नानक गोबिंद रमणं साध संगमह ॥१०॥

कामं लौकिकप्रेमं च त्यक्त्वा साधसंगते भगवन्तं स्तुवन्ति। ||१०||

ਸੁਮੰਤ੍ਰ ਸਾਧ ਬਚਨਾ ਕੋਟਿ ਦੋਖ ਬਿਨਾਸਨਹ ॥
सुमंत्र साध बचना कोटि दोख बिनासनह ॥

पवित्रस्य वचनं परमं उदात्तं मन्त्रम्। कोटिकोटिपापदोषान् निर्मूलयन्ति।

ਹਰਿ ਚਰਣ ਕਮਲ ਧੵਾਨੰ ਨਾਨਕ ਕੁਲ ਸਮੂਹ ਉਧਾਰਣਹ ॥੧੧॥
हरि चरण कमल ध्यानं नानक कुल समूह उधारणह ॥११॥

ध्यात्वा पादकमलं नानक सर्वाणि जननानि तारयन्ति। ||११||

ਸੁੰਦਰ ਮੰਦਰ ਸੈਣਹ ਜੇਣ ਮਧੵ ਹਰਿ ਕੀਰਤਨਹ ॥
सुंदर मंदर सैणह जेण मध्य हरि कीरतनह ॥

सः प्रासादः सुन्दरः, यस्मिन् भगवतः स्तुतिकीर्तनं गीयते।

ਮੁਕਤੇ ਰਮਣ ਗੋਬਿੰਦਹ ਨਾਨਕ ਲਬਧੵੰ ਬਡ ਭਾਗਣਹ ॥੧੨॥
मुकते रमण गोबिंदह नानक लबध्यं बड भागणह ॥१२॥

ये विश्वेश्वरे वसन्ति ते मुक्ताः भवन्ति । हे नानक, केवलं सौभाग्यशालिन एव तथा धन्याः। ||१२||

ਹਰਿ ਲਬਧੋ ਮਿਤ੍ਰ ਸੁਮਿਤੋ ॥
हरि लबधो मित्र सुमितो ॥

मया लब्धः भगवन्तं मम मित्रं, मम अत्यन्तं परममित्रम्।

ਬਿਦਾਰਣ ਕਦੇ ਨ ਚਿਤੋ ॥
बिदारण कदे न चितो ॥

सः मम हृदयं कदापि न भङ्क्ते।

ਜਾ ਕਾ ਅਸਥਲੁ ਤੋਲੁ ਅਮਿਤੋ ॥
जा का असथलु तोलु अमितो ॥

तस्य निवासः शाश्वतः अस्ति; तस्य भारः तौलितुं न शक्यते।

ਸੁੋਈ ਨਾਨਕ ਸਖਾ ਜੀਅ ਸੰਗਿ ਕਿਤੋ ॥੧੩॥
सुोई नानक सखा जीअ संगि कितो ॥१३॥

नानकः तं आत्मनः मित्रं कृतवान्। ||१३||

ਅਪਜਸੰ ਮਿਟੰਤ ਸਤ ਪੁਤ੍ਰਹ ॥ ਸਿਮਰਤਬੵ ਰਿਦੈ ਗੁਰ ਮੰਤ੍ਰਣਹ ॥
अपजसं मिटंत सत पुत्रह ॥ सिमरतब्य रिदै गुर मंत्रणह ॥

एकस्य दुर्प्रतिष्ठा मेट्यते सच्चिपुत्रेण, यः गुरुमन्त्रं हृदये ध्यायति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430