मम मनः भगवतः चरणकमलेषु प्रेम्णा वर्तते; प्रियं गुरुं मया आर्यं वीरजीवं मिलितम्।
नानकः आनन्देन उत्सवं करोति; जपन् ध्यायन् च सर्वव्याधिः चिकित्सितः | ||२||१०||१५||
तोडी, पंचम मेहल, तृतीय गृह, चौ-पढ़ाय : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहो! अहो! त्वं मायाम् आलम्बसि मूर्ख; एषः तुच्छः विषयः नास्ति।
यद् त्वं तव मन्यसे, न तव। ||विरामः||
न स्मरसि भगवन्तं क्षणमपि ।
यदन्यस्य तद् स्वं मन्यसे। ||१||
नाम भगवतः नाम सदा त्वया सह अस्ति, परन्तु त्वं तत् मनसि न निक्षिपसि ।
त्वया संसक्तं चैतन्यं यत् अन्ते त्यक्तव्यम् । ||२||
तत् सङ्गृह्णासि यत् ते केवलं क्षुधापिपासां च आनयिष्यति।
त्वया अम्ब्रोसियलनामस्य आपूर्तिः न प्राप्ता। ||३||
यौनकामक्रोधभावनसङ्गस्य गर्ते पतितः ।
गुरुप्रसादेन नानक दुर्लभाः अल्पाः तारयन्ति। ||४||१||१६||
तोडी, पञ्चमः मेहलः : १.
मम एकः एव प्रभुः मम ईश्वरः अस्ति।
अन्यं न परिचिनोमि। ||विरामः||
महता सौभाग्येन मम गुरुः प्राप्तः।
गुरुणा मम अन्तः भगवतः नाम रोपितः। ||१||
हरः हर इति भगवतः नाम ध्यानं तपः उपवासः नित्यं धर्मः मम।
भगवन्तं हरं हरं ध्यात्वा मया सर्वथा आनन्दः आनन्दः च प्राप्तः। ||२||
भगवतः स्तुतिः मम सद्वृत्तिः, व्यवसायः, सामाजिकवर्गः च अस्ति।
भगवतः स्तुतिकीर्तनं श्रुत्वा अहं नितान्तं आनन्दं प्राप्नोमि। ||३||
वदति नानक, सर्वं गृहेषु आगच्छति
येषां प्रभुं गुरुं च लब्धानां। ||४||२||१७||
तोडी, पंचम मेहल, चतुर्थ गृह, धो-पाधाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मम सुन्दरं मनः भगवतः प्रेम्णः स्पृहति।
केवलं वचनेन भगवतः प्रेम न आगच्छति। ||विरामः||
तस्य दर्शनस्य भगवन्तं दर्शनं मया एकैकं वीथिं पश्यन् अन्वेषितम्।
गुरुणा सह मिलित्वा मम संशयाः निवृत्ताः। ||१||
मम ललाटे लिखितस्य पूर्वनिर्धारितस्य दैवस्य अनुसारं पवित्राणां कृते एषा प्रज्ञा मया प्राप्ता।
एवं नानकेन नेत्रेण भगवन्तं दृष्टम्। ||२||१||१८||
तोडी, पञ्चमः मेहलः : १.
मम मूर्खहृदयं अभिमानस्य ग्रहणे अस्ति।
मम भगवतः ईश्वरस्य इच्छायाः माया, .
डाकिनी इव, मम आत्मानं ग्रसितवान्। ||विरामः||
अधिकाधिकं सः निरन्तरं अधिकं आकांक्षति; न तु यावत् ग्रहणं नियतं भवति तावत् कथं लभ्यते?
सः धनेन उलझितः, भगवता ईश्वरेण प्रदत्तः; अभाग्यः कामाग्नौ आलम्बते | ||१||
पवित्राणां शिक्षां शृणु मनसि, तव सर्वाणि पापानि सर्वथा प्रक्षालितानि भविष्यन्ति।
भगवतः ग्रहणं नियतं भृत्य नानक पुनर्जन्मगर्भे न निक्षिप्यते। ||२||२||१९||