श्री गुरु ग्रन्थ साहिबः

पुटः - 715


ਚਰਨ ਕਮਲ ਸੰਗਿ ਪ੍ਰੀਤਿ ਮਨਿ ਲਾਗੀ ਸੁਰਿ ਜਨ ਮਿਲੇ ਪਿਆਰੇ ॥
चरन कमल संगि प्रीति मनि लागी सुरि जन मिले पिआरे ॥

मम मनः भगवतः चरणकमलेषु प्रेम्णा वर्तते; प्रियं गुरुं मया आर्यं वीरजीवं मिलितम्।

ਨਾਨਕ ਅਨਦ ਕਰੇ ਹਰਿ ਜਪਿ ਜਪਿ ਸਗਲੇ ਰੋਗ ਨਿਵਾਰੇ ॥੨॥੧੦॥੧੫॥
नानक अनद करे हरि जपि जपि सगले रोग निवारे ॥२॥१०॥१५॥

नानकः आनन्देन उत्सवं करोति; जपन् ध्यायन् च सर्वव्याधिः चिकित्सितः | ||२||१०||१५||

ਟੋਡੀ ਮਹਲਾ ੫ ਘਰੁ ੩ ਚਉਪਦੇ ॥
टोडी महला ५ घरु ३ चउपदे ॥

तोडी, पंचम मेहल, तृतीय गृह, चौ-पढ़ाय : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਾਂ ਹਾਂ ਲਪਟਿਓ ਰੇ ਮੂੜੑੇ ਕਛੂ ਨ ਥੋਰੀ ॥
हां हां लपटिओ रे मूड़े कछू न थोरी ॥

अहो! अहो! त्वं मायाम् आलम्बसि मूर्ख; एषः तुच्छः विषयः नास्ति।

ਤੇਰੋ ਨਹੀ ਸੁ ਜਾਨੀ ਮੋਰੀ ॥ ਰਹਾਉ ॥
तेरो नही सु जानी मोरी ॥ रहाउ ॥

यद् त्वं तव मन्यसे, न तव। ||विरामः||

ਆਪਨ ਰਾਮੁ ਨ ਚੀਨੋ ਖਿਨੂਆ ॥
आपन रामु न चीनो खिनूआ ॥

न स्मरसि भगवन्तं क्षणमपि ।

ਜੋ ਪਰਾਈ ਸੁ ਅਪਨੀ ਮਨੂਆ ॥੧॥
जो पराई सु अपनी मनूआ ॥१॥

यदन्यस्य तद् स्वं मन्यसे। ||१||

ਨਾਮੁ ਸੰਗੀ ਸੋ ਮਨਿ ਨ ਬਸਾਇਓ ॥
नामु संगी सो मनि न बसाइओ ॥

नाम भगवतः नाम सदा त्वया सह अस्ति, परन्तु त्वं तत् मनसि न निक्षिपसि ।

ਛੋਡਿ ਜਾਹਿ ਵਾਹੂ ਚਿਤੁ ਲਾਇਓ ॥੨॥
छोडि जाहि वाहू चितु लाइओ ॥२॥

त्वया संसक्तं चैतन्यं यत् अन्ते त्यक्तव्यम् । ||२||

ਸੋ ਸੰਚਿਓ ਜਿਤੁ ਭੂਖ ਤਿਸਾਇਓ ॥
सो संचिओ जितु भूख तिसाइओ ॥

तत् सङ्गृह्णासि यत् ते केवलं क्षुधापिपासां च आनयिष्यति।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਤੋਸਾ ਨਹੀ ਪਾਇਓ ॥੩॥
अंम्रित नामु तोसा नही पाइओ ॥३॥

त्वया अम्ब्रोसियलनामस्य आपूर्तिः न प्राप्ता। ||३||

ਕਾਮ ਕ੍ਰੋਧਿ ਮੋਹ ਕੂਪਿ ਪਰਿਆ ॥
काम क्रोधि मोह कूपि परिआ ॥

यौनकामक्रोधभावनसङ्गस्य गर्ते पतितः ।

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਕੋ ਤਰਿਆ ॥੪॥੧॥੧੬॥
गुरप्रसादि नानक को तरिआ ॥४॥१॥१६॥

गुरुप्रसादेन नानक दुर्लभाः अल्पाः तारयन्ति। ||४||१||१६||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਹਮਾਰੈ ਏਕੈ ਹਰੀ ਹਰੀ ॥
हमारै एकै हरी हरी ॥

मम एकः एव प्रभुः मम ईश्वरः अस्ति।

ਆਨ ਅਵਰ ਸਿਞਾਣਿ ਨ ਕਰੀ ॥ ਰਹਾਉ ॥
आन अवर सिञाणि न करी ॥ रहाउ ॥

अन्यं न परिचिनोमि। ||विरामः||

ਵਡੈ ਭਾਗਿ ਗੁਰੁ ਅਪੁਨਾ ਪਾਇਓ ॥
वडै भागि गुरु अपुना पाइओ ॥

महता सौभाग्येन मम गुरुः प्राप्तः।

ਗੁਰਿ ਮੋ ਕਉ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਓ ॥੧॥
गुरि मो कउ हरि नामु द्रिड़ाइओ ॥१॥

गुरुणा मम अन्तः भगवतः नाम रोपितः। ||१||

ਹਰਿ ਹਰਿ ਜਾਪ ਤਾਪ ਬ੍ਰਤ ਨੇਮਾ ॥
हरि हरि जाप ताप ब्रत नेमा ॥

हरः हर इति भगवतः नाम ध्यानं तपः उपवासः नित्यं धर्मः मम।

ਹਰਿ ਹਰਿ ਧਿਆਇ ਕੁਸਲ ਸਭਿ ਖੇਮਾ ॥੨॥
हरि हरि धिआइ कुसल सभि खेमा ॥२॥

भगवन्तं हरं हरं ध्यात्वा मया सर्वथा आनन्दः आनन्दः च प्राप्तः। ||२||

ਆਚਾਰ ਬਿਉਹਾਰ ਜਾਤਿ ਹਰਿ ਗੁਨੀਆ ॥
आचार बिउहार जाति हरि गुनीआ ॥

भगवतः स्तुतिः मम सद्वृत्तिः, व्यवसायः, सामाजिकवर्गः च अस्ति।

ਮਹਾ ਅਨੰਦ ਕੀਰਤਨ ਹਰਿ ਸੁਨੀਆ ॥੩॥
महा अनंद कीरतन हरि सुनीआ ॥३॥

भगवतः स्तुतिकीर्तनं श्रुत्वा अहं नितान्तं आनन्दं प्राप्नोमि। ||३||

ਕਹੁ ਨਾਨਕ ਜਿਨਿ ਠਾਕੁਰੁ ਪਾਇਆ ॥
कहु नानक जिनि ठाकुरु पाइआ ॥

वदति नानक, सर्वं गृहेषु आगच्छति

ਸਭੁ ਕਿਛੁ ਤਿਸ ਕੇ ਗ੍ਰਿਹ ਮਹਿ ਆਇਆ ॥੪॥੨॥੧੭॥
सभु किछु तिस के ग्रिह महि आइआ ॥४॥२॥१७॥

येषां प्रभुं गुरुं च लब्धानां। ||४||२||१७||

ਟੋਡੀ ਮਹਲਾ ੫ ਘਰੁ ੪ ਦੁਪਦੇ ॥
टोडी महला ५ घरु ४ दुपदे ॥

तोडी, पंचम मेहल, चतुर्थ गृह, धो-पाधाय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰੂੜੋ ਮਨੁ ਹਰਿ ਰੰਗੋ ਲੋੜੈ ॥
रूड़ो मनु हरि रंगो लोड़ै ॥

मम सुन्दरं मनः भगवतः प्रेम्णः स्पृहति।

ਗਾਲੀ ਹਰਿ ਨੀਹੁ ਨ ਹੋਇ ॥ ਰਹਾਉ ॥
गाली हरि नीहु न होइ ॥ रहाउ ॥

केवलं वचनेन भगवतः प्रेम न आगच्छति। ||विरामः||

ਹਉ ਢੂਢੇਦੀ ਦਰਸਨ ਕਾਰਣਿ ਬੀਥੀ ਬੀਥੀ ਪੇਖਾ ॥
हउ ढूढेदी दरसन कारणि बीथी बीथी पेखा ॥

तस्य दर्शनस्य भगवन्तं दर्शनं मया एकैकं वीथिं पश्यन् अन्वेषितम्।

ਗੁਰ ਮਿਲਿ ਭਰਮੁ ਗਵਾਇਆ ਹੇ ॥੧॥
गुर मिलि भरमु गवाइआ हे ॥१॥

गुरुणा सह मिलित्वा मम संशयाः निवृत्ताः। ||१||

ਇਹ ਬੁਧਿ ਪਾਈ ਮੈ ਸਾਧੂ ਕੰਨਹੁ ਲੇਖੁ ਲਿਖਿਓ ਧੁਰਿ ਮਾਥੈ ॥
इह बुधि पाई मै साधू कंनहु लेखु लिखिओ धुरि माथै ॥

मम ललाटे लिखितस्य पूर्वनिर्धारितस्य दैवस्य अनुसारं पवित्राणां कृते एषा प्रज्ञा मया प्राप्ता।

ਇਹ ਬਿਧਿ ਨਾਨਕ ਹਰਿ ਨੈਣ ਅਲੋਇ ॥੨॥੧॥੧੮॥
इह बिधि नानक हरि नैण अलोइ ॥२॥१॥१८॥

एवं नानकेन नेत्रेण भगवन्तं दृष्टम्। ||२||१||१८||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਗਰਬਿ ਗਹਿਲੜੋ ਮੂੜੜੋ ਹੀਓ ਰੇ ॥
गरबि गहिलड़ो मूड़ड़ो हीओ रे ॥

मम मूर्खहृदयं अभिमानस्य ग्रहणे अस्ति।

ਹੀਓ ਮਹਰਾਜ ਰੀ ਮਾਇਓ ॥
हीओ महराज री माइओ ॥

मम भगवतः ईश्वरस्य इच्छायाः माया, .

ਡੀਹਰ ਨਿਆਈ ਮੋਹਿ ਫਾਕਿਓ ਰੇ ॥ ਰਹਾਉ ॥
डीहर निआई मोहि फाकिओ रे ॥ रहाउ ॥

डाकिनी इव, मम आत्मानं ग्रसितवान्। ||विरामः||

ਘਣੋ ਘਣੋ ਘਣੋ ਸਦ ਲੋੜੈ ਬਿਨੁ ਲਹਣੇ ਕੈਠੈ ਪਾਇਓ ਰੇ ॥
घणो घणो घणो सद लोड़ै बिनु लहणे कैठै पाइओ रे ॥

अधिकाधिकं सः निरन्तरं अधिकं आकांक्षति; न तु यावत् ग्रहणं नियतं भवति तावत् कथं लभ्यते?

ਮਹਰਾਜ ਰੋ ਗਾਥੁ ਵਾਹੂ ਸਿਉ ਲੁਭੜਿਓ ਨਿਹਭਾਗੜੋ ਭਾਹਿ ਸੰਜੋਇਓ ਰੇ ॥੧॥
महराज रो गाथु वाहू सिउ लुभड़िओ निहभागड़ो भाहि संजोइओ रे ॥१॥

सः धनेन उलझितः, भगवता ईश्वरेण प्रदत्तः; अभाग्यः कामाग्नौ आलम्बते | ||१||

ਸੁਣਿ ਮਨ ਸੀਖ ਸਾਧੂ ਜਨ ਸਗਲੋ ਥਾਰੇ ਸਗਲੇ ਪ੍ਰਾਛਤ ਮਿਟਿਓ ਰੇ ॥
सुणि मन सीख साधू जन सगलो थारे सगले प्राछत मिटिओ रे ॥

पवित्राणां शिक्षां शृणु मनसि, तव सर्वाणि पापानि सर्वथा प्रक्षालितानि भविष्यन्ति।

ਜਾ ਕੋ ਲਹਣੋ ਮਹਰਾਜ ਰੀ ਗਾਠੜੀਓ ਜਨ ਨਾਨਕ ਗਰਭਾਸਿ ਨ ਪਉੜਿਓ ਰੇ ॥੨॥੨॥੧੯॥
जा को लहणो महराज री गाठड़ीओ जन नानक गरभासि न पउड़िओ रे ॥२॥२॥१९॥

भगवतः ग्रहणं नियतं भृत्य नानक पुनर्जन्मगर्भे न निक्षिप्यते। ||२||२||१९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430