श्री गुरु ग्रन्थ साहिबः

पुटः - 911


ਪਾਰਸ ਪਰਸੇ ਫਿਰਿ ਪਾਰਸੁ ਹੋਏ ਹਰਿ ਜੀਉ ਅਪਣੀ ਕਿਰਪਾ ਧਾਰੀ ॥੨॥
पारस परसे फिरि पारसु होए हरि जीउ अपणी किरपा धारी ॥२॥

दार्शनिकस्य शिलामस्पृश्य ते एव दार्शनिकशिला भवन्ति; प्रियः प्रभुः स्वयमेव तान् अनुग्रहेण आशीर्वादं ददाति। ||२||

ਇਕਿ ਭੇਖ ਕਰਹਿ ਫਿਰਹਿ ਅਭਿਮਾਨੀ ਤਿਨ ਜੂਐ ਬਾਜੀ ਹਾਰੀ ॥੩॥
इकि भेख करहि फिरहि अभिमानी तिन जूऐ बाजी हारी ॥३॥

केचन धार्मिकवस्त्रं धारयन्ति, अभिमानेन च भ्रमन्ति; द्यूते प्राणान् नष्टं कुर्वन्ति। ||३||

ਇਕਿ ਅਨਦਿਨੁ ਭਗਤਿ ਕਰਹਿ ਦਿਨੁ ਰਾਤੀ ਰਾਮ ਨਾਮੁ ਉਰਿ ਧਾਰੀ ॥੪॥
इकि अनदिनु भगति करहि दिनु राती राम नामु उरि धारी ॥४॥

केचिद्भक्त्या भगवन्तं निशादिनं भजन्ति; दिवारात्रौ भगवतः नाम हृदयेषु निहितं कुर्वन्ति। ||४||

ਅਨਦਿਨੁ ਰਾਤੇ ਸਹਜੇ ਮਾਤੇ ਸਹਜੇ ਹਉਮੈ ਮਾਰੀ ॥੫॥
अनदिनु राते सहजे माते सहजे हउमै मारी ॥५॥

ये तेन रात्रौ दिवा ओतप्रोताः, ते स्वतःस्फूर्तरूपेण मत्ताः भवन्ति; ते सहजतया स्वस्य अहङ्कारं जित्वा भवन्ति। ||५||

ਭੈ ਬਿਨੁ ਭਗਤਿ ਨ ਹੋਈ ਕਬ ਹੀ ਭੈ ਭਾਇ ਭਗਤਿ ਸਵਾਰੀ ॥੬॥
भै बिनु भगति न होई कब ही भै भाइ भगति सवारी ॥६॥

ईश्वरभयं विना भक्तिपूजा कदापि न क्रियते; प्रेम्णा ईश्वरभयेन च भक्तिपूजा अलङ्कृता भवति। ||६||

ਮਾਇਆ ਮੋਹੁ ਸਬਦਿ ਜਲਾਇਆ ਗਿਆਨਿ ਤਤਿ ਬੀਚਾਰੀ ॥੭॥
माइआ मोहु सबदि जलाइआ गिआनि तति बीचारी ॥७॥

शाबादः माया प्रति भावात्मकं आसक्तिं दहति, ततः आध्यात्मिकप्रज्ञायाः सारं चिन्तयति । ||७||

ਆਪੇ ਆਪਿ ਕਰਾਏ ਕਰਤਾ ਆਪੇ ਬਖਸਿ ਭੰਡਾਰੀ ॥੮॥
आपे आपि कराए करता आपे बखसि भंडारी ॥८॥

प्रजापतिः एव अस्मान् कार्यं कर्तुं प्रेरयति; सः एव अस्मान् स्वस्य निधिना आशीर्वादं ददाति। ||८||

ਤਿਸ ਕਿਆ ਗੁਣਾ ਕਾ ਅੰਤੁ ਨ ਪਾਇਆ ਹਉ ਗਾਵਾ ਸਬਦਿ ਵੀਚਾਰੀ ॥੯॥
तिस किआ गुणा का अंतु न पाइआ हउ गावा सबदि वीचारी ॥९॥

तस्य गुणानाम् सीमाः न लभ्यन्ते; अहं तस्य स्तुतिं गायन् शब्दवचनं चिन्तयामि च। ||९||

ਹਰਿ ਜੀਉ ਜਪੀ ਹਰਿ ਜੀਉ ਸਾਲਾਹੀ ਵਿਚਹੁ ਆਪੁ ਨਿਵਾਰੀ ॥੧੦॥
हरि जीउ जपी हरि जीउ सालाही विचहु आपु निवारी ॥१०॥

भगवतः नाम जपामि, मम प्रियं भगवन्तं स्तुवामि; अहङ्कारः मम अन्तः निर्मूलितः भवति। ||१०||

ਨਾਮੁ ਪਦਾਰਥੁ ਗੁਰ ਤੇ ਪਾਇਆ ਅਖੁਟ ਸਚੇ ਭੰਡਾਰੀ ॥੧੧॥
नामु पदारथु गुर ते पाइआ अखुट सचे भंडारी ॥११॥

नामस्य निधिः गुरुतः प्राप्यते; सत्येश्वरस्य निधिः अक्षयः अस्ति। ||११||

ਅਪਣਿਆ ਭਗਤਾ ਨੋ ਆਪੇ ਤੁਠਾ ਅਪਣੀ ਕਿਰਪਾ ਕਰਿ ਕਲ ਧਾਰੀ ॥੧੨॥
अपणिआ भगता नो आपे तुठा अपणी किरपा करि कल धारी ॥१२॥

स एव स्वभक्तैः प्रसन्नः भवति; प्रसादेन तेषु स्वबलं प्रविशति। ||१२||

ਤਿਨ ਸਾਚੇ ਨਾਮ ਕੀ ਸਦਾ ਭੁਖ ਲਾਗੀ ਗਾਵਨਿ ਸਬਦਿ ਵੀਚਾਰੀ ॥੧੩॥
तिन साचे नाम की सदा भुख लागी गावनि सबदि वीचारी ॥१३॥

ते सर्वदा सत्यनामस्य क्षुधां अनुभवन्ति; ते शब्दं गायन्ति चिन्तयन्ति च। ||१३||

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਕਿਛੁ ਹੈ ਤਿਸ ਕਾ ਆਖਣੁ ਬਿਖਮੁ ਬੀਚਾਰੀ ॥੧੪॥
जीउ पिंडु सभु किछु है तिस का आखणु बिखमु बीचारी ॥१४॥

आत्मा शरीरं सर्वं च तस्यैव; एतावत् कठिनं वक्तुं, तस्य चिन्तनं च। ||१४||

ਸਬਦਿ ਲਗੇ ਸੇਈ ਜਨ ਨਿਸਤਰੇ ਭਉਜਲੁ ਪਾਰਿ ਉਤਾਰੀ ॥੧੫॥
सबदि लगे सेई जन निसतरे भउजलु पारि उतारी ॥१५॥

शाबादसक्ताः ये विनयशीलाः सत्त्वाः त्राता भवन्ति; ते भयानकं जगत्-समुद्रं लङ्घयन्ति। ||१५||

ਬਿਨੁ ਹਰਿ ਸਾਚੇ ਕੋ ਪਾਰਿ ਨ ਪਾਵੈ ਬੂਝੈ ਕੋ ਵੀਚਾਰੀ ॥੧੬॥
बिनु हरि साचे को पारि न पावै बूझै को वीचारी ॥१६॥

सत्येश्वरं विना कोऽपि तरितुं न शक्नोति; कथं दुर्लभाः ये एतत् चिन्तयन्ति अवगच्छन्ति च। ||१६||

ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਸੋਈ ਪਾਇਆ ਮਿਲਿ ਹਰਿ ਸਬਦਿ ਸਵਾਰੀ ॥੧੭॥
जो धुरि लिखिआ सोई पाइआ मिलि हरि सबदि सवारी ॥१७॥

पूर्वनिर्धारितं तदेव प्राप्नुमः; भगवतः शबदं प्राप्य वयं अलङ्कृताः स्मः। ||१७||

ਕਾਇਆ ਕੰਚਨੁ ਸਬਦੇ ਰਾਤੀ ਸਾਚੈ ਨਾਇ ਪਿਆਰੀ ॥੧੮॥
काइआ कंचनु सबदे राती साचै नाइ पिआरी ॥१८॥

शब्देन ओतप्रोतं शरीरं सुवर्णं भवति, केवलं सत्यनाम प्रेम करोति। ||१८||

ਕਾਇਆ ਅੰਮ੍ਰਿਤਿ ਰਹੀ ਭਰਪੂਰੇ ਪਾਈਐ ਸਬਦਿ ਵੀਚਾਰੀ ॥੧੯॥
काइआ अंम्रिति रही भरपूरे पाईऐ सबदि वीचारी ॥१९॥

ततः शबदस्य चिन्तनेन प्राप्तेन अम्ब्रोसियल-अमृतेन शरीरं अतिप्रवाहितं भवति । ||१९||

ਜੋ ਪ੍ਰਭੁ ਖੋਜਹਿ ਸੇਈ ਪਾਵਹਿ ਹੋਰਿ ਫੂਟਿ ਮੂਏ ਅਹੰਕਾਰੀ ॥੨੦॥
जो प्रभु खोजहि सेई पावहि होरि फूटि मूए अहंकारी ॥२०॥

ये ईश्वरं अन्विषन्ति, ते तं विन्दन्ति; अन्ये स्वहङ्कारात् स्फुटन्ति म्रियन्ते च। ||२०||

ਬਾਦੀ ਬਿਨਸਹਿ ਸੇਵਕ ਸੇਵਹਿ ਗੁਰ ਕੈ ਹੇਤਿ ਪਿਆਰੀ ॥੨੧॥
बादी बिनसहि सेवक सेवहि गुर कै हेति पिआरी ॥२१॥

वादविवादाः अपव्ययन्ते, सेवकाः तु गुरवे प्रेम्णा स्नेहेन च। ||२१||

ਸੋ ਜੋਗੀ ਤਤੁ ਗਿਆਨੁ ਬੀਚਾਰੇ ਹਉਮੈ ਤ੍ਰਿਸਨਾ ਮਾਰੀ ॥੨੨॥
सो जोगी ततु गिआनु बीचारे हउमै त्रिसना मारी ॥२२॥

स एव योगी अध्यात्मप्रज्ञासारं चिन्तयन् अहङ्कारं तृषितकामं च जियेत्। ||२२||

ਸਤਿਗੁਰੁ ਦਾਤਾ ਤਿਨੈ ਪਛਾਤਾ ਜਿਸ ਨੋ ਕ੍ਰਿਪਾ ਤੁਮਾਰੀ ॥੨੩॥
सतिगुरु दाता तिनै पछाता जिस नो क्रिपा तुमारी ॥२३॥

येषु प्रसादं प्रयच्छसि भगवन् सच्चो गुरुः महादाता । ||२३||

ਸਤਿਗੁਰੁ ਨ ਸੇਵਹਿ ਮਾਇਆ ਲਾਗੇ ਡੂਬਿ ਮੂਏ ਅਹੰਕਾਰੀ ॥੨੪॥
सतिगुरु न सेवहि माइआ लागे डूबि मूए अहंकारी ॥२४॥

ये सत्यगुरुं न सेवन्ते, ये च मायासक्ताः, ते मग्नाः भवन्ति; ते स्वस्य अहङ्कारे म्रियन्ते। ||२४||

ਜਿਚਰੁ ਅੰਦਰਿ ਸਾਸੁ ਤਿਚਰੁ ਸੇਵਾ ਕੀਚੈ ਜਾਇ ਮਿਲੀਐ ਰਾਮ ਮੁਰਾਰੀ ॥੨੫॥
जिचरु अंदरि सासु तिचरु सेवा कीचै जाइ मिलीऐ राम मुरारी ॥२५॥

यावत् भवतः अन्तः निःश्वासः अस्ति तावत् भवतः भगवतः सेवा कर्तव्या; तदा, त्वं गत्वा भगवन्तं मिलिष्यसि। ||२५||

ਅਨਦਿਨੁ ਜਾਗਤ ਰਹੈ ਦਿਨੁ ਰਾਤੀ ਅਪਨੇ ਪ੍ਰਿਅ ਪ੍ਰੀਤਿ ਪਿਆਰੀ ॥੨੬॥
अनदिनु जागत रहै दिनु राती अपने प्रिअ प्रीति पिआरी ॥२६॥

रात्रौ दिवा च जागृता जागरिता च तिष्ठति, दिवारात्रौ; सा प्रियस्य भर्तुः भगवतः प्रियवधूः अस्ति। ||२६||

ਤਨੁ ਮਨੁ ਵਾਰੀ ਵਾਰਿ ਘੁਮਾਈ ਅਪਨੇ ਗੁਰ ਵਿਟਹੁ ਬਲਿਹਾਰੀ ॥੨੭॥
तनु मनु वारी वारि घुमाई अपने गुर विटहु बलिहारी ॥२७॥

मम गुरवे यज्ञे शरीरं मनः समर्पयामि; अहं तस्मै यज्ञः अस्मि। ||२७||

ਮਾਇਆ ਮੋਹੁ ਬਿਨਸਿ ਜਾਇਗਾ ਉਬਰੇ ਸਬਦਿ ਵੀਚਾਰੀ ॥੨੮॥
माइआ मोहु बिनसि जाइगा उबरे सबदि वीचारी ॥२८॥

मायासक्तिः समाप्तः भविष्यति, गमिष्यति च; शाबादचिन्तनमात्रेण त्वं त्राता भविष्यसि। ||२८||

ਆਪਿ ਜਗਾਏ ਸੇਈ ਜਾਗੇ ਗੁਰ ਕੈ ਸਬਦਿ ਵੀਚਾਰੀ ॥੨੯॥
आपि जगाए सेई जागे गुर कै सबदि वीचारी ॥२९॥

ते जागरिताः अवगताः च, यं भगवान् स्वयं जागरयति; अतः गुरु के शब्द के चिंतन करें। ||२९||

ਨਾਨਕ ਸੇਈ ਮੂਏ ਜਿ ਨਾਮੁ ਨ ਚੇਤਹਿ ਭਗਤ ਜੀਵੇ ਵੀਚਾਰੀ ॥੩੦॥੪॥੧੩॥
नानक सेई मूए जि नामु न चेतहि भगत जीवे वीचारी ॥३०॥४॥१३॥

नानक ये नाम न स्मरन्ति ते मृताः। भक्ताः चिन्तनात्मकध्यानेषु वसन्ति। ||३०||४||१३||

ਰਾਮਕਲੀ ਮਹਲਾ ੩ ॥
रामकली महला ३ ॥

रामकली, तृतीय मेहलः १.

ਨਾਮੁ ਖਜਾਨਾ ਗੁਰ ਤੇ ਪਾਇਆ ਤ੍ਰਿਪਤਿ ਰਹੇ ਆਘਾਈ ॥੧॥
नामु खजाना गुर ते पाइआ त्रिपति रहे आघाई ॥१॥

गुरुना नाम भगवतः नाम निधिं प्राप्य सन्तुष्टः पूर्णः च तिष्ठामि। ||१||

ਸੰਤਹੁ ਗੁਰਮੁਖਿ ਮੁਕਤਿ ਗਤਿ ਪਾਈ ॥
संतहु गुरमुखि मुकति गति पाई ॥

हे सन्ताः गुरमुखाः मुक्तिस्थितिं लभन्ते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430