दार्शनिकस्य शिलामस्पृश्य ते एव दार्शनिकशिला भवन्ति; प्रियः प्रभुः स्वयमेव तान् अनुग्रहेण आशीर्वादं ददाति। ||२||
केचन धार्मिकवस्त्रं धारयन्ति, अभिमानेन च भ्रमन्ति; द्यूते प्राणान् नष्टं कुर्वन्ति। ||३||
केचिद्भक्त्या भगवन्तं निशादिनं भजन्ति; दिवारात्रौ भगवतः नाम हृदयेषु निहितं कुर्वन्ति। ||४||
ये तेन रात्रौ दिवा ओतप्रोताः, ते स्वतःस्फूर्तरूपेण मत्ताः भवन्ति; ते सहजतया स्वस्य अहङ्कारं जित्वा भवन्ति। ||५||
ईश्वरभयं विना भक्तिपूजा कदापि न क्रियते; प्रेम्णा ईश्वरभयेन च भक्तिपूजा अलङ्कृता भवति। ||६||
शाबादः माया प्रति भावात्मकं आसक्तिं दहति, ततः आध्यात्मिकप्रज्ञायाः सारं चिन्तयति । ||७||
प्रजापतिः एव अस्मान् कार्यं कर्तुं प्रेरयति; सः एव अस्मान् स्वस्य निधिना आशीर्वादं ददाति। ||८||
तस्य गुणानाम् सीमाः न लभ्यन्ते; अहं तस्य स्तुतिं गायन् शब्दवचनं चिन्तयामि च। ||९||
भगवतः नाम जपामि, मम प्रियं भगवन्तं स्तुवामि; अहङ्कारः मम अन्तः निर्मूलितः भवति। ||१०||
नामस्य निधिः गुरुतः प्राप्यते; सत्येश्वरस्य निधिः अक्षयः अस्ति। ||११||
स एव स्वभक्तैः प्रसन्नः भवति; प्रसादेन तेषु स्वबलं प्रविशति। ||१२||
ते सर्वदा सत्यनामस्य क्षुधां अनुभवन्ति; ते शब्दं गायन्ति चिन्तयन्ति च। ||१३||
आत्मा शरीरं सर्वं च तस्यैव; एतावत् कठिनं वक्तुं, तस्य चिन्तनं च। ||१४||
शाबादसक्ताः ये विनयशीलाः सत्त्वाः त्राता भवन्ति; ते भयानकं जगत्-समुद्रं लङ्घयन्ति। ||१५||
सत्येश्वरं विना कोऽपि तरितुं न शक्नोति; कथं दुर्लभाः ये एतत् चिन्तयन्ति अवगच्छन्ति च। ||१६||
पूर्वनिर्धारितं तदेव प्राप्नुमः; भगवतः शबदं प्राप्य वयं अलङ्कृताः स्मः। ||१७||
शब्देन ओतप्रोतं शरीरं सुवर्णं भवति, केवलं सत्यनाम प्रेम करोति। ||१८||
ततः शबदस्य चिन्तनेन प्राप्तेन अम्ब्रोसियल-अमृतेन शरीरं अतिप्रवाहितं भवति । ||१९||
ये ईश्वरं अन्विषन्ति, ते तं विन्दन्ति; अन्ये स्वहङ्कारात् स्फुटन्ति म्रियन्ते च। ||२०||
वादविवादाः अपव्ययन्ते, सेवकाः तु गुरवे प्रेम्णा स्नेहेन च। ||२१||
स एव योगी अध्यात्मप्रज्ञासारं चिन्तयन् अहङ्कारं तृषितकामं च जियेत्। ||२२||
येषु प्रसादं प्रयच्छसि भगवन् सच्चो गुरुः महादाता । ||२३||
ये सत्यगुरुं न सेवन्ते, ये च मायासक्ताः, ते मग्नाः भवन्ति; ते स्वस्य अहङ्कारे म्रियन्ते। ||२४||
यावत् भवतः अन्तः निःश्वासः अस्ति तावत् भवतः भगवतः सेवा कर्तव्या; तदा, त्वं गत्वा भगवन्तं मिलिष्यसि। ||२५||
रात्रौ दिवा च जागृता जागरिता च तिष्ठति, दिवारात्रौ; सा प्रियस्य भर्तुः भगवतः प्रियवधूः अस्ति। ||२६||
मम गुरवे यज्ञे शरीरं मनः समर्पयामि; अहं तस्मै यज्ञः अस्मि। ||२७||
मायासक्तिः समाप्तः भविष्यति, गमिष्यति च; शाबादचिन्तनमात्रेण त्वं त्राता भविष्यसि। ||२८||
ते जागरिताः अवगताः च, यं भगवान् स्वयं जागरयति; अतः गुरु के शब्द के चिंतन करें। ||२९||
नानक ये नाम न स्मरन्ति ते मृताः। भक्ताः चिन्तनात्मकध्यानेषु वसन्ति। ||३०||४||१३||
रामकली, तृतीय मेहलः १.
गुरुना नाम भगवतः नाम निधिं प्राप्य सन्तुष्टः पूर्णः च तिष्ठामि। ||१||
हे सन्ताः गुरमुखाः मुक्तिस्थितिं लभन्ते।