गुरुप्रसादेन भगवतः नाम ध्यायामि; अहं सच्चे गुरुस्य पादौ प्रक्षालयामि। ||१||विराम||
जगतः स्वामी जगतः स्वामी मम सदृशं पापं स्वस्य अभयारण्ये स्थापयति
त्वं महाभूतो भगवन् नम्रदुःखनाशकः; त्वया मम मुखे त्वया नाम स्थापितं भगवन् | ||१||
अहं नीचः, परन्तु अहं भगवतः उदात्तस्तुतिं गायामि, गुरुं, सत्यगुरुं, मम मित्रं सह मिलित्वा।
चन्दनवृक्षसमीपे वर्धमानः कटुनिम्मवृक्ष इव चन्दनगन्धेन व्याप्तः अस्मि । ||२||
मम दोषाः भ्रष्टापापाः च असंख्याकाः सन्ति; पुनः पुनः, अहं तान् प्रतिबद्धवान्।
अहं अयोग्यः, अहं निमग्नः गुरुः शिला; किन्तु भगवता मां पारं नीतवान्, स्वस्य विनयशीलसेवकैः सह। ||३||
येषां त्रातास्ते भगवन् - तेषां पापानि सर्वाणि नश्यन्ति।
हे दयालु देव, भृत्यस्य नानकस्य प्रभु, हरनाखश इत्यादयः दुष्टाः अपि खलनायकाः पारिताः। ||४||३||
नट्, चतुर्थ मेहलः : १.
हर हर हर इति नाम्नः प्रीत्या जपे मनसि।
यदा विश्वेश्वरः हरः हरः प्रसादं दत्तवान् तदा अहं विनयानां पादयोः पतित्वा भगवन्तं ध्यायामि। ||१||विराम||
एतावता पूर्वजीवनानां कृते भ्रान्तः भ्रान्तः च अहम् अधुना आगत्य ईश्वरस्य अभयारण्ये प्रविष्टवान्।
अभयारण्यमागतानां पूजका त्वं भगवन् गुरो । अहम् एतादृशः महान् पापी - मां त्राहि ! ||१||
त्वया सह सङ्गच्छन् भगवन् कः न त्राता स्यात् । केवलं ईश्वरः एव पापिनः पवित्रं करोति।
नाम दवः, कैलिको मुद्रकः, दुष्टैः खलनायकैः बहिः निष्कासितः, यतः सः भवतः गौरवपूर्णस्तुतिं गायति स्म; त्वया देव विनयसेवकस्य मानं रक्षितम् । ||२||
ये तव गौरवं स्तुतिं गायन्ति, भगवन् गुरो - अहं तेषां यज्ञः, यज्ञः, बलिदानः अस्मि।
तानि गृहाणि गृहाणि च पवित्राणि सन्ति, येषु विनयानां पादरजः निवसति। ||३||
तव गौरवगुणान् वर्णयितुं न शक्नोमि देव; त्वं महान्तमः महान् प्रभो देव।
सेवके नानके देव पर कृपा वर्षा; अहं योर् विनयशीलानाम् भृत्यानां चरणयोः सेवयामि। ||४||४||
नट्, चतुर्थ मेहलः : १.
हे मम मनसि श्रद्धा जपे भगवन्नाम हर हर।
विश्वस्य स्वामी ईश्वरः मयि स्वस्य दयां वर्षितवान्, गुरुशिक्षायाः माध्यमेन मम बुद्धिः नामेन ढालितः अस्ति। ||१||विराम||
भगवतः विनयशीलः सेवकः गुरुशिक्षां श्रुत्वा भगवतः स्तुतिं हर, हरं गायति।
भगवतः नाम सर्वाणि पापानि छिनत्ति, यथा कृषकः स्वसस्यानि छिनत्ति। ||१||
त्वमेव तव स्तुतिं जानासि देव; तव गौरवं गुणान् अपि वक्तुं न शक्नोमि भगवन् ।
त्वं यत् असि, देव; त्वमेव तव महिमा गुणान् जानासि देव। ||२||
मायापाशबन्धनैर्बहुभिः मर्त्याः | ध्यात्वा भगवन्तं ग्रन्थिं विमुच्यते, २.
यथा गजः ग्राहेण जले गृहीतः; भगवन्तं स्मृत्वा भगवतः नाम जपन् मुक्तः अभवत्। ||३||
हे मम भगवन् गुरो परमेश्वर देव पारमार्थिक युगान्तरे मर्त्याः त्वां अन्वेषयन्ति।
न तव व्याप्तिः अनुमानितुं ज्ञातव्यं वा भृत्यनानकस्य महादेव। ||४||५||
नट्, चतुर्थ मेहलः : १.
हे मम मनसि अस्मिन् कलियुगस्य कृष्णयुगे भगवतः स्तुतिकीर्तनं योग्यं प्रशंसनीयं च अस्ति।
यदा दयालुः भगवान् ईश्वरः दयालुतां करुणां च दर्शयति तदा सत्यगुरुपादयोः पतित्वा भगवन्तं ध्यायति। ||१||विराम||