श्री गुरु ग्रन्थ साहिबः

पुटः - 976


ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਨਾਮੁ ਧਿਆਇਓ ਹਮ ਸਤਿਗੁਰ ਚਰਨ ਪਖੇ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादी हरि नामु धिआइओ हम सतिगुर चरन पखे ॥१॥ रहाउ ॥

गुरुप्रसादेन भगवतः नाम ध्यायामि; अहं सच्चे गुरुस्य पादौ प्रक्षालयामि। ||१||विराम||

ਊਤਮ ਜਗੰਨਾਥ ਜਗਦੀਸੁਰ ਹਮ ਪਾਪੀ ਸਰਨਿ ਰਖੇ ॥
ऊतम जगंनाथ जगदीसुर हम पापी सरनि रखे ॥

जगतः स्वामी जगतः स्वामी मम सदृशं पापं स्वस्य अभयारण्ये स्थापयति

ਤੁਮ ਵਡ ਪੁਰਖ ਦੀਨ ਦੁਖ ਭੰਜਨ ਹਰਿ ਦੀਓ ਨਾਮੁ ਮੁਖੇ ॥੧॥
तुम वड पुरख दीन दुख भंजन हरि दीओ नामु मुखे ॥१॥

त्वं महाभूतो भगवन् नम्रदुःखनाशकः; त्वया मम मुखे त्वया नाम स्थापितं भगवन् | ||१||

ਹਰਿ ਗੁਨ ਊਚ ਨੀਚ ਹਮ ਗਾਏ ਗੁਰ ਸਤਿਗੁਰ ਸੰਗਿ ਸਖੇ ॥
हरि गुन ऊच नीच हम गाए गुर सतिगुर संगि सखे ॥

अहं नीचः, परन्तु अहं भगवतः उदात्तस्तुतिं गायामि, गुरुं, सत्यगुरुं, मम मित्रं सह मिलित्वा।

ਜਿਉ ਚੰਦਨ ਸੰਗਿ ਬਸੈ ਨਿੰਮੁ ਬਿਰਖਾ ਗੁਨ ਚੰਦਨ ਕੇ ਬਸਖੇ ॥੨॥
जिउ चंदन संगि बसै निंमु बिरखा गुन चंदन के बसखे ॥२॥

चन्दनवृक्षसमीपे वर्धमानः कटुनिम्मवृक्ष इव चन्दनगन्धेन व्याप्तः अस्मि । ||२||

ਹਮਰੇ ਅਵਗਨ ਬਿਖਿਆ ਬਿਖੈ ਕੇ ਬਹੁ ਬਾਰ ਬਾਰ ਨਿਮਖੇ ॥
हमरे अवगन बिखिआ बिखै के बहु बार बार निमखे ॥

मम दोषाः भ्रष्टापापाः च असंख्याकाः सन्ति; पुनः पुनः, अहं तान् प्रतिबद्धवान्।

ਅਵਗਨਿਆਰੇ ਪਾਥਰ ਭਾਰੇ ਹਰਿ ਤਾਰੇ ਸੰਗਿ ਜਨਖੇ ॥੩॥
अवगनिआरे पाथर भारे हरि तारे संगि जनखे ॥३॥

अहं अयोग्यः, अहं निमग्नः गुरुः शिला; किन्तु भगवता मां पारं नीतवान्, स्वस्य विनयशीलसेवकैः सह। ||३||

ਜਿਨ ਕਉ ਤੁਮ ਹਰਿ ਰਾਖਹੁ ਸੁਆਮੀ ਸਭ ਤਿਨ ਕੇ ਪਾਪ ਕ੍ਰਿਖੇ ॥
जिन कउ तुम हरि राखहु सुआमी सभ तिन के पाप क्रिखे ॥

येषां त्रातास्ते भगवन् - तेषां पापानि सर्वाणि नश्यन्ति।

ਜਨ ਨਾਨਕ ਕੇ ਦਇਆਲ ਪ੍ਰਭ ਸੁਆਮੀ ਤੁਮ ਦੁਸਟ ਤਾਰੇ ਹਰਣਖੇ ॥੪॥੩॥
जन नानक के दइआल प्रभ सुआमी तुम दुसट तारे हरणखे ॥४॥३॥

हे दयालु देव, भृत्यस्य नानकस्य प्रभु, हरनाखश इत्यादयः दुष्टाः अपि खलनायकाः पारिताः। ||४||३||

ਨਟ ਮਹਲਾ ੪ ॥
नट महला ४ ॥

नट्, चतुर्थ मेहलः : १.

ਮੇਰੇ ਮਨ ਜਪਿ ਹਰਿ ਹਰਿ ਰਾਮ ਰੰਗੇ ॥
मेरे मन जपि हरि हरि राम रंगे ॥

हर हर हर इति नाम्नः प्रीत्या जपे मनसि।

ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰੀ ਜਗਦੀਸੁਰਿ ਹਰਿ ਧਿਆਇਓ ਜਨ ਪਗਿ ਲਗੇ ॥੧॥ ਰਹਾਉ ॥
हरि हरि क्रिपा करी जगदीसुरि हरि धिआइओ जन पगि लगे ॥१॥ रहाउ ॥

यदा विश्वेश्वरः हरः हरः प्रसादं दत्तवान् तदा अहं विनयानां पादयोः पतित्वा भगवन्तं ध्यायामि। ||१||विराम||

ਜਨਮ ਜਨਮ ਕੇ ਭੂਲ ਚੂਕ ਹਮ ਅਬ ਆਏ ਪ੍ਰਭ ਸਰਨਗੇ ॥
जनम जनम के भूल चूक हम अब आए प्रभ सरनगे ॥

एतावता पूर्वजीवनानां कृते भ्रान्तः भ्रान्तः च अहम् अधुना आगत्य ईश्वरस्य अभयारण्ये प्रविष्टवान्।

ਤੁਮ ਸਰਣਾਗਤਿ ਪ੍ਰਤਿਪਾਲਕ ਸੁਆਮੀ ਹਮ ਰਾਖਹੁ ਵਡ ਪਾਪਗੇ ॥੧॥
तुम सरणागति प्रतिपालक सुआमी हम राखहु वड पापगे ॥१॥

अभयारण्यमागतानां पूजका त्वं भगवन् गुरो । अहम् एतादृशः महान् पापी - मां त्राहि ! ||१||

ਤੁਮਰੀ ਸੰਗਤਿ ਹਰਿ ਕੋ ਕੋ ਨ ਉਧਰਿਓ ਪ੍ਰਭ ਕੀਏ ਪਤਿਤ ਪਵਗੇ ॥
तुमरी संगति हरि को को न उधरिओ प्रभ कीए पतित पवगे ॥

त्वया सह सङ्गच्छन् भगवन् कः न त्राता स्यात् । केवलं ईश्वरः एव पापिनः पवित्रं करोति।

ਗੁਨ ਗਾਵਤ ਛੀਪਾ ਦੁਸਟਾਰਿਓ ਪ੍ਰਭਿ ਰਾਖੀ ਪੈਜ ਜਨਗੇ ॥੨॥
गुन गावत छीपा दुसटारिओ प्रभि राखी पैज जनगे ॥२॥

नाम दवः, कैलिको मुद्रकः, दुष्टैः खलनायकैः बहिः निष्कासितः, यतः सः भवतः गौरवपूर्णस्तुतिं गायति स्म; त्वया देव विनयसेवकस्य मानं रक्षितम् । ||२||

ਜੋ ਤੁਮਰੇ ਗੁਨ ਗਾਵਹਿ ਸੁਆਮੀ ਹਉ ਬਲਿ ਬਲਿ ਬਲਿ ਤਿਨਗੇ ॥
जो तुमरे गुन गावहि सुआमी हउ बलि बलि बलि तिनगे ॥

ये तव गौरवं स्तुतिं गायन्ति, भगवन् गुरो - अहं तेषां यज्ञः, यज्ञः, बलिदानः अस्मि।

ਭਵਨ ਭਵਨ ਪਵਿਤ੍ਰ ਸਭਿ ਕੀਏ ਜਹ ਧੂਰਿ ਪਰੀ ਜਨ ਪਗੇ ॥੩॥
भवन भवन पवित्र सभि कीए जह धूरि परी जन पगे ॥३॥

तानि गृहाणि गृहाणि च पवित्राणि सन्ति, येषु विनयानां पादरजः निवसति। ||३||

ਤੁਮਰੇ ਗੁਨ ਪ੍ਰਭ ਕਹਿ ਨ ਸਕਹਿ ਹਮ ਤੁਮ ਵਡ ਵਡ ਪੁਰਖ ਵਡਗੇ ॥
तुमरे गुन प्रभ कहि न सकहि हम तुम वड वड पुरख वडगे ॥

तव गौरवगुणान् वर्णयितुं न शक्नोमि देव; त्वं महान्तमः महान् प्रभो देव।

ਜਨ ਨਾਨਕ ਕਉ ਦਇਆ ਪ੍ਰਭ ਧਾਰਹੁ ਹਮ ਸੇਵਹ ਤੁਮ ਜਨ ਪਗੇ ॥੪॥੪॥
जन नानक कउ दइआ प्रभ धारहु हम सेवह तुम जन पगे ॥४॥४॥

सेवके नानके देव पर कृपा वर्षा; अहं योर् विनयशीलानाम् भृत्यानां चरणयोः सेवयामि। ||४||४||

ਨਟ ਮਹਲਾ ੪ ॥
नट महला ४ ॥

नट्, चतुर्थ मेहलः : १.

ਮੇਰੇ ਮਨ ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਮਨੇ ॥
मेरे मन जपि हरि हरि नामु मने ॥

हे मम मनसि श्रद्धा जपे भगवन्नाम हर हर।

ਜਗੰਨਾਥਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਧਾਰੀ ਮਤਿ ਗੁਰਮਤਿ ਨਾਮ ਬਨੇ ॥੧॥ ਰਹਾਉ ॥
जगंनाथि किरपा प्रभि धारी मति गुरमति नाम बने ॥१॥ रहाउ ॥

विश्वस्य स्वामी ईश्वरः मयि स्वस्य दयां वर्षितवान्, गुरुशिक्षायाः माध्यमेन मम बुद्धिः नामेन ढालितः अस्ति। ||१||विराम||

ਹਰਿ ਜਨ ਹਰਿ ਜਸੁ ਹਰਿ ਹਰਿ ਗਾਇਓ ਉਪਦੇਸਿ ਗੁਰੂ ਗੁਰ ਸੁਨੇ ॥
हरि जन हरि जसु हरि हरि गाइओ उपदेसि गुरू गुर सुने ॥

भगवतः विनयशीलः सेवकः गुरुशिक्षां श्रुत्वा भगवतः स्तुतिं हर, हरं गायति।

ਕਿਲਬਿਖ ਪਾਪ ਨਾਮ ਹਰਿ ਕਾਟੇ ਜਿਵ ਖੇਤ ਕ੍ਰਿਸਾਨਿ ਲੁਨੇ ॥੧॥
किलबिख पाप नाम हरि काटे जिव खेत क्रिसानि लुने ॥१॥

भगवतः नाम सर्वाणि पापानि छिनत्ति, यथा कृषकः स्वसस्यानि छिनत्ति। ||१||

ਤੁਮਰੀ ਉਪਮਾ ਤੁਮ ਹੀ ਪ੍ਰਭ ਜਾਨਹੁ ਹਮ ਕਹਿ ਨ ਸਕਹਿ ਹਰਿ ਗੁਨੇ ॥
तुमरी उपमा तुम ही प्रभ जानहु हम कहि न सकहि हरि गुने ॥

त्वमेव तव स्तुतिं जानासि देव; तव गौरवं गुणान् अपि वक्तुं न शक्नोमि भगवन् ।

ਜੈਸੇ ਤੁਮ ਤੈਸੇ ਪ੍ਰਭ ਤੁਮ ਹੀ ਗੁਨ ਜਾਨਹੁ ਪ੍ਰਭ ਅਪੁਨੇ ॥੨॥
जैसे तुम तैसे प्रभ तुम ही गुन जानहु प्रभ अपुने ॥२॥

त्वं यत् असि, देव; त्वमेव तव महिमा गुणान् जानासि देव। ||२||

ਮਾਇਆ ਫਾਸ ਬੰਧ ਬਹੁ ਬੰਧੇ ਹਰਿ ਜਪਿਓ ਖੁਲ ਖੁਲਨੇ ॥
माइआ फास बंध बहु बंधे हरि जपिओ खुल खुलने ॥

मायापाशबन्धनैर्बहुभिः मर्त्याः | ध्यात्वा भगवन्तं ग्रन्थिं विमुच्यते, २.

ਜਿਉ ਜਲ ਕੁੰਚਰੁ ਤਦੂਐ ਬਾਂਧਿਓ ਹਰਿ ਚੇਤਿਓ ਮੋਖ ਮੁਖਨੇ ॥੩॥
जिउ जल कुंचरु तदूऐ बांधिओ हरि चेतिओ मोख मुखने ॥३॥

यथा गजः ग्राहेण जले गृहीतः; भगवन्तं स्मृत्वा भगवतः नाम जपन् मुक्तः अभवत्। ||३||

ਸੁਆਮੀ ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸਰੁ ਤੁਮ ਖੋਜਹੁ ਜੁਗ ਜੁਗਨੇ ॥
सुआमी पारब्रहम परमेसरु तुम खोजहु जुग जुगने ॥

हे मम भगवन् गुरो परमेश्वर देव पारमार्थिक युगान्तरे मर्त्याः त्वां अन्वेषयन्ति।

ਤੁਮਰੀ ਥਾਹ ਪਾਈ ਨਹੀ ਪਾਵੈ ਜਨ ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਵਡਨੇ ॥੪॥੫॥
तुमरी थाह पाई नही पावै जन नानक के प्रभ वडने ॥४॥५॥

न तव व्याप्तिः अनुमानितुं ज्ञातव्यं वा भृत्यनानकस्य महादेव। ||४||५||

ਨਟ ਮਹਲਾ ੪ ॥
नट महला ४ ॥

नट्, चतुर्थ मेहलः : १.

ਮੇਰੇ ਮਨ ਕਲਿ ਕੀਰਤਿ ਹਰਿ ਪ੍ਰਵਣੇ ॥
मेरे मन कलि कीरति हरि प्रवणे ॥

हे मम मनसि अस्मिन् कलियुगस्य कृष्णयुगे भगवतः स्तुतिकीर्तनं योग्यं प्रशंसनीयं च अस्ति।

ਹਰਿ ਹਰਿ ਦਇਆਲਿ ਦਇਆ ਪ੍ਰਭ ਧਾਰੀ ਲਗਿ ਸਤਿਗੁਰ ਹਰਿ ਜਪਣੇ ॥੧॥ ਰਹਾਉ ॥
हरि हरि दइआलि दइआ प्रभ धारी लगि सतिगुर हरि जपणे ॥१॥ रहाउ ॥

यदा दयालुः भगवान् ईश्वरः दयालुतां करुणां च दर्शयति तदा सत्यगुरुपादयोः पतित्वा भगवन्तं ध्यायति। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430