श्री गुरु ग्रन्थ साहिबः

पुटः - 737


ਜਿਸ ਨੋ ਲਾਇ ਲਏ ਸੋ ਲਾਗੈ ॥
जिस नो लाइ लए सो लागै ॥

स एव आसक्तः, यं स्वयं भगवता आलम्बते।

ਗਿਆਨ ਰਤਨੁ ਅੰਤਰਿ ਤਿਸੁ ਜਾਗੈ ॥
गिआन रतनु अंतरि तिसु जागै ॥

आध्यात्मिकप्रज्ञायाः मणिः अन्तः गहने जागरितः भवति।

ਦੁਰਮਤਿ ਜਾਇ ਪਰਮ ਪਦੁ ਪਾਏ ॥
दुरमति जाइ परम पदु पाए ॥

दुरात्मना निर्मूलते, परमं पदं च लभते।

ਗੁਰਪਰਸਾਦੀ ਨਾਮੁ ਧਿਆਏ ॥੩॥
गुरपरसादी नामु धिआए ॥३॥

गुरुप्रसादेन ध्याय नाम भगवतः नाम। ||३||

ਦੁਇ ਕਰ ਜੋੜਿ ਕਰਉ ਅਰਦਾਸਿ ॥
दुइ कर जोड़ि करउ अरदासि ॥

तालुकौ संपीड्य प्रार्थनां करोमि;

ਤੁਧੁ ਭਾਵੈ ਤਾ ਆਣਹਿ ਰਾਸਿ ॥
तुधु भावै ता आणहि रासि ॥

यदि त्वां प्रीयते भगवन् आशीर्वादं कुरु मां च ।

ਕਰਿ ਕਿਰਪਾ ਅਪਨੀ ਭਗਤੀ ਲਾਇ ॥
करि किरपा अपनी भगती लाइ ॥

कृपां प्रयच्छ भगवन् भक्त्या च मे ।।

ਜਨ ਨਾਨਕ ਪ੍ਰਭੁ ਸਦਾ ਧਿਆਇ ॥੪॥੨॥
जन नानक प्रभु सदा धिआइ ॥४॥२॥

सेवकः नानकः सदा ईश्वरं ध्यायति। ||४||२||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਧਨੁ ਸੋਹਾਗਨਿ ਜੋ ਪ੍ਰਭੂ ਪਛਾਨੈ ॥
धनु सोहागनि जो प्रभू पछानै ॥

धन्यः सा आत्मा-वधूः, या ईश्वरं साक्षात्करोति।

ਮਾਨੈ ਹੁਕਮੁ ਤਜੈ ਅਭਿਮਾਨੈ ॥
मानै हुकमु तजै अभिमानै ॥

तस्य आदेशस्य हुकमम् आज्ञापयति, आत्मनः अभिमानं च त्यजति।

ਪ੍ਰਿਅ ਸਿਉ ਰਾਤੀ ਰਲੀਆ ਮਾਨੈ ॥੧॥
प्रिअ सिउ राती रलीआ मानै ॥१॥

प्रियेन ओतप्रोता सा आनन्देन उत्सवं करोति। ||१||

ਸੁਨਿ ਸਖੀਏ ਪ੍ਰਭ ਮਿਲਣ ਨੀਸਾਨੀ ॥
सुनि सखीए प्रभ मिलण नीसानी ॥

शृणुत हे मम सहचराः - एते ईश्वरस्य मिलनमार्गे चिह्नानि सन्ति।

ਮਨੁ ਤਨੁ ਅਰਪਿ ਤਜਿ ਲਾਜ ਲੋਕਾਨੀ ॥੧॥ ਰਹਾਉ ॥
मनु तनु अरपि तजि लाज लोकानी ॥१॥ रहाउ ॥

तस्मै मनः शरीरं च समर्पयतु; अन्येषां प्रीतिं कर्तुं जीवनं त्यजतु। ||१||विराम||

ਸਖੀ ਸਹੇਲੀ ਕਉ ਸਮਝਾਵੈ ॥
सखी सहेली कउ समझावै ॥

एकः आत्मा वधूः अन्यं परामर्शयति,

ਸੋਈ ਕਮਾਵੈ ਜੋ ਪ੍ਰਭ ਭਾਵੈ ॥
सोई कमावै जो प्रभ भावै ॥

केवलं यत् ईश्वरं प्रीणयति तत् कर्तुं।

ਸਾ ਸੋਹਾਗਣਿ ਅੰਕਿ ਸਮਾਵੈ ॥੨॥
सा सोहागणि अंकि समावै ॥२॥

एतादृशी आत्मा वधूः ईश्वरस्य सत्तायां विलीयते। ||२||

ਗਰਬਿ ਗਹੇਲੀ ਮਹਲੁ ਨ ਪਾਵੈ ॥
गरबि गहेली महलु न पावै ॥

अभिमानग्रस्तः भगवतः सान्निध्यभवनं न प्राप्नोति।

ਫਿਰਿ ਪਛੁਤਾਵੈ ਜਬ ਰੈਣਿ ਬਿਹਾਵੈ ॥
फिरि पछुतावै जब रैणि बिहावै ॥

सा पश्चात्तापं करोति पश्चात्तापं च करोति, यदा तस्याः जीवनरात्रिः गच्छति।

ਕਰਮਹੀਣਿ ਮਨਮੁਖਿ ਦੁਖੁ ਪਾਵੈ ॥੩॥
करमहीणि मनमुखि दुखु पावै ॥३॥

अभाग्याः स्वेच्छा मनमुखाः दुःखं प्राप्नुवन्ति। ||३||

ਬਿਨਉ ਕਰੀ ਜੇ ਜਾਣਾ ਦੂਰਿ ॥
बिनउ करी जे जाणा दूरि ॥

अहं ईश्वरं प्रार्थयामि, परन्तु सः दूरम् अस्ति इति मन्ये।

ਪ੍ਰਭੁ ਅਬਿਨਾਸੀ ਰਹਿਆ ਭਰਪੂਰਿ ॥
प्रभु अबिनासी रहिआ भरपूरि ॥

ईश्वरः अविनाशी शाश्वतः च अस्ति; सर्वत्र व्याप्तः व्याप्तः च अस्ति।

ਜਨੁ ਨਾਨਕੁ ਗਾਵੈ ਦੇਖਿ ਹਦੂਰਿ ॥੪॥੩॥
जनु नानकु गावै देखि हदूरि ॥४॥३॥

सेवकः नानकः तस्य गायति; अहं तं सर्वत्र नित्यं वर्तमानं पश्यामि। ||४||३||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਗ੍ਰਿਹੁ ਵਸਿ ਗੁਰਿ ਕੀਨਾ ਹਉ ਘਰ ਕੀ ਨਾਰਿ ॥
ग्रिहु वसि गुरि कीना हउ घर की नारि ॥

दाता मम सत्त्वस्य गृहमिदं मम वशं कृतवान्। अहम् अधुना भगवतः गृहस्य स्वामिनी अस्मि।

ਦਸ ਦਾਸੀ ਕਰਿ ਦੀਨੀ ਭਤਾਰਿ ॥
दस दासी करि दीनी भतारि ॥

दश इन्द्रियाणि कर्मावयवश्च मे भर्ता भगवता दासाः कृताः ।

ਸਗਲ ਸਮਗ੍ਰੀ ਮੈ ਘਰ ਕੀ ਜੋੜੀ ॥
सगल समग्री मै घर की जोड़ी ॥

अस्य गृहस्य सर्वाणि संकायानि सुविधानि च मया सङ्गृहीताः।

ਆਸ ਪਿਆਸੀ ਪਿਰ ਕਉ ਲੋੜੀ ॥੧॥
आस पिआसी पिर कउ लोड़ी ॥१॥

कामपिपासास्मि भर्तुर्भर्तुः स्पृहा | ||१||

ਕਵਨ ਕਹਾ ਗੁਨ ਕੰਤ ਪਿਆਰੇ ॥
कवन कहा गुन कंत पिआरे ॥

प्रियस्य भर्तुः भगवतः के गुणाः महिमाः वर्णव्याः ।

ਸੁਘੜ ਸਰੂਪ ਦਇਆਲ ਮੁਰਾਰੇ ॥੧॥ ਰਹਾਉ ॥
सुघड़ सरूप दइआल मुरारे ॥१॥ रहाउ ॥

सः सर्वज्ञः, सर्वथा सुन्दरः, दयालुः च अस्ति; अहङ्कारनाशकः । ||१||विराम||

ਸਤੁ ਸੀਗਾਰੁ ਭਉ ਅੰਜਨੁ ਪਾਇਆ ॥
सतु सीगारु भउ अंजनु पाइआ ॥

अहं सत्येन अलङ्कृतः अस्मि, मया नेत्रेषु ईश्वरभयस्य काजलं प्रयुक्तम्।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਤੰਬੋਲੁ ਮੁਖਿ ਖਾਇਆ ॥
अंम्रित नामु तंबोलु मुखि खाइआ ॥

अम्ब्रोसियल नाम भगवतः नाम सुपारीपत्रं मया चर्वितम्।

ਕੰਗਨ ਬਸਤ੍ਰ ਗਹਨੇ ਬਨੇ ਸੁਹਾਵੇ ॥
कंगन बसत्र गहने बने सुहावे ॥

कङ्कणं वस्त्राभरणानि च मे सुन्दराणि शोभन्ते ।

ਧਨ ਸਭ ਸੁਖ ਪਾਵੈ ਜਾਂ ਪਿਰੁ ਘਰਿ ਆਵੈ ॥੨॥
धन सभ सुख पावै जां पिरु घरि आवै ॥२॥

आत्मा वधूः सर्वथा सुखी भवति, यदा तस्याः पतिः प्रभुः तस्याः गृहम् आगच्छति। ||२||

ਗੁਣ ਕਾਮਣ ਕਰਿ ਕੰਤੁ ਰੀਝਾਇਆ ॥
गुण कामण करि कंतु रीझाइआ ॥

गुणमोहैः प्रलोभितोऽस्मि भर्तारं प्रभुम् ।

ਵਸਿ ਕਰਿ ਲੀਨਾ ਗੁਰਿ ਭਰਮੁ ਚੁਕਾਇਆ ॥
वसि करि लीना गुरि भरमु चुकाइआ ॥

सः मम सामर्थ्ये अस्ति - गुरुणा मम संशयं दूरीकृतवान्।

ਸਭ ਤੇ ਊਚਾ ਮੰਦਰੁ ਮੇਰਾ ॥
सभ ते ऊचा मंदरु मेरा ॥

मम भवनं उच्छ्रितं उन्नतं च अस्ति।

ਸਭ ਕਾਮਣਿ ਤਿਆਗੀ ਪ੍ਰਿਉ ਪ੍ਰੀਤਮੁ ਮੇਰਾ ॥੩॥
सभ कामणि तिआगी प्रिउ प्रीतमु मेरा ॥३॥

अन्येषां वधूनां सर्वान् परित्यागं कृत्वा मम कान्ता मम कान्तः अभवत् । ||३||

ਪ੍ਰਗਟਿਆ ਸੂਰੁ ਜੋਤਿ ਉਜੀਆਰਾ ॥
प्रगटिआ सूरु जोति उजीआरा ॥

उदितः सूर्यः, तस्य ज्योतिः तेजस्वी भवति।

ਸੇਜ ਵਿਛਾਈ ਸਰਧ ਅਪਾਰਾ ॥
सेज विछाई सरध अपारा ॥

अनन्तप्रयत्नेन श्रद्धया च मया मम शयनं सज्जीकृतम्।

ਨਵ ਰੰਗ ਲਾਲੁ ਸੇਜ ਰਾਵਣ ਆਇਆ ॥
नव रंग लालु सेज रावण आइआ ॥

मम प्रियः प्रियः नूतनः ताजाः च अस्ति; सः मम शय्यायाः समीपम् आगतः अस्ति मम आनन्दं प्राप्तुं।

ਜਨ ਨਾਨਕ ਪਿਰ ਧਨ ਮਿਲਿ ਸੁਖੁ ਪਾਇਆ ॥੪॥੪॥
जन नानक पिर धन मिलि सुखु पाइआ ॥४॥४॥

हे सेवक नानक मम पतिः प्रभुः आगतः; आत्मा-वधूः शान्तिं प्राप्तवती अस्ति। ||४||४||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਉਮਕਿਓ ਹੀਉ ਮਿਲਨ ਪ੍ਰਭ ਤਾਈ ॥
उमकिओ हीउ मिलन प्रभ ताई ॥

ईश्वरस्य साक्षात्कारस्य तीव्रः आकांक्षा मम हृदये प्रवहति।

ਖੋਜਤ ਚਰਿਓ ਦੇਖਉ ਪ੍ਰਿਅ ਜਾਈ ॥
खोजत चरिओ देखउ प्रिअ जाई ॥

मम प्रियं पतिं भगवन्तं अन्वेष्टुं निर्गतोऽस्मि ।

ਸੁਨਤ ਸਦੇਸਰੋ ਪ੍ਰਿਅ ਗ੍ਰਿਹਿ ਸੇਜ ਵਿਛਾਈ ॥
सुनत सदेसरो प्रिअ ग्रिहि सेज विछाई ॥

प्रियस्य वार्ताम् श्रुत्वा मया गृहे शयनं विन्यस्तम् ।

ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਆਇਓ ਤਉ ਨਦਰਿ ਨ ਪਾਈ ॥੧॥
भ्रमि भ्रमि आइओ तउ नदरि न पाई ॥१॥

भ्रमन् परिभ्रमन् आगतोऽहं न दृष्टोऽपि तं । ||१||

ਕਿਨ ਬਿਧਿ ਹੀਅਰੋ ਧੀਰੈ ਨਿਮਾਨੋ ॥
किन बिधि हीअरो धीरै निमानो ॥

कथं एतत् दरिद्रं हृदयं सान्त्वयितुं शक्यते ?

ਮਿਲੁ ਸਾਜਨ ਹਉ ਤੁਝੁ ਕੁਰਬਾਨੋ ॥੧॥ ਰਹਾਉ ॥
मिलु साजन हउ तुझु कुरबानो ॥१॥ रहाउ ॥

आगच्छ मां मिलित्वा मित्र; अहं भवतः यज्ञः अस्मि। ||१||विराम||

ਏਕਾ ਸੇਜ ਵਿਛੀ ਧਨ ਕੰਤਾ ॥
एका सेज विछी धन कंता ॥

एकं शयनं वधूस्य भर्तुः भगवतः च प्रसारितम्।

ਧਨ ਸੂਤੀ ਪਿਰੁ ਸਦ ਜਾਗੰਤਾ ॥
धन सूती पिरु सद जागंता ॥

वधूः सुप्ता, तस्याः पतिः प्रभुः सदा जागरितः।

ਪੀਓ ਮਦਰੋ ਧਨ ਮਤਵੰਤਾ ॥
पीओ मदरो धन मतवंता ॥

वधूः मत्तः, मद्यं पिबितमिव।

ਧਨ ਜਾਗੈ ਜੇ ਪਿਰੁ ਬੋਲੰਤਾ ॥੨॥
धन जागै जे पिरु बोलंता ॥२॥

आत्मा वधूः तदा एव जागरति यदा तस्याः पतिः प्रभुः तां आह्वयति। ||२||

ਭਈ ਨਿਰਾਸੀ ਬਹੁਤੁ ਦਿਨ ਲਾਗੇ ॥
भई निरासी बहुतु दिन लागे ॥

आशा नष्टा अस्ति - एतावन्तः दिवसाः व्यतीताः।

ਦੇਸ ਦਿਸੰਤਰ ਮੈ ਸਗਲੇ ਝਾਗੇ ॥
देस दिसंतर मै सगले झागे ॥

अहं सर्वेषु भूमिषु देशेषु च गतः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430