स एव आसक्तः, यं स्वयं भगवता आलम्बते।
आध्यात्मिकप्रज्ञायाः मणिः अन्तः गहने जागरितः भवति।
दुरात्मना निर्मूलते, परमं पदं च लभते।
गुरुप्रसादेन ध्याय नाम भगवतः नाम। ||३||
तालुकौ संपीड्य प्रार्थनां करोमि;
यदि त्वां प्रीयते भगवन् आशीर्वादं कुरु मां च ।
कृपां प्रयच्छ भगवन् भक्त्या च मे ।।
सेवकः नानकः सदा ईश्वरं ध्यायति। ||४||२||
सूही, पञ्चम मेहलः : १.
धन्यः सा आत्मा-वधूः, या ईश्वरं साक्षात्करोति।
तस्य आदेशस्य हुकमम् आज्ञापयति, आत्मनः अभिमानं च त्यजति।
प्रियेन ओतप्रोता सा आनन्देन उत्सवं करोति। ||१||
शृणुत हे मम सहचराः - एते ईश्वरस्य मिलनमार्गे चिह्नानि सन्ति।
तस्मै मनः शरीरं च समर्पयतु; अन्येषां प्रीतिं कर्तुं जीवनं त्यजतु। ||१||विराम||
एकः आत्मा वधूः अन्यं परामर्शयति,
केवलं यत् ईश्वरं प्रीणयति तत् कर्तुं।
एतादृशी आत्मा वधूः ईश्वरस्य सत्तायां विलीयते। ||२||
अभिमानग्रस्तः भगवतः सान्निध्यभवनं न प्राप्नोति।
सा पश्चात्तापं करोति पश्चात्तापं च करोति, यदा तस्याः जीवनरात्रिः गच्छति।
अभाग्याः स्वेच्छा मनमुखाः दुःखं प्राप्नुवन्ति। ||३||
अहं ईश्वरं प्रार्थयामि, परन्तु सः दूरम् अस्ति इति मन्ये।
ईश्वरः अविनाशी शाश्वतः च अस्ति; सर्वत्र व्याप्तः व्याप्तः च अस्ति।
सेवकः नानकः तस्य गायति; अहं तं सर्वत्र नित्यं वर्तमानं पश्यामि। ||४||३||
सूही, पञ्चम मेहलः : १.
दाता मम सत्त्वस्य गृहमिदं मम वशं कृतवान्। अहम् अधुना भगवतः गृहस्य स्वामिनी अस्मि।
दश इन्द्रियाणि कर्मावयवश्च मे भर्ता भगवता दासाः कृताः ।
अस्य गृहस्य सर्वाणि संकायानि सुविधानि च मया सङ्गृहीताः।
कामपिपासास्मि भर्तुर्भर्तुः स्पृहा | ||१||
प्रियस्य भर्तुः भगवतः के गुणाः महिमाः वर्णव्याः ।
सः सर्वज्ञः, सर्वथा सुन्दरः, दयालुः च अस्ति; अहङ्कारनाशकः । ||१||विराम||
अहं सत्येन अलङ्कृतः अस्मि, मया नेत्रेषु ईश्वरभयस्य काजलं प्रयुक्तम्।
अम्ब्रोसियल नाम भगवतः नाम सुपारीपत्रं मया चर्वितम्।
कङ्कणं वस्त्राभरणानि च मे सुन्दराणि शोभन्ते ।
आत्मा वधूः सर्वथा सुखी भवति, यदा तस्याः पतिः प्रभुः तस्याः गृहम् आगच्छति। ||२||
गुणमोहैः प्रलोभितोऽस्मि भर्तारं प्रभुम् ।
सः मम सामर्थ्ये अस्ति - गुरुणा मम संशयं दूरीकृतवान्।
मम भवनं उच्छ्रितं उन्नतं च अस्ति।
अन्येषां वधूनां सर्वान् परित्यागं कृत्वा मम कान्ता मम कान्तः अभवत् । ||३||
उदितः सूर्यः, तस्य ज्योतिः तेजस्वी भवति।
अनन्तप्रयत्नेन श्रद्धया च मया मम शयनं सज्जीकृतम्।
मम प्रियः प्रियः नूतनः ताजाः च अस्ति; सः मम शय्यायाः समीपम् आगतः अस्ति मम आनन्दं प्राप्तुं।
हे सेवक नानक मम पतिः प्रभुः आगतः; आत्मा-वधूः शान्तिं प्राप्तवती अस्ति। ||४||४||
सूही, पञ्चम मेहलः : १.
ईश्वरस्य साक्षात्कारस्य तीव्रः आकांक्षा मम हृदये प्रवहति।
मम प्रियं पतिं भगवन्तं अन्वेष्टुं निर्गतोऽस्मि ।
प्रियस्य वार्ताम् श्रुत्वा मया गृहे शयनं विन्यस्तम् ।
भ्रमन् परिभ्रमन् आगतोऽहं न दृष्टोऽपि तं । ||१||
कथं एतत् दरिद्रं हृदयं सान्त्वयितुं शक्यते ?
आगच्छ मां मिलित्वा मित्र; अहं भवतः यज्ञः अस्मि। ||१||विराम||
एकं शयनं वधूस्य भर्तुः भगवतः च प्रसारितम्।
वधूः सुप्ता, तस्याः पतिः प्रभुः सदा जागरितः।
वधूः मत्तः, मद्यं पिबितमिव।
आत्मा वधूः तदा एव जागरति यदा तस्याः पतिः प्रभुः तां आह्वयति। ||२||
आशा नष्टा अस्ति - एतावन्तः दिवसाः व्यतीताः।
अहं सर्वेषु भूमिषु देशेषु च गतः।