श्री गुरु ग्रन्थ साहिबः

पुटः - 943


ਪਵਨ ਅਰੰਭੁ ਸਤਿਗੁਰ ਮਤਿ ਵੇਲਾ ॥
पवन अरंभु सतिगुर मति वेला ॥

वायुतः आरम्भः अभवत् । इति सच्चिगुरुशिक्षायाः युगम्।

ਸਬਦੁ ਗੁਰੂ ਸੁਰਤਿ ਧੁਨਿ ਚੇਲਾ ॥
सबदु गुरू सुरति धुनि चेला ॥

शाबादः एव गुरुः, यस्मिन् अहं प्रेम्णा मम चेतनां केन्द्रीक्रियते; अहं चायलः शिष्यः।

ਅਕਥ ਕਥਾ ਲੇ ਰਹਉ ਨਿਰਾਲਾ ॥
अकथ कथा ले रहउ निराला ॥

अवाच्यभाषणं वदन् अहं असक्तः तिष्ठामि।

ਨਾਨਕ ਜੁਗਿ ਜੁਗਿ ਗੁਰ ਗੋਪਾਲਾ ॥
नानक जुगि जुगि गुर गोपाला ॥

नानक युगेषु जगेश्वरः गुरुः मम।

ਏਕੁ ਸਬਦੁ ਜਿਤੁ ਕਥਾ ਵੀਚਾਰੀ ॥
एकु सबदु जितु कथा वीचारी ॥

एकदेवस्य वचनस्य शब्दस्य प्रवचनं चिन्तयामि।

ਗੁਰਮੁਖਿ ਹਉਮੈ ਅਗਨਿ ਨਿਵਾਰੀ ॥੪੪॥
गुरमुखि हउमै अगनि निवारी ॥४४॥

अहङ्कारस्य अग्निं गुरमुखः निवारयति। ||४४||

ਮੈਣ ਕੇ ਦੰਤ ਕਿਉ ਖਾਈਐ ਸਾਰੁ ॥
मैण के दंत किउ खाईऐ सारु ॥

"मोमदन्तैः कथं लोहं चर्व्यते?"

ਜਿਤੁ ਗਰਬੁ ਜਾਇ ਸੁ ਕਵਣੁ ਆਹਾਰੁ ॥
जितु गरबु जाइ सु कवणु आहारु ॥

किं तत् अन्नं दर्पहरति?

ਹਿਵੈ ਕਾ ਘਰੁ ਮੰਦਰੁ ਅਗਨਿ ਪਿਰਾਹਨੁ ॥
हिवै का घरु मंदरु अगनि पिराहनु ॥

कथं वसति प्रासादे हिमगृहे वह्निवस्त्रधारिणः ।

ਕਵਨ ਗੁਫਾ ਜਿਤੁ ਰਹੈ ਅਵਾਹਨੁ ॥
कवन गुफा जितु रहै अवाहनु ॥

कुतः सा गुहा, यस्याभ्यन्तरे अकम्पितः तिष्ठेत् ।

ਇਤ ਉਤ ਕਿਸ ਕਉ ਜਾਣਿ ਸਮਾਵੈ ॥
इत उत किस कउ जाणि समावै ॥

तत्र तत्र व्याप्तं कस्य ज्ञातव्यम् ?

ਕਵਨ ਧਿਆਨੁ ਮਨੁ ਮਨਹਿ ਸਮਾਵੈ ॥੪੫॥
कवन धिआनु मनु मनहि समावै ॥४५॥

किं तत् ध्यानं यत् मनः स्वयमेव लीनः भवति?" ||४५||

ਹਉ ਹਉ ਮੈ ਮੈ ਵਿਚਹੁ ਖੋਵੈ ॥
हउ हउ मै मै विचहु खोवै ॥

अहङ्कारं व्यक्तिवादं च अन्तःतः उन्मूलनं कृत्वा, २.

ਦੂਜਾ ਮੇਟੈ ਏਕੋ ਹੋਵੈ ॥
दूजा मेटै एको होवै ॥

द्वन्द्वं च मेटयन् मर्त्यः ईश्वरेण सह एकः भवति।

ਜਗੁ ਕਰੜਾ ਮਨਮੁਖੁ ਗਾਵਾਰੁ ॥
जगु करड़ा मनमुखु गावारु ॥

मूर्खस्य, स्वैच्छिकस्य मनमुखस्य कृते जगत् कठिनम्;

ਸਬਦੁ ਕਮਾਈਐ ਖਾਈਐ ਸਾਰੁ ॥
सबदु कमाईऐ खाईऐ सारु ॥

शब्दाभ्यासं कुर्वन् लोहं चर्वति।

ਅੰਤਰਿ ਬਾਹਰਿ ਏਕੋ ਜਾਣੈ ॥
अंतरि बाहरि एको जाणै ॥

एकं भगवन्तं विद्धि अन्तः बहिः च।

ਨਾਨਕ ਅਗਨਿ ਮਰੈ ਸਤਿਗੁਰ ਕੈ ਭਾਣੈ ॥੪੬॥
नानक अगनि मरै सतिगुर कै भाणै ॥४६॥

हे नानक, अग्निः शम्यते, सत्यगुरु इच्छासुखद्वारा। ||४६||

ਸਚ ਭੈ ਰਾਤਾ ਗਰਬੁ ਨਿਵਾਰੈ ॥
सच भै राता गरबु निवारै ॥

ईश्वरस्य सत्यभयेन ओतप्रोतः अभिमानः अपहृतः भवति;

ਏਕੋ ਜਾਤਾ ਸਬਦੁ ਵੀਚਾਰੈ ॥
एको जाता सबदु वीचारै ॥

सः एकः इति अवगत्य शब्दं चिन्तयतु।

ਸਬਦੁ ਵਸੈ ਸਚੁ ਅੰਤਰਿ ਹੀਆ ॥
सबदु वसै सचु अंतरि हीआ ॥

हृदयस्य अन्तः स्थितेन सत्येन शब्देन सह,

ਤਨੁ ਮਨੁ ਸੀਤਲੁ ਰੰਗਿ ਰੰਗੀਆ ॥
तनु मनु सीतलु रंगि रंगीआ ॥

शरीरं मनश्च शीतलं शान्तं च भगवतः प्रेम्णा वर्णितम्।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਬਿਖੁ ਅਗਨਿ ਨਿਵਾਰੇ ॥
कामु क्रोधु बिखु अगनि निवारे ॥

यौनकामक्रोधभ्रष्टाग्निः शम्यते ।

ਨਾਨਕ ਨਦਰੀ ਨਦਰਿ ਪਿਆਰੇ ॥੪੭॥
नानक नदरी नदरि पिआरे ॥४७॥

प्रसादकटाक्षं प्रयच्छति नानक। ||४७||

ਕਵਨ ਮੁਖਿ ਚੰਦੁ ਹਿਵੈ ਘਰੁ ਛਾਇਆ ॥
कवन मुखि चंदु हिवै घरु छाइआ ॥

"चित्तस्य चन्द्रः शीतलः कृष्णः कथं बोधितः?"

ਕਵਨ ਮੁਖਿ ਸੂਰਜੁ ਤਪੈ ਤਪਾਇਆ ॥
कवन मुखि सूरजु तपै तपाइआ ॥

कथं सूर्यः एतावत् तेजस्वी प्रज्वलति ?

ਕਵਨ ਮੁਖਿ ਕਾਲੁ ਜੋਹਤ ਨਿਤ ਰਹੈ ॥
कवन मुखि कालु जोहत नित रहै ॥

कथं निवर्तते मृत्युदृष्टिः नित्यं प्रहरणम्।

ਕਵਨ ਬੁਧਿ ਗੁਰਮੁਖਿ ਪਤਿ ਰਹੈ ॥
कवन बुधि गुरमुखि पति रहै ॥

केन अवगमनेन गुरमुखस्य गौरवः रक्षितः ?

ਕਵਨੁ ਜੋਧੁ ਜੋ ਕਾਲੁ ਸੰਘਾਰੈ ॥
कवनु जोधु जो कालु संघारै ॥

को योद्धा, यः मृत्युं जयति?

ਬੋਲੈ ਬਾਣੀ ਨਾਨਕੁ ਬੀਚਾਰੈ ॥੪੮॥
बोलै बाणी नानकु बीचारै ॥४८॥

प्रत्युत्तरं तव विचारणीयं देहि नानक।" ||४८||

ਸਬਦੁ ਭਾਖਤ ਸਸਿ ਜੋਤਿ ਅਪਾਰਾ ॥
सबदु भाखत ससि जोति अपारा ॥

शबादं स्वरं दत्त्वा मनसः चन्द्रोऽनन्तं प्रकाशते।

ਸਸਿ ਘਰਿ ਸੂਰੁ ਵਸੈ ਮਿਟੈ ਅੰਧਿਆਰਾ ॥
ससि घरि सूरु वसै मिटै अंधिआरा ॥

चन्द्रस्य गृहे सूर्यस्य वसति तदा तमः निवर्तते ।

ਸੁਖੁ ਦੁਖੁ ਸਮ ਕਰਿ ਨਾਮੁ ਅਧਾਰਾ ॥
सुखु दुखु सम करि नामु अधारा ॥

सुखदुःखं च समानं, यदा नाम भगवतः नामस्य समर्थनं गृह्णाति।

ਆਪੇ ਪਾਰਿ ਉਤਾਰਣਹਾਰਾ ॥
आपे पारि उतारणहारा ॥

सः स्वयमेव तारयति, अस्मान् पारं वहति च।

ਗੁਰ ਪਰਚੈ ਮਨੁ ਸਾਚਿ ਸਮਾਇ ॥
गुर परचै मनु साचि समाइ ॥

गुरुश्रद्धया मनः सत्ये विलीयते, २.

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਕਾਲੁ ਨ ਖਾਇ ॥੪੯॥
प्रणवति नानकु कालु न खाइ ॥४९॥

ततः च नानकः प्रार्थयति, मृत्युना न भक्ष्यते। ||४९||

ਨਾਮ ਤਤੁ ਸਭ ਹੀ ਸਿਰਿ ਜਾਪੈ ॥
नाम ततु सभ ही सिरि जापै ॥

नाम सारं भगवतः नाम सर्वेभ्यः उच्चतमं श्रेष्ठं च प्रसिद्धम्।

ਬਿਨੁ ਨਾਵੈ ਦੁਖੁ ਕਾਲੁ ਸੰਤਾਪੈ ॥
बिनु नावै दुखु कालु संतापै ॥

नाम विना दुःखमृत्युना पीडितः भवति ।

ਤਤੋ ਤਤੁ ਮਿਲੈ ਮਨੁ ਮਾਨੈ ॥
ततो ततु मिलै मनु मानै ॥

यदा सत्त्वं तत्त्वे विलीयते तदा मनः तृप्तं सिद्धं च भवति ।

ਦੂਜਾ ਜਾਇ ਇਕਤੁ ਘਰਿ ਆਨੈ ॥
दूजा जाइ इकतु घरि आनै ॥

द्वन्द्वं गतं, एकेश्वरस्य गृहं प्रविशति ।

ਬੋਲੈ ਪਵਨਾ ਗਗਨੁ ਗਰਜੈ ॥
बोलै पवना गगनु गरजै ॥

निःश्वासः दशमद्वारस्य आकाशं पारं कृत्वा स्पन्दते।

ਨਾਨਕ ਨਿਹਚਲੁ ਮਿਲਣੁ ਸਹਜੈ ॥੫੦॥
नानक निहचलु मिलणु सहजै ॥५०॥

नानक मर्त्यस्तदा सहजतया नित्यं अविचलेश्वरं मिलति। ||५०||

ਅੰਤਰਿ ਸੁੰਨੰ ਬਾਹਰਿ ਸੁੰਨੰ ਤ੍ਰਿਭਵਣ ਸੁੰਨ ਮਸੁੰਨੰ ॥
अंतरि सुंनं बाहरि सुंनं त्रिभवण सुंन मसुंनं ॥

निरपेक्षः प्रभुः अन्तः गभीरः अस्ति; निरपेक्षः प्रभुः अस्माकं बहिः अपि अस्ति। निरपेक्षः प्रभुः सर्वथा त्रैलोक्यं पूरयति।

ਚਉਥੇ ਸੁੰਨੈ ਜੋ ਨਰੁ ਜਾਣੈ ਤਾ ਕਉ ਪਾਪੁ ਨ ਪੁੰਨੰ ॥
चउथे सुंनै जो नरु जाणै ता कउ पापु न पुंनं ॥

चतुर्थावस्थायां भगवन्तं वेद, गुणदोषाधीना न भवति।

ਘਟਿ ਘਟਿ ਸੁੰਨ ਕਾ ਜਾਣੈ ਭੇਉ ॥
घटि घटि सुंन का जाणै भेउ ॥

एकैकं हृदयं व्याप्तं परमेश्वरस्य रहस्यं वेद ।

ਆਦਿ ਪੁਰਖੁ ਨਿਰੰਜਨ ਦੇਉ ॥
आदि पुरखु निरंजन देउ ॥

जानाति आदिभूतं निर्मलं दिव्यं प्रभुम्।

ਜੋ ਜਨੁ ਨਾਮ ਨਿਰੰਜਨ ਰਾਤਾ ॥
जो जनु नाम निरंजन राता ॥

अमलनामसंयुक्तः स विनयशीलः सत्त्वः,

ਨਾਨਕ ਸੋਈ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥੫੧॥
नानक सोई पुरखु बिधाता ॥५१॥

हे नानक, स्वयं एव प्राइमल भगवान् दैवस्य शिल्पकारः। ||५१||

ਸੁੰਨੋ ਸੁੰਨੁ ਕਹੈ ਸਭੁ ਕੋਈ ॥
सुंनो सुंनु कहै सभु कोई ॥

अव्यक्तशून्यं ब्रह्मेश्वरं सर्वे वदन्ति ।

ਅਨਹਤ ਸੁੰਨੁ ਕਹਾ ਤੇ ਹੋਈ ॥
अनहत सुंनु कहा ते होई ॥

कथं एतत् निरपेक्षं शून्यं लभ्यते ?

ਅਨਹਤ ਸੁੰਨਿ ਰਤੇ ਸੇ ਕੈਸੇ ॥
अनहत सुंनि रते से कैसे ॥

के ते, ये अस्मिन् निरपेक्षशून्ये अनुकूलाः सन्ति?"

ਜਿਸ ਤੇ ਉਪਜੇ ਤਿਸ ਹੀ ਜੈਸੇ ॥
जिस ते उपजे तिस ही जैसे ॥

ते भगवतः सदृशाः यस्मात् उत्पन्नाः।

ਓਇ ਜਨਮਿ ਨ ਮਰਹਿ ਨ ਆਵਹਿ ਜਾਹਿ ॥
ओइ जनमि न मरहि न आवहि जाहि ॥

न जायन्ते न म्रियन्ते; न आगच्छन्ति गच्छन्ति च।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਮਨੁ ਸਮਝਾਹਿ ॥੫੨॥
नानक गुरमुखि मनु समझाहि ॥५२॥

गुरमुखाः मनः उपदिशन्ति नानक। ||५२||

ਨਉ ਸਰ ਸੁਭਰ ਦਸਵੈ ਪੂਰੇ ॥
नउ सर सुभर दसवै पूरे ॥

नवद्वारेषु नियन्त्रणं कृत्वा दशमद्वारस्य सम्यक् नियन्त्रणं प्राप्नोति ।

ਤਹ ਅਨਹਤ ਸੁੰਨ ਵਜਾਵਹਿ ਤੂਰੇ ॥
तह अनहत सुंन वजावहि तूरे ॥

तत्र निरपेक्षेश्वरस्य अप्रहृतः शब्दप्रवाहः स्पन्दते प्रतिध्वन्यते च ।

ਸਾਚੈ ਰਾਚੇ ਦੇਖਿ ਹਜੂਰੇ ॥
साचै राचे देखि हजूरे ॥

सत्यं भगवन्तं नित्यं पश्य, तेन सह विलीयताम्।

ਘਟਿ ਘਟਿ ਸਾਚੁ ਰਹਿਆ ਭਰਪੂਰੇ ॥
घटि घटि साचु रहिआ भरपूरे ॥

सच्चिदानन्दः व्याप्तः एकैकं हृदयं व्याप्तः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430