अभिमानं, आसक्तिं, भ्रष्टाचारं, असत्यं च परित्यज्य भगवतः नाम राम राम राम जप।
सन्तपादयोः सङ्गं कुरु मर्त्य | ||१||
ईश्वरः जगतः पालकः, नम्राणां कृते दयालुः, पापिनां शुद्धिकर्ता, परमेश्वरः परमेश्वरः अस्ति। जाग्रत, तस्य पादयोः ध्याय च।
तस्य भक्तिपूजनं कुरु नानक तव दैवं सिद्धं भवेत्। ||२||४||१५५||
आसा, पञ्चम मेहलः १.
सुखदुःखं वैराग्यं आनन्दं च - भगवता स्वस्य क्रीडां प्रकाशितम्। ||१||विराम||
एकं क्षणं मर्त्यः भये भवति, परं क्षणं निर्भयम्; क्षणमात्रेण सः उत्थाय गच्छति।
एकं क्षणं भोगान् भुङ्क्ते, परं क्षणं त्यक्त्वा गच्छति च । ||१||
एकं क्षणं योगं तीव्रध्यानं च सर्वविधं पूजां च करोति; परे क्षणे सः संशयेन भ्रमति।
एकं क्षणं हे नानक भगवान् स्वस्य कृपां प्रयच्छति, तस्य प्रेम्णा आशीर्वादं च ददाति, साधसंगत, पवित्रस्य सङ्गमे। ||२||५||१५६||
राग आस, पंचम मेहल, सप्तदश सदन, आसावरी: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
विश्वेश्वरं भगवन्तं ध्यायन्तु।
प्रियेश्वरं हर हरं मनसि पोषय |
गुरुः तव चेतनायां स्थापयतु इति वदति।
परेभ्यः निवर्त्य तं प्रति गच्छतु।
एवं त्वं प्रियं प्राप्स्यसि मम सहचर | ||१||विराम||
जगतः कुण्डे आसक्तिपङ्कः अस्ति।
तस्मिन् अटन्तः तस्य पादाः भगवन्तं प्रति गन्तुं न शक्नुवन्ति।
मूर्खः अटति;
सः अन्यत् किमपि कर्तुं न शक्नोति।
भगवद्भरणप्रवेशमात्रेण सखा विमुक्तो भविष्यसि । ||१||
एवं ते चैतन्यं स्थिरं स्थिरं दृढं च भविष्यति।
प्रान्तरं गृहं च समानम्।
अन्तः गहने एकः पतिः प्रभुः निवसति;
बहिः बहवः विक्षेपाः सन्ति।
ध्यान सफलता योग राज योग का अभ्यास करें।
नानकः वदति, एषः एव मार्गः जनानां सह निवासः, तथापि तेभ्यः पृथक् तिष्ठति। ||२||१||१५७||
आसावरी, पंचम मेहलः १.
एकमेव कामं पोषयतु : १.
गुरुं सततं ध्यानं कुर्वन्तु।
संतमन्त्रस्य प्रज्ञां स्थापयतु।
गुरुपादं सेवस्व, २.
मिलिष्यसि च तं गुरुप्रसादात् मनः | ||१||विराम||
सर्वे संशयाः निवर्तन्ते, .
सर्वदेशेषु च व्याप्तः भगवान् दृश्यते।
मृत्युभयं निवर्तते, २.
आदिमस्थानं च लभ्यते।
अथ, सर्वं वश्यं निष्कासितम्। ||१||
यस्य ललाटे तादृशं दैवं अभिलेखितं भवति, तत् प्राप्नोति;
सः भयंकरं अग्निसागरं लङ्घयति।
स्वात्मनः गृहे स्थानं लभते, .
भगवत्तत्त्वस्य च उदात्ततत्त्वं भुङ्क्ते।
तस्य क्षुधा शान्तं भवति;
नानक, स्वर्गशान्तिमग्नः स मे मनः | ||२||२||१५८||
आसावरी, पंचम मेहलः १.
भगवतः स्तुतिं गायन्तु हर हर हर हर।
आकाशसङ्गीतं ध्यायन्तु।
पवित्रसन्तानाम् जिह्वाः पुनः पुनः वदन्ति।
एषः एव मुक्तिमार्गः इति मया श्रुतम्।
एतत् लभ्यते परमपुण्येन मनसि | ||१||विराम||
तं अन्वेषयन्ति मौनर्षयः |
ईश्वरः सर्वेषां स्वामी अस्ति।
एतावता दुष्करं तं लोके, अस्मिन् कलियुगस्य कृष्णयुगे।
सः दुःखस्य निवारकः अस्ति।
ईश्वरः कामपूरकः मनः | ||१||
हे मम मनः तं सेवस्व।