येषां ललाटेषु एतादृशं धन्यं दैवं अभिलेखितं भवति तेषां सह सच्चः गुरुः मिलति। ||७||
सलोक, तृतीय मेहल : १.
ते एव भगवन्तं भजन्ति, ये जीविताः मृताः तिष्ठन्ति; गुरमुखाः नित्यं भगवन्तं पूजयन्ति।
भगवता तेभ्यो भक्ति-पूज-निधिना आशीर्वादं ददाति, यस्य नाशं कोऽपि न कर्तुं शक्नोति ।
लभन्ते गुणनिधिं एकसत्यं भगवन्तं मनसा अन्तः।
हे नानक गुरमुखाः भगवता सह एकीकृताः तिष्ठन्ति; ते पुनः कदापि वियोगं न करिष्यन्ति। ||१||
तृतीय मेहलः १.
सः सत्यगुरुं न सेवते; कथं भगवन्तं चिन्तयिष्यति?
सः शब्दस्य मूल्यं न प्रशंसति; मूर्खः भ्रष्टे पापे च भ्रमति।
अन्धाः अज्ञानिनः च सर्वविधं संस्कारं कुर्वन्ति; ते द्वन्द्वप्रेमिणः सन्ति।
ये अयुक्तं गर्वं कुर्वन्ति, ते मृत्युदूतेन दण्डिताः अपमानिताः च भवन्ति।
हे नानक, कः अन्यः पृच्छति? स्वयं प्रभुः क्षमाकर्ता अस्ति। ||२||
पौरी : १.
त्वं प्रजापति सर्व्वं विजानासि; सर्वाणि भूतानि तव एव सन्ति।
ये त्वां प्रियाः, ते त्वं स्वयमेव एकीभवसि; दरिद्राः प्राणिनः किं कर्तुं शक्नुवन्ति ?
त्वं सर्वशक्तिमान् कारणहेतुः सत्यः प्रजापतिः प्रभुः |
केवलं ते एव भवद्भिः सह मिलन्ति प्रियेश्वर, येषां त्वं अनुमोदनं करोषि, ये च गुरुवचनं ध्यायन्ति।
अदृष्टेश्वरस्य दर्शनार्थं मम सच्चिदानन्दगुरवे यज्ञोऽस्मि । ||८||
सलोक, तृतीय मेहल : १.
सः रत्नानां परीक्षकः अस्ति; स मणिं चिन्तयति।
अज्ञानी सर्वथा अन्धः - रत्नस्य मूल्यं न प्रशंसति।
मणिः गुरुशब्दस्य वचः; ज्ञाता एव तत् जानाति।
मूर्खाः आत्मनः अभिमानं कुर्वन्ति, जन्ममरणयोः विनष्टाः भवन्ति।
हे नानक, स एव रत्नमाप्नोति, यः गुरमुखत्वेन तस्य प्रेम्णः निरूपयति।
नाम जपन् भगवतः नाम नित्यं नित्यं भगवतः नाम भवतः नित्यं वृत्तिः कुरु।
यदि भगवान् दयां करोति तर्हि अहं तं हृदये निहितं धारयामि। ||१||
तृतीय मेहलः १.
सत्यगुरुं न सेवन्ते, भगवन्नामप्रेमं न आलिंगयन्ति।
जीवन्ति इति अपि न मन्यताम् - प्रजापतिना एव तान् हतः।
अहङ्कारः एतादृशः घोरः रोगः अस्ति; द्वन्द्वप्रेमेषु कर्माणि कुर्वन्ति।
हे नानक स्वेच्छा मनमुखाः जीवितमृत्युः; भगवन्तं विस्मृत्य दुःखं प्राप्नुवन्ति। ||२||
पौरी : १.
सर्वे प्रणमन्तु आदरपूर्वकं, तस्मै विनयशीलं यस्य अन्तः शुद्धं हृदयम्।
अहं यज्ञोऽस्मि तस्य विनयशीलस्य यस्य मनः नामनिधिना पूर्णम्।
तस्य विवेकशीलबुद्धिः अस्ति; सः भगवतः नाम ध्यायति।
सः सच्चः गुरुः सर्वेषां मित्रम् अस्ति; सर्वे तस्य प्रियाः सन्ति।
भगवान् परमात्मा सर्वत्र व्याप्तः अस्ति; गुरुशिक्षायाः प्रज्ञां चिन्तयन्तु। ||९||
सलोक, तृतीय मेहल : १.
अहङ्कारकृतकर्मबन्धे आत्मा सत्यगुरुं न सेवते।
सत्यगुरुसेवां विना विश्रामस्थानं न लभते; सः म्रियते, पुनर्जन्म च प्राप्नोति, आगच्छति च गच्छति च।
सत्यगुरुसेवां विना वाक् शून्यं अस्वादं च भवति; नाम भगवतः नाम तस्य मनसि न तिष्ठति।