श्री गुरु ग्रन्थ साहिबः

पुटः - 589


ਸੋ ਸਤਿਗੁਰੁ ਤਿਨ ਕਉ ਭੇਟਿਆ ਜਿਨ ਕੈ ਮੁਖਿ ਮਸਤਕਿ ਭਾਗੁ ਲਿਖਿ ਪਾਇਆ ॥੭॥
सो सतिगुरु तिन कउ भेटिआ जिन कै मुखि मसतकि भागु लिखि पाइआ ॥७॥

येषां ललाटेषु एतादृशं धन्यं दैवं अभिलेखितं भवति तेषां सह सच्चः गुरुः मिलति। ||७||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਭਗਤਿ ਕਰਹਿ ਮਰਜੀਵੜੇ ਗੁਰਮੁਖਿ ਭਗਤਿ ਸਦਾ ਹੋਇ ॥
भगति करहि मरजीवड़े गुरमुखि भगति सदा होइ ॥

ते एव भगवन्तं भजन्ति, ये जीविताः मृताः तिष्ठन्ति; गुरमुखाः नित्यं भगवन्तं पूजयन्ति।

ਓਨਾ ਕਉ ਧੁਰਿ ਭਗਤਿ ਖਜਾਨਾ ਬਖਸਿਆ ਮੇਟਿ ਨ ਸਕੈ ਕੋਇ ॥
ओना कउ धुरि भगति खजाना बखसिआ मेटि न सकै कोइ ॥

भगवता तेभ्यो भक्ति-पूज-निधिना आशीर्वादं ददाति, यस्य नाशं कोऽपि न कर्तुं शक्नोति ।

ਗੁਣ ਨਿਧਾਨੁ ਮਨਿ ਪਾਇਆ ਏਕੋ ਸਚਾ ਸੋਇ ॥
गुण निधानु मनि पाइआ एको सचा सोइ ॥

लभन्ते गुणनिधिं एकसत्यं भगवन्तं मनसा अन्तः।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਮਿਲਿ ਰਹੇ ਫਿਰਿ ਵਿਛੋੜਾ ਕਦੇ ਨ ਹੋਇ ॥੧॥
नानक गुरमुखि मिलि रहे फिरि विछोड़ा कदे न होइ ॥१॥

हे नानक गुरमुखाः भगवता सह एकीकृताः तिष्ठन्ति; ते पुनः कदापि वियोगं न करिष्यन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਤਿਗੁਰ ਕੀ ਸੇਵ ਨ ਕੀਨੀਆ ਕਿਆ ਓਹੁ ਕਰੇ ਵੀਚਾਰੁ ॥
सतिगुर की सेव न कीनीआ किआ ओहु करे वीचारु ॥

सः सत्यगुरुं न सेवते; कथं भगवन्तं चिन्तयिष्यति?

ਸਬਦੈ ਸਾਰ ਨ ਜਾਣਈ ਬਿਖੁ ਭੂਲਾ ਗਾਵਾਰੁ ॥
सबदै सार न जाणई बिखु भूला गावारु ॥

सः शब्दस्य मूल्यं न प्रशंसति; मूर्खः भ्रष्टे पापे च भ्रमति।

ਅਗਿਆਨੀ ਅੰਧੁ ਬਹੁ ਕਰਮ ਕਮਾਵੈ ਦੂਜੈ ਭਾਇ ਪਿਆਰੁ ॥
अगिआनी अंधु बहु करम कमावै दूजै भाइ पिआरु ॥

अन्धाः अज्ञानिनः च सर्वविधं संस्कारं कुर्वन्ति; ते द्वन्द्वप्रेमिणः सन्ति।

ਅਣਹੋਦਾ ਆਪੁ ਗਣਾਇਦੇ ਜਮੁ ਮਾਰਿ ਕਰੇ ਤਿਨ ਖੁਆਰੁ ॥
अणहोदा आपु गणाइदे जमु मारि करे तिन खुआरु ॥

ये अयुक्तं गर्वं कुर्वन्ति, ते मृत्युदूतेन दण्डिताः अपमानिताः च भवन्ति।

ਨਾਨਕ ਕਿਸ ਨੋ ਆਖੀਐ ਜਾ ਆਪੇ ਬਖਸਣਹਾਰੁ ॥੨॥
नानक किस नो आखीऐ जा आपे बखसणहारु ॥२॥

हे नानक, कः अन्यः पृच्छति? स्वयं प्रभुः क्षमाकर्ता अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਕਰਤਾ ਸਭੁ ਕਿਛੁ ਜਾਣਦਾ ਸਭਿ ਜੀਅ ਤੁਮਾਰੇ ॥
तू करता सभु किछु जाणदा सभि जीअ तुमारे ॥

त्वं प्रजापति सर्व्वं विजानासि; सर्वाणि भूतानि तव एव सन्ति।

ਜਿਸੁ ਤੂ ਭਾਵੈ ਤਿਸੁ ਤੂ ਮੇਲਿ ਲੈਹਿ ਕਿਆ ਜੰਤ ਵਿਚਾਰੇ ॥
जिसु तू भावै तिसु तू मेलि लैहि किआ जंत विचारे ॥

ये त्वां प्रियाः, ते त्वं स्वयमेव एकीभवसि; दरिद्राः प्राणिनः किं कर्तुं शक्नुवन्ति ?

ਤੂ ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਹੈ ਸਚੁ ਸਿਰਜਣਹਾਰੇ ॥
तू करण कारण समरथु है सचु सिरजणहारे ॥

त्वं सर्वशक्तिमान् कारणहेतुः सत्यः प्रजापतिः प्रभुः |

ਜਿਸੁ ਤੂ ਮੇਲਹਿ ਪਿਆਰਿਆ ਸੋ ਤੁਧੁ ਮਿਲੈ ਗੁਰਮੁਖਿ ਵੀਚਾਰੇ ॥
जिसु तू मेलहि पिआरिआ सो तुधु मिलै गुरमुखि वीचारे ॥

केवलं ते एव भवद्भिः सह मिलन्ति प्रियेश्वर, येषां त्वं अनुमोदनं करोषि, ये च गुरुवचनं ध्यायन्ति।

ਹਉ ਬਲਿਹਾਰੀ ਸਤਿਗੁਰ ਆਪਣੇ ਜਿਨਿ ਮੇਰਾ ਹਰਿ ਅਲਖੁ ਲਖਾਰੇ ॥੮॥
हउ बलिहारी सतिगुर आपणे जिनि मेरा हरि अलखु लखारे ॥८॥

अदृष्टेश्वरस्य दर्शनार्थं मम सच्चिदानन्दगुरवे यज्ञोऽस्मि । ||८||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਰਤਨਾ ਪਾਰਖੁ ਜੋ ਹੋਵੈ ਸੁ ਰਤਨਾ ਕਰੇ ਵੀਚਾਰੁ ॥
रतना पारखु जो होवै सु रतना करे वीचारु ॥

सः रत्नानां परीक्षकः अस्ति; स मणिं चिन्तयति।

ਰਤਨਾ ਸਾਰ ਨ ਜਾਣਈ ਅਗਿਆਨੀ ਅੰਧੁ ਅੰਧਾਰੁ ॥
रतना सार न जाणई अगिआनी अंधु अंधारु ॥

अज्ञानी सर्वथा अन्धः - रत्नस्य मूल्यं न प्रशंसति।

ਰਤਨੁ ਗੁਰੂ ਕਾ ਸਬਦੁ ਹੈ ਬੂਝੈ ਬੂਝਣਹਾਰੁ ॥
रतनु गुरू का सबदु है बूझै बूझणहारु ॥

मणिः गुरुशब्दस्य वचः; ज्ञाता एव तत् जानाति।

ਮੂਰਖ ਆਪੁ ਗਣਾਇਦੇ ਮਰਿ ਜੰਮਹਿ ਹੋਇ ਖੁਆਰੁ ॥
मूरख आपु गणाइदे मरि जंमहि होइ खुआरु ॥

मूर्खाः आत्मनः अभिमानं कुर्वन्ति, जन्ममरणयोः विनष्टाः भवन्ति।

ਨਾਨਕ ਰਤਨਾ ਸੋ ਲਹੈ ਜਿਸੁ ਗੁਰਮੁਖਿ ਲਗੈ ਪਿਆਰੁ ॥
नानक रतना सो लहै जिसु गुरमुखि लगै पिआरु ॥

हे नानक, स एव रत्नमाप्नोति, यः गुरमुखत्वेन तस्य प्रेम्णः निरूपयति।

ਸਦਾ ਸਦਾ ਨਾਮੁ ਉਚਰੈ ਹਰਿ ਨਾਮੋ ਨਿਤ ਬਿਉਹਾਰੁ ॥
सदा सदा नामु उचरै हरि नामो नित बिउहारु ॥

नाम जपन् भगवतः नाम नित्यं नित्यं भगवतः नाम भवतः नित्यं वृत्तिः कुरु।

ਕ੍ਰਿਪਾ ਕਰੇ ਜੇ ਆਪਣੀ ਤਾ ਹਰਿ ਰਖਾ ਉਰ ਧਾਰਿ ॥੧॥
क्रिपा करे जे आपणी ता हरि रखा उर धारि ॥१॥

यदि भगवान् दयां करोति तर्हि अहं तं हृदये निहितं धारयामि। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਤਿਗੁਰ ਕੀ ਸੇਵ ਨ ਕੀਨੀਆ ਹਰਿ ਨਾਮਿ ਨ ਲਗੋ ਪਿਆਰੁ ॥
सतिगुर की सेव न कीनीआ हरि नामि न लगो पिआरु ॥

सत्यगुरुं न सेवन्ते, भगवन्नामप्रेमं न आलिंगयन्ति।

ਮਤ ਤੁਮ ਜਾਣਹੁ ਓਇ ਜੀਵਦੇ ਓਇ ਆਪਿ ਮਾਰੇ ਕਰਤਾਰਿ ॥
मत तुम जाणहु ओइ जीवदे ओइ आपि मारे करतारि ॥

जीवन्ति इति अपि न मन्यताम् - प्रजापतिना एव तान् हतः।

ਹਉਮੈ ਵਡਾ ਰੋਗੁ ਹੈ ਭਾਇ ਦੂਜੈ ਕਰਮ ਕਮਾਇ ॥
हउमै वडा रोगु है भाइ दूजै करम कमाइ ॥

अहङ्कारः एतादृशः घोरः रोगः अस्ति; द्वन्द्वप्रेमेषु कर्माणि कुर्वन्ति।

ਨਾਨਕ ਮਨਮੁਖਿ ਜੀਵਦਿਆ ਮੁਏ ਹਰਿ ਵਿਸਰਿਆ ਦੁਖੁ ਪਾਇ ॥੨॥
नानक मनमुखि जीवदिआ मुए हरि विसरिआ दुखु पाइ ॥२॥

हे नानक स्वेच्छा मनमुखाः जीवितमृत्युः; भगवन्तं विस्मृत्य दुःखं प्राप्नुवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸੁ ਅੰਤਰੁ ਹਿਰਦਾ ਸੁਧੁ ਹੈ ਤਿਸੁ ਜਨ ਕਉ ਸਭਿ ਨਮਸਕਾਰੀ ॥
जिसु अंतरु हिरदा सुधु है तिसु जन कउ सभि नमसकारी ॥

सर्वे प्रणमन्तु आदरपूर्वकं, तस्मै विनयशीलं यस्य अन्तः शुद्धं हृदयम्।

ਜਿਸੁ ਅੰਦਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਤਿਸੁ ਜਨ ਕਉ ਹਉ ਬਲਿਹਾਰੀ ॥
जिसु अंदरि नामु निधानु है तिसु जन कउ हउ बलिहारी ॥

अहं यज्ञोऽस्मि तस्य विनयशीलस्य यस्य मनः नामनिधिना पूर्णम्।

ਜਿਸੁ ਅੰਦਰਿ ਬੁਧਿ ਬਿਬੇਕੁ ਹੈ ਹਰਿ ਨਾਮੁ ਮੁਰਾਰੀ ॥
जिसु अंदरि बुधि बिबेकु है हरि नामु मुरारी ॥

तस्य विवेकशीलबुद्धिः अस्ति; सः भगवतः नाम ध्यायति।

ਸੋ ਸਤਿਗੁਰੁ ਸਭਨਾ ਕਾ ਮਿਤੁ ਹੈ ਸਭ ਤਿਸਹਿ ਪਿਆਰੀ ॥
सो सतिगुरु सभना का मितु है सभ तिसहि पिआरी ॥

सः सच्चः गुरुः सर्वेषां मित्रम् अस्ति; सर्वे तस्य प्रियाः सन्ति।

ਸਭੁ ਆਤਮ ਰਾਮੁ ਪਸਾਰਿਆ ਗੁਰ ਬੁਧਿ ਬੀਚਾਰੀ ॥੯॥
सभु आतम रामु पसारिआ गुर बुधि बीचारी ॥९॥

भगवान् परमात्मा सर्वत्र व्याप्तः अस्ति; गुरुशिक्षायाः प्रज्ञां चिन्तयन्तु। ||९||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਜੀਅ ਕੇ ਬੰਧਨਾ ਵਿਚਿ ਹਉਮੈ ਕਰਮ ਕਮਾਹਿ ॥
बिनु सतिगुर सेवे जीअ के बंधना विचि हउमै करम कमाहि ॥

अहङ्कारकृतकर्मबन्धे आत्मा सत्यगुरुं न सेवते।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਠਉਰ ਨ ਪਾਵਹੀ ਮਰਿ ਜੰਮਹਿ ਆਵਹਿ ਜਾਹਿ ॥
बिनु सतिगुर सेवे ठउर न पावही मरि जंमहि आवहि जाहि ॥

सत्यगुरुसेवां विना विश्रामस्थानं न लभते; सः म्रियते, पुनर्जन्म च प्राप्नोति, आगच्छति च गच्छति च।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਫਿਕਾ ਬੋਲਣਾ ਨਾਮੁ ਨ ਵਸੈ ਮਨ ਮਾਹਿ ॥
बिनु सतिगुर सेवे फिका बोलणा नामु न वसै मन माहि ॥

सत्यगुरुसेवां विना वाक् शून्यं अस्वादं च भवति; नाम भगवतः नाम तस्य मनसि न तिष्ठति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430