श्री गुरु ग्रन्थ साहिबः

पुटः - 701


ਜੈਤਸਰੀ ਮਹਲਾ ੫ ਘਰੁ ੪ ਦੁਪਦੇ ॥
जैतसरी महला ५ घरु ४ दुपदे ॥

जैतश्री, पंचम मेहल, चतुर्थ गृह, धो-पाधय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅਬ ਮੈ ਸੁਖੁ ਪਾਇਓ ਗੁਰ ਆਗੵਿ ॥
अब मै सुखु पाइओ गुर आग्यि ॥

अधुना, गुरुं पुरतः प्रणम्य शान्तिं लब्धम्।

ਤਜੀ ਸਿਆਨਪ ਚਿੰਤ ਵਿਸਾਰੀ ਅਹੰ ਛੋਡਿਓ ਹੈ ਤਿਆਗੵਿ ॥੧॥ ਰਹਾਉ ॥
तजी सिआनप चिंत विसारी अहं छोडिओ है तिआग्यि ॥१॥ रहाउ ॥

चतुर्यं त्यक्त्वा चिन्ता शान्तं अहङ्कारं परित्यागं च कृतवान् । ||१||विराम||

ਜਉ ਦੇਖਉ ਤਉ ਸਗਲ ਮੋਹਿ ਮੋਹੀਅਉ ਤਉ ਸਰਨਿ ਪਰਿਓ ਗੁਰ ਭਾਗਿ ॥
जउ देखउ तउ सगल मोहि मोहीअउ तउ सरनि परिओ गुर भागि ॥

यदा अहं पश्यन् अहं दृष्टवान् यत् सर्वे भावात्मकसङ्गेन प्रलोभिताः आसन्; ततः, अहं गुरु-अभयारण्यं प्रति त्वरितम् अगच्छम्।

ਕਰਿ ਕਿਰਪਾ ਟਹਲ ਹਰਿ ਲਾਇਓ ਤਉ ਜਮਿ ਛੋਡੀ ਮੋਰੀ ਲਾਗਿ ॥੧॥
करि किरपा टहल हरि लाइओ तउ जमि छोडी मोरी लागि ॥१॥

गुरुः स्वप्रसादेन मां भगवतः सेवायां नियोजितवान्, ततः, मृत्युदूतः मां अनुसरणं त्यक्तवान्। ||१||

ਤਰਿਓ ਸਾਗਰੁ ਪਾਵਕ ਕੋ ਜਉ ਸੰਤ ਭੇਟੇ ਵਡ ਭਾਗਿ ॥
तरिओ सागरु पावक को जउ संत भेटे वड भागि ॥

अहं अग्निसागरं तरितवान्, यदा अहं सन्तैः सह मिलितवान्, महता सौभाग्येन।

ਜਨ ਨਾਨਕ ਸਰਬ ਸੁਖ ਪਾਏ ਮੋਰੋ ਹਰਿ ਚਰਨੀ ਚਿਤੁ ਲਾਗਿ ॥੨॥੧॥੫॥
जन नानक सरब सुख पाए मोरो हरि चरनी चितु लागि ॥२॥१॥५॥

हे भृत्य नानक, मया सर्वथा शान्तिः प्राप्ता; मम चैतन्यं भगवतः पादयोः सक्तम् अस्ति। ||२||१||५||

ਜੈਤਸਰੀ ਮਹਲਾ ੫ ॥
जैतसरी महला ५ ॥

जैत्श्री, पंचम मेहलः १.

ਮਨ ਮਹਿ ਸਤਿਗੁਰ ਧਿਆਨੁ ਧਰਾ ॥
मन महि सतिगुर धिआनु धरा ॥

मनसा अन्तः सत्यगुरुं पोषयामि ध्यायामि च।

ਦ੍ਰਿੜਿੑਓ ਗਿਆਨੁ ਮੰਤ੍ਰੁ ਹਰਿ ਨਾਮਾ ਪ੍ਰਭ ਜੀਉ ਮਇਆ ਕਰਾ ॥੧॥ ਰਹਾਉ ॥
द्रिड़िओ गिआनु मंत्रु हरि नामा प्रभ जीउ मइआ करा ॥१॥ रहाउ ॥

सः मयि आध्यात्मिकं प्रज्ञां भगवतः नाममन्त्रं च रोपितवान्; प्रिय ईश्वरः मयि दयां कृतवान्। ||१||विराम||

ਕਾਲ ਜਾਲ ਅਰੁ ਮਹਾ ਜੰਜਾਲਾ ਛੁਟਕੇ ਜਮਹਿ ਡਰਾ ॥
काल जाल अरु महा जंजाला छुटके जमहि डरा ॥

मृत्युपाशः तस्य महान् उलझनश्च मृत्युभयेन सह विलुप्ताः।

ਆਇਓ ਦੁਖ ਹਰਣ ਸਰਣ ਕਰੁਣਾਪਤਿ ਗਹਿਓ ਚਰਣ ਆਸਰਾ ॥੧॥
आइओ दुख हरण सरण करुणापति गहिओ चरण आसरा ॥१॥

अहं दुःखनाशकस्य दयालुस्य अभयारण्यम् आगतः; अहं तस्य पादयोः आश्रयं दृढतया धारयामि। ||१||

ਨਾਵ ਰੂਪ ਭਇਓ ਸਾਧਸੰਗੁ ਭਵ ਨਿਧਿ ਪਾਰਿ ਪਰਾ ॥
नाव रूप भइओ साधसंगु भव निधि पारि परा ॥

पवित्रस्य कम्पनी साधसंगतः नौकायाः रूपं गृहीतवती अस्ति, भयानकं विश्व-समुद्रं पारं कर्तुं।

ਅਪਿਉ ਪੀਓ ਗਤੁ ਥੀਓ ਭਰਮਾ ਕਹੁ ਨਾਨਕ ਅਜਰੁ ਜਰਾ ॥੨॥੨॥੬॥
अपिउ पीओ गतु थीओ भरमा कहु नानक अजरु जरा ॥२॥२॥६॥

अम्ब्रोसियामृते पिबामि, मम संशयाः च भग्नाः भवन्ति; वदति नानकः, अहं असह्यं सहितुं शक्नोमि। ||२||२||६||

ਜੈਤਸਰੀ ਮਹਲਾ ੫ ॥
जैतसरी महला ५ ॥

जैत्श्री, पंचम मेहलः १.

ਜਾ ਕਉ ਭਏ ਗੋਵਿੰਦ ਸਹਾਈ ॥
जा कउ भए गोविंद सहाई ॥

यस्य साहाय्यः आश्रयः च विश्वेश्वरः

ਸੂਖ ਸਹਜ ਆਨੰਦ ਸਗਲ ਸਿਉ ਵਾ ਕਉ ਬਿਆਧਿ ਨ ਕਾਈ ॥੧॥ ਰਹਾਉ ॥
सूख सहज आनंद सगल सिउ वा कउ बिआधि न काई ॥१॥ रहाउ ॥

सर्वशान्तिः, शान्तिः, आनन्दः च धन्यः अस्ति; न तस्य क्लेशाः लसन्ति। ||१||विराम||

ਦੀਸਹਿ ਸਭ ਸੰਗਿ ਰਹਹਿ ਅਲੇਪਾ ਨਹ ਵਿਆਪੈ ਉਨ ਮਾਈ ॥
दीसहि सभ संगि रहहि अलेपा नह विआपै उन माई ॥

सः सर्वैः सह सङ्गतिं कुर्वन् दृश्यते, परन्तु सः विरक्तः एव तिष्ठति, माया च तस्य न लप्यते ।

ਏਕੈ ਰੰਗਿ ਤਤ ਕੇ ਬੇਤੇ ਸਤਿਗੁਰ ਤੇ ਬੁਧਿ ਪਾਈ ॥੧॥
एकै रंगि तत के बेते सतिगुर ते बुधि पाई ॥१॥

सः एकेश्वरप्रेमेण लीनः भवति; सः यथार्थतत्त्वं अवगच्छति, सच्चे गुरुणा प्रज्ञा धन्यः। ||१||

ਦਇਆ ਮਇਆ ਕਿਰਪਾ ਠਾਕੁਰ ਕੀ ਸੇਈ ਸੰਤ ਸੁਭਾਈ ॥
दइआ मइआ किरपा ठाकुर की सेई संत सुभाई ॥

येषां भगवता, गुरुः च स्वस्य दयालुतायाः, दयायाः च आशीर्वादं ददाति, ते उदात्ताः पवित्राः च सन्ताः सन्ति।

ਤਿਨ ਕੈ ਸੰਗਿ ਨਾਨਕ ਨਿਸਤਰੀਐ ਜਿਨ ਰਸਿ ਰਸਿ ਹਰਿ ਗੁਨ ਗਾਈ ॥੨॥੩॥੭॥
तिन कै संगि नानक निसतरीऐ जिन रसि रसि हरि गुन गाई ॥२॥३॥७॥

तेषां सङ्गतिं कृत्वा नानकः त्रायते; प्रेम्णा उल्लासितेन च भगवतः गौरवं स्तुतिं गायन्ति। ||२||३||७||

ਜੈਤਸਰੀ ਮਹਲਾ ੫ ॥
जैतसरी महला ५ ॥

जैत्श्री, पंचम मेहलः १.

ਗੋਬਿੰਦ ਜੀਵਨ ਪ੍ਰਾਨ ਧਨ ਰੂਪ ॥
गोबिंद जीवन प्रान धन रूप ॥

जगत्पतिः मम अस्तित्वं प्राणो धनं सौन्दर्यं च ।

ਅਗਿਆਨ ਮੋਹ ਮਗਨ ਮਹਾ ਪ੍ਰਾਨੀ ਅੰਧਿਆਰੇ ਮਹਿ ਦੀਪ ॥੧॥ ਰਹਾਉ ॥
अगिआन मोह मगन महा प्रानी अंधिआरे महि दीप ॥१॥ रहाउ ॥

अज्ञानिनः भावनात्मकसङ्गेन सर्वथा मत्ताः भवन्ति; अस्मिन् अन्धकारे भगवान् एव दीपः अस्ति। ||१||विराम||

ਸਫਲ ਦਰਸਨੁ ਤੁਮਰਾ ਪ੍ਰਭ ਪ੍ਰੀਤਮ ਚਰਨ ਕਮਲ ਆਨੂਪ ॥
सफल दरसनु तुमरा प्रभ प्रीतम चरन कमल आनूप ॥

फलप्रदं धन्यं दर्शनं तव दर्शनस्य प्रियेश्वर; अतुलं सुन्दरं तव चरणकमलम् !

ਅਨਿਕ ਬਾਰ ਕਰਉ ਤਿਹ ਬੰਦਨ ਮਨਹਿ ਚਰ੍ਹਾਵਉ ਧੂਪ ॥੧॥
अनिक बार करउ तिह बंदन मनहि चर्हावउ धूप ॥१॥

एतावता बहुवारं तस्मै प्रणमामि, तस्मै धूपरूपेण मनः समर्प्य। ||१||

ਹਾਰਿ ਪਰਿਓ ਤੁਮੑਰੈ ਪ੍ਰਭ ਦੁਆਰੈ ਦ੍ਰਿੜੑੁ ਕਰਿ ਗਹੀ ਤੁਮੑਾਰੀ ਲੂਕ ॥
हारि परिओ तुमरै प्रभ दुआरै द्रिड़ु करि गही तुमारी लूक ॥

श्रान्तः अहं तव द्वारे पतितः देव; अहं भवतः समर्थनं दृढतया धारयामि।

ਕਾਢਿ ਲੇਹੁ ਨਾਨਕ ਅਪੁਨੇ ਕਉ ਸੰਸਾਰ ਪਾਵਕ ਕੇ ਕੂਪ ॥੨॥੪॥੮॥
काढि लेहु नानक अपुने कउ संसार पावक के कूप ॥२॥४॥८॥

कृपया, उत्थापय तव विनयशीलं सेवकं नानकं, संसारस्य अग्निकुण्डात् बहिः। ||२||४||८||

ਜੈਤਸਰੀ ਮਹਲਾ ੫ ॥
जैतसरी महला ५ ॥

जैत्श्री, पंचम मेहलः १.

ਕੋਈ ਜਨੁ ਹਰਿ ਸਿਉ ਦੇਵੈ ਜੋਰਿ ॥
कोई जनु हरि सिउ देवै जोरि ॥

यदि कश्चित् मां भगवता सह एकीकरोति स्म!

ਚਰਨ ਗਹਉ ਬਕਉ ਸੁਭ ਰਸਨਾ ਦੀਜਹਿ ਪ੍ਰਾਨ ਅਕੋਰਿ ॥੧॥ ਰਹਾਉ ॥
चरन गहउ बकउ सुभ रसना दीजहि प्रान अकोरि ॥१॥ रहाउ ॥

तस्य पादौ दृढतया धारयामि, जिह्वाया मधुराणि वचनानि च उच्चारयामि; प्राणाश्वासं तस्मै अर्पणं करोमि। ||१||विराम||

ਮਨੁ ਤਨੁ ਨਿਰਮਲ ਕਰਤ ਕਿਆਰੋ ਹਰਿ ਸਿੰਚੈ ਸੁਧਾਸੰ ਜੋਰਿ ॥
मनु तनु निरमल करत किआरो हरि सिंचै सुधासं जोरि ॥

अहं मनः शरीरं च शुद्धानि लघु उद्यानानि कृत्वा भगवतः उदात्ततत्त्वेन सेचयामि।

ਇਆ ਰਸ ਮਹਿ ਮਗਨੁ ਹੋਤ ਕਿਰਪਾ ਤੇ ਮਹਾ ਬਿਖਿਆ ਤੇ ਤੋਰਿ ॥੧॥
इआ रस महि मगनु होत किरपा ते महा बिखिआ ते तोरि ॥१॥

अहं तस्य प्रसादेन अनेन उदात्ततत्त्वेन सिक्तः अस्मि, माया भ्रष्टाचारस्य शक्तिशालिनः धारणा च भग्नः अस्ति। ||१||

ਆਇਓ ਸਰਣਿ ਦੀਨ ਦੁਖ ਭੰਜਨ ਚਿਤਵਉ ਤੁਮੑਰੀ ਓਰਿ ॥
आइओ सरणि दीन दुख भंजन चितवउ तुमरी ओरि ॥

अहं तव अभयारण्यम् आगतः, हे निर्दोषदुःखनाशक; अहं त्वयि एव मम चैतन्यं केन्द्रीकृत्य स्थापयामि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430