जैतश्री, पंचम मेहल, चतुर्थ गृह, धो-पाधय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अधुना, गुरुं पुरतः प्रणम्य शान्तिं लब्धम्।
चतुर्यं त्यक्त्वा चिन्ता शान्तं अहङ्कारं परित्यागं च कृतवान् । ||१||विराम||
यदा अहं पश्यन् अहं दृष्टवान् यत् सर्वे भावात्मकसङ्गेन प्रलोभिताः आसन्; ततः, अहं गुरु-अभयारण्यं प्रति त्वरितम् अगच्छम्।
गुरुः स्वप्रसादेन मां भगवतः सेवायां नियोजितवान्, ततः, मृत्युदूतः मां अनुसरणं त्यक्तवान्। ||१||
अहं अग्निसागरं तरितवान्, यदा अहं सन्तैः सह मिलितवान्, महता सौभाग्येन।
हे भृत्य नानक, मया सर्वथा शान्तिः प्राप्ता; मम चैतन्यं भगवतः पादयोः सक्तम् अस्ति। ||२||१||५||
जैत्श्री, पंचम मेहलः १.
मनसा अन्तः सत्यगुरुं पोषयामि ध्यायामि च।
सः मयि आध्यात्मिकं प्रज्ञां भगवतः नाममन्त्रं च रोपितवान्; प्रिय ईश्वरः मयि दयां कृतवान्। ||१||विराम||
मृत्युपाशः तस्य महान् उलझनश्च मृत्युभयेन सह विलुप्ताः।
अहं दुःखनाशकस्य दयालुस्य अभयारण्यम् आगतः; अहं तस्य पादयोः आश्रयं दृढतया धारयामि। ||१||
पवित्रस्य कम्पनी साधसंगतः नौकायाः रूपं गृहीतवती अस्ति, भयानकं विश्व-समुद्रं पारं कर्तुं।
अम्ब्रोसियामृते पिबामि, मम संशयाः च भग्नाः भवन्ति; वदति नानकः, अहं असह्यं सहितुं शक्नोमि। ||२||२||६||
जैत्श्री, पंचम मेहलः १.
यस्य साहाय्यः आश्रयः च विश्वेश्वरः
सर्वशान्तिः, शान्तिः, आनन्दः च धन्यः अस्ति; न तस्य क्लेशाः लसन्ति। ||१||विराम||
सः सर्वैः सह सङ्गतिं कुर्वन् दृश्यते, परन्तु सः विरक्तः एव तिष्ठति, माया च तस्य न लप्यते ।
सः एकेश्वरप्रेमेण लीनः भवति; सः यथार्थतत्त्वं अवगच्छति, सच्चे गुरुणा प्रज्ञा धन्यः। ||१||
येषां भगवता, गुरुः च स्वस्य दयालुतायाः, दयायाः च आशीर्वादं ददाति, ते उदात्ताः पवित्राः च सन्ताः सन्ति।
तेषां सङ्गतिं कृत्वा नानकः त्रायते; प्रेम्णा उल्लासितेन च भगवतः गौरवं स्तुतिं गायन्ति। ||२||३||७||
जैत्श्री, पंचम मेहलः १.
जगत्पतिः मम अस्तित्वं प्राणो धनं सौन्दर्यं च ।
अज्ञानिनः भावनात्मकसङ्गेन सर्वथा मत्ताः भवन्ति; अस्मिन् अन्धकारे भगवान् एव दीपः अस्ति। ||१||विराम||
फलप्रदं धन्यं दर्शनं तव दर्शनस्य प्रियेश्वर; अतुलं सुन्दरं तव चरणकमलम् !
एतावता बहुवारं तस्मै प्रणमामि, तस्मै धूपरूपेण मनः समर्प्य। ||१||
श्रान्तः अहं तव द्वारे पतितः देव; अहं भवतः समर्थनं दृढतया धारयामि।
कृपया, उत्थापय तव विनयशीलं सेवकं नानकं, संसारस्य अग्निकुण्डात् बहिः। ||२||४||८||
जैत्श्री, पंचम मेहलः १.
यदि कश्चित् मां भगवता सह एकीकरोति स्म!
तस्य पादौ दृढतया धारयामि, जिह्वाया मधुराणि वचनानि च उच्चारयामि; प्राणाश्वासं तस्मै अर्पणं करोमि। ||१||विराम||
अहं मनः शरीरं च शुद्धानि लघु उद्यानानि कृत्वा भगवतः उदात्ततत्त्वेन सेचयामि।
अहं तस्य प्रसादेन अनेन उदात्ततत्त्वेन सिक्तः अस्मि, माया भ्रष्टाचारस्य शक्तिशालिनः धारणा च भग्नः अस्ति। ||१||
अहं तव अभयारण्यम् आगतः, हे निर्दोषदुःखनाशक; अहं त्वयि एव मम चैतन्यं केन्द्रीकृत्य स्थापयामि।