श्री गुरु ग्रन्थ साहिबः

पुटः - 86


ਗੁਰਮਤੀ ਆਪੁ ਪਛਾਣਿਆ ਰਾਮ ਨਾਮ ਪਰਗਾਸੁ ॥
गुरमती आपु पछाणिआ राम नाम परगासु ॥

गुरुशिक्षां अनुसृत्य, स्वस्य आत्मनः परिचयं कुरु; भगवतः नामस्य दिव्यः प्रकाशः अन्तः प्रकाशते।

ਸਚੋ ਸਚੁ ਕਮਾਵਣਾ ਵਡਿਆਈ ਵਡੇ ਪਾਸਿ ॥
सचो सचु कमावणा वडिआई वडे पासि ॥

सत्याः सत्यम् आचरन्ति; महत्त्वं महान् भगवते अवलम्बते।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤਿਸ ਕਾ ਸਿਫਤਿ ਕਰੇ ਅਰਦਾਸਿ ॥
जीउ पिंडु सभु तिस का सिफति करे अरदासि ॥

शरीरात्मा च सर्वं भगवतः अस्ति-तस्य स्तुवन्, तस्मै प्रार्थनां च कुरु।

ਸਚੈ ਸਬਦਿ ਸਾਲਾਹਣਾ ਸੁਖੇ ਸੁਖਿ ਨਿਵਾਸੁ ॥
सचै सबदि सालाहणा सुखे सुखि निवासु ॥

तस्य शब्दवचनेन सत्येश्वरस्य स्तुतिं गायन्तु, ततः शान्तिशान्तिं स्थास्यथ।

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਮਨੈ ਮਾਹਿ ਬਿਨੁ ਨਾਵੈ ਧ੍ਰਿਗੁ ਜੀਵਾਸੁ ॥
जपु तपु संजमु मनै माहि बिनु नावै ध्रिगु जीवासु ॥

जप-तपः, तपः-आत्म-अनुशासनं च मनसः अन्तः आचरतु, परन्तु नाम विना जीवनं व्यर्थं भवति।

ਗੁਰਮਤੀ ਨਾਉ ਪਾਈਐ ਮਨਮੁਖ ਮੋਹਿ ਵਿਣਾਸੁ ॥
गुरमती नाउ पाईऐ मनमुख मोहि विणासु ॥

गुरुशिक्षाद्वारा नाम प्राप्यते, स्वेच्छा मनमुखः तु भावात्मकसङ्गेन अपव्ययः भवति।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖੁ ਤੂੰ ਨਾਨਕੁ ਤੇਰਾ ਦਾਸੁ ॥੨॥
जिउ भावै तिउ राखु तूं नानकु तेरा दासु ॥२॥

रक्ष मां, तव इच्छाप्रीत्या । नानकः तव दासः अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭੁ ਕੋ ਤੇਰਾ ਤੂੰ ਸਭਸੁ ਦਾ ਤੂੰ ਸਭਨਾ ਰਾਸਿ ॥
सभु को तेरा तूं सभसु दा तूं सभना रासि ॥

सर्वे तव, त्वं च सर्वेषां । त्वं सर्वेषां धनम् असि।

ਸਭਿ ਤੁਧੈ ਪਾਸਹੁ ਮੰਗਦੇ ਨਿਤ ਕਰਿ ਅਰਦਾਸਿ ॥
सभि तुधै पासहु मंगदे नित करि अरदासि ॥

सर्वे त्वां याचन्ते, सर्वे त्वां प्रतिदिनं प्रार्थनां कुर्वन्ति ।

ਜਿਸੁ ਤੂੰ ਦੇਹਿ ਤਿਸੁ ਸਭੁ ਕਿਛੁ ਮਿਲੈ ਇਕਨਾ ਦੂਰਿ ਹੈ ਪਾਸਿ ॥
जिसु तूं देहि तिसु सभु किछु मिलै इकना दूरि है पासि ॥

येभ्यः त्वं ददासि ते सर्वं प्राप्नुवन्ति। दूरं केभ्यः अपि त्वं समीपस्थः ।

ਤੁਧੁ ਬਾਝਹੁ ਥਾਉ ਕੋ ਨਾਹੀ ਜਿਸੁ ਪਾਸਹੁ ਮੰਗੀਐ ਮਨਿ ਵੇਖਹੁ ਕੋ ਨਿਰਜਾਸਿ ॥
तुधु बाझहु थाउ को नाही जिसु पासहु मंगीऐ मनि वेखहु को निरजासि ॥

त्वां विना भिक्षाटनस्थानमपि नास्ति । एतत् स्वयमेव पश्यन्तु, मनसि सत्यापयन्तु च।

ਸਭਿ ਤੁਧੈ ਨੋ ਸਾਲਾਹਦੇ ਦਰਿ ਗੁਰਮੁਖਾ ਨੋ ਪਰਗਾਸਿ ॥੯॥
सभि तुधै नो सालाहदे दरि गुरमुखा नो परगासि ॥९॥

सर्वे त्वां स्तुवन्ति भगवन्; तव द्वारे गुर्मुखाः प्रबुद्धाः भवन्ति। ||९||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਪੰਡਿਤੁ ਪੜਿ ਪੜਿ ਉਚਾ ਕੂਕਦਾ ਮਾਇਆ ਮੋਹਿ ਪਿਆਰੁ ॥
पंडितु पड़ि पड़ि उचा कूकदा माइआ मोहि पिआरु ॥

पण्डिताः धर्मविदः पठन्ति पठन्ति च उच्चैः उद्घोषयन्ति, परन्तु ते माया प्रेम्णः सक्ताः सन्ति।

ਅੰਤਰਿ ਬ੍ਰਹਮੁ ਨ ਚੀਨਈ ਮਨਿ ਮੂਰਖੁ ਗਾਵਾਰੁ ॥
अंतरि ब्रहमु न चीनई मनि मूरखु गावारु ॥

ते स्वस्य अन्तः ईश्वरं न परिचिनुवन्ति-ते एतावन्तः मूर्खाः अज्ञानिनः च सन्ति!

ਦੂਜੈ ਭਾਇ ਜਗਤੁ ਪਰਬੋਧਦਾ ਨਾ ਬੂਝੈ ਬੀਚਾਰੁ ॥
दूजै भाइ जगतु परबोधदा ना बूझै बीचारु ॥

द्वन्द्वप्रेमेण जगत् उपदिशितुं प्रयतन्ते, परन्तु ते ध्यानात्मकं चिन्तनं न अवगच्छन्ति।

ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ਮਰਿ ਜੰਮੈ ਵਾਰੋ ਵਾਰ ॥੧॥
बिरथा जनमु गवाइआ मरि जंमै वारो वार ॥१॥

ते व्यर्थं प्राणान् नष्टयन्ति; ते म्रियन्ते, केवलं पुनर्जन्मः, पुनः पुनः। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਜਿਨੀ ਸਤਿਗੁਰੁ ਸੇਵਿਆ ਤਿਨੀ ਨਾਉ ਪਾਇਆ ਬੂਝਹੁ ਕਰਿ ਬੀਚਾਰੁ ॥
जिनी सतिगुरु सेविआ तिनी नाउ पाइआ बूझहु करि बीचारु ॥

सत्यगुरुसेवकाः नाम लभन्ते। एतत् चिन्तयित्वा अवगच्छन्तु।

ਸਦਾ ਸਾਂਤਿ ਸੁਖੁ ਮਨਿ ਵਸੈ ਚੂਕੈ ਕੂਕ ਪੁਕਾਰ ॥
सदा सांति सुखु मनि वसै चूकै कूक पुकार ॥

तेषां मनसि शाश्वतशान्तिः आनन्दः च तिष्ठति; ते स्वक्रन्दं शिकायतां च त्यजन्ति।

ਆਪੈ ਨੋ ਆਪੁ ਖਾਇ ਮਨੁ ਨਿਰਮਲੁ ਹੋਵੈ ਗੁਰਸਬਦੀ ਵੀਚਾਰੁ ॥
आपै नो आपु खाइ मनु निरमलु होवै गुरसबदी वीचारु ॥

तेषां तादात्म्यं तेषां समानपरिचयस्य सेवनं करोति, गुरुस्य शबदस्य वचनस्य चिन्तनेन तेषां मनः शुद्धं भवति।

ਨਾਨਕ ਸਬਦਿ ਰਤੇ ਸੇ ਮੁਕਤੁ ਹੈ ਹਰਿ ਜੀਉ ਹੇਤਿ ਪਿਆਰੁ ॥੨॥
नानक सबदि रते से मुकतु है हरि जीउ हेति पिआरु ॥२॥

हे नानक शबादनुगताः मुक्ताः भवन्ति। ते स्वप्रियं प्रभुं प्रेम्णा पश्यन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਕੀ ਸੇਵਾ ਸਫਲ ਹੈ ਗੁਰਮੁਖਿ ਪਾਵੈ ਥਾਇ ॥
हरि की सेवा सफल है गुरमुखि पावै थाइ ॥

भगवतः सेवा फलदायी भवति; तस्य माध्यमेन गुरमुखः सम्मानितः अनुमोदितः च भवति।

ਜਿਸੁ ਹਰਿ ਭਾਵੈ ਤਿਸੁ ਗੁਰੁ ਮਿਲੈ ਸੋ ਹਰਿ ਨਾਮੁ ਧਿਆਇ ॥
जिसु हरि भावै तिसु गुरु मिलै सो हरि नामु धिआइ ॥

स भगवान् प्रीयमाणः स गुरुणा सह मिलित्वा भगवतः नाम ध्यायति।

ਗੁਰਸਬਦੀ ਹਰਿ ਪਾਈਐ ਹਰਿ ਪਾਰਿ ਲਘਾਇ ॥
गुरसबदी हरि पाईऐ हरि पारि लघाइ ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन भगवान् लभ्यते। भगवान् अस्मान् पारं वहति।

ਮਨਹਠਿ ਕਿਨੈ ਨ ਪਾਇਓ ਪੁਛਹੁ ਵੇਦਾ ਜਾਇ ॥
मनहठि किनै न पाइओ पुछहु वेदा जाइ ॥

हठबुद्ध्या कश्चन अपि तं न प्राप्नोत्; गत्वा अस्मिन् विषये वेदान् परामर्शयतु।

ਨਾਨਕ ਹਰਿ ਕੀ ਸੇਵਾ ਸੋ ਕਰੇ ਜਿਸੁ ਲਏ ਹਰਿ ਲਾਇ ॥੧੦॥
नानक हरि की सेवा सो करे जिसु लए हरि लाइ ॥१०॥

स एव सेवते नानक यं भगवता आलम्बते । ||१०||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਨਾਨਕ ਸੋ ਸੂਰਾ ਵਰੀਆਮੁ ਜਿਨਿ ਵਿਚਹੁ ਦੁਸਟੁ ਅਹੰਕਰਣੁ ਮਾਰਿਆ ॥
नानक सो सूरा वरीआमु जिनि विचहु दुसटु अहंकरणु मारिआ ॥

नानक शूरः योद्धा जयति वशयति च दुष्टाभ्यन्तरहंकारः ।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਸਾਲਾਹਿ ਜਨਮੁ ਸਵਾਰਿਆ ॥
गुरमुखि नामु सालाहि जनमु सवारिआ ॥

नाम भगवतः नाम स्तुवन् गुरमुखाः स्वप्राणान् मोचयन्ति।

ਆਪਿ ਹੋਆ ਸਦਾ ਮੁਕਤੁ ਸਭੁ ਕੁਲੁ ਨਿਸਤਾਰਿਆ ॥
आपि होआ सदा मुकतु सभु कुलु निसतारिआ ॥

स्वयं मुक्ताः सदा सर्वान् पितॄन् तारयन्ति ।

ਸੋਹਨਿ ਸਚਿ ਦੁਆਰਿ ਨਾਮੁ ਪਿਆਰਿਆ ॥
सोहनि सचि दुआरि नामु पिआरिआ ॥

नामप्रेमिणः सत्यद्वारे सुन्दराः दृश्यन्ते।

ਮਨਮੁਖ ਮਰਹਿ ਅਹੰਕਾਰਿ ਮਰਣੁ ਵਿਗਾੜਿਆ ॥
मनमुख मरहि अहंकारि मरणु विगाड़िआ ॥

अहङ्कारे म्रियन्ते स्वेच्छा मनमुखाः-मृत्युः अपि दुःखदः कुरूपः।

ਸਭੋ ਵਰਤੈ ਹੁਕਮੁ ਕਿਆ ਕਰਹਿ ਵਿਚਾਰਿਆ ॥
सभो वरतै हुकमु किआ करहि विचारिआ ॥

सर्वं भगवतः इच्छानुसारं भवति; दरिद्राः जनाः किं कर्तुं शक्नुवन्ति ?

ਆਪਹੁ ਦੂਜੈ ਲਗਿ ਖਸਮੁ ਵਿਸਾਰਿਆ ॥
आपहु दूजै लगि खसमु विसारिआ ॥

स्वाभिमानद्वन्द्वसक्ताः विस्मृताः स्वामिनः स्वामिनः ।

ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਸਭੁ ਦੁਖੁ ਸੁਖੁ ਵਿਸਾਰਿਆ ॥੧॥
नानक बिनु नावै सभु दुखु सुखु विसारिआ ॥१॥

नाम विना सर्वं दुःखदं सुखं विस्मृतं नानक । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਨਾਮੁ ਦਿੜਾਇਆ ਤਿਨਿ ਵਿਚਹੁ ਭਰਮੁ ਚੁਕਾਇਆ ॥
गुरि पूरै हरि नामु दिड़ाइआ तिनि विचहु भरमु चुकाइआ ॥

सिद्धगुरुना मम अन्तः भगवतः नाम रोपितः अस्ति। अनेन मम संशयान् अन्तःतः अपसारितम्।

ਰਾਮ ਨਾਮੁ ਹਰਿ ਕੀਰਤਿ ਗਾਈ ਕਰਿ ਚਾਨਣੁ ਮਗੁ ਦਿਖਾਇਆ ॥
राम नामु हरि कीरति गाई करि चानणु मगु दिखाइआ ॥

भगवतः नाम भगवतः स्तुतिकीर्तनं च गायामि; दिव्यं प्रकाशं प्रकाशते, अधुना अहं मार्गं पश्यामि।

ਹਉਮੈ ਮਾਰਿ ਏਕ ਲਿਵ ਲਾਗੀ ਅੰਤਰਿ ਨਾਮੁ ਵਸਾਇਆ ॥
हउमै मारि एक लिव लागी अंतरि नामु वसाइआ ॥

अहङ्कारं जित्वा अहं प्रेम्णा एकेश्वरे एव केन्द्रितः अस्मि; नाम मम अन्तः निवसितुं आगतः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430