गुरुशिक्षां अनुसृत्य, स्वस्य आत्मनः परिचयं कुरु; भगवतः नामस्य दिव्यः प्रकाशः अन्तः प्रकाशते।
सत्याः सत्यम् आचरन्ति; महत्त्वं महान् भगवते अवलम्बते।
शरीरात्मा च सर्वं भगवतः अस्ति-तस्य स्तुवन्, तस्मै प्रार्थनां च कुरु।
तस्य शब्दवचनेन सत्येश्वरस्य स्तुतिं गायन्तु, ततः शान्तिशान्तिं स्थास्यथ।
जप-तपः, तपः-आत्म-अनुशासनं च मनसः अन्तः आचरतु, परन्तु नाम विना जीवनं व्यर्थं भवति।
गुरुशिक्षाद्वारा नाम प्राप्यते, स्वेच्छा मनमुखः तु भावात्मकसङ्गेन अपव्ययः भवति।
रक्ष मां, तव इच्छाप्रीत्या । नानकः तव दासः अस्ति। ||२||
पौरी : १.
सर्वे तव, त्वं च सर्वेषां । त्वं सर्वेषां धनम् असि।
सर्वे त्वां याचन्ते, सर्वे त्वां प्रतिदिनं प्रार्थनां कुर्वन्ति ।
येभ्यः त्वं ददासि ते सर्वं प्राप्नुवन्ति। दूरं केभ्यः अपि त्वं समीपस्थः ।
त्वां विना भिक्षाटनस्थानमपि नास्ति । एतत् स्वयमेव पश्यन्तु, मनसि सत्यापयन्तु च।
सर्वे त्वां स्तुवन्ति भगवन्; तव द्वारे गुर्मुखाः प्रबुद्धाः भवन्ति। ||९||
सलोक, तृतीय मेहल : १.
पण्डिताः धर्मविदः पठन्ति पठन्ति च उच्चैः उद्घोषयन्ति, परन्तु ते माया प्रेम्णः सक्ताः सन्ति।
ते स्वस्य अन्तः ईश्वरं न परिचिनुवन्ति-ते एतावन्तः मूर्खाः अज्ञानिनः च सन्ति!
द्वन्द्वप्रेमेण जगत् उपदिशितुं प्रयतन्ते, परन्तु ते ध्यानात्मकं चिन्तनं न अवगच्छन्ति।
ते व्यर्थं प्राणान् नष्टयन्ति; ते म्रियन्ते, केवलं पुनर्जन्मः, पुनः पुनः। ||१||
तृतीय मेहलः १.
सत्यगुरुसेवकाः नाम लभन्ते। एतत् चिन्तयित्वा अवगच्छन्तु।
तेषां मनसि शाश्वतशान्तिः आनन्दः च तिष्ठति; ते स्वक्रन्दं शिकायतां च त्यजन्ति।
तेषां तादात्म्यं तेषां समानपरिचयस्य सेवनं करोति, गुरुस्य शबदस्य वचनस्य चिन्तनेन तेषां मनः शुद्धं भवति।
हे नानक शबादनुगताः मुक्ताः भवन्ति। ते स्वप्रियं प्रभुं प्रेम्णा पश्यन्ति। ||२||
पौरी : १.
भगवतः सेवा फलदायी भवति; तस्य माध्यमेन गुरमुखः सम्मानितः अनुमोदितः च भवति।
स भगवान् प्रीयमाणः स गुरुणा सह मिलित्वा भगवतः नाम ध्यायति।
गुरुस्य शबादस्य वचनस्य माध्यमेन भगवान् लभ्यते। भगवान् अस्मान् पारं वहति।
हठबुद्ध्या कश्चन अपि तं न प्राप्नोत्; गत्वा अस्मिन् विषये वेदान् परामर्शयतु।
स एव सेवते नानक यं भगवता आलम्बते । ||१०||
सलोक, तृतीय मेहल : १.
नानक शूरः योद्धा जयति वशयति च दुष्टाभ्यन्तरहंकारः ।
नाम भगवतः नाम स्तुवन् गुरमुखाः स्वप्राणान् मोचयन्ति।
स्वयं मुक्ताः सदा सर्वान् पितॄन् तारयन्ति ।
नामप्रेमिणः सत्यद्वारे सुन्दराः दृश्यन्ते।
अहङ्कारे म्रियन्ते स्वेच्छा मनमुखाः-मृत्युः अपि दुःखदः कुरूपः।
सर्वं भगवतः इच्छानुसारं भवति; दरिद्राः जनाः किं कर्तुं शक्नुवन्ति ?
स्वाभिमानद्वन्द्वसक्ताः विस्मृताः स्वामिनः स्वामिनः ।
नाम विना सर्वं दुःखदं सुखं विस्मृतं नानक । ||१||
तृतीय मेहलः १.
सिद्धगुरुना मम अन्तः भगवतः नाम रोपितः अस्ति। अनेन मम संशयान् अन्तःतः अपसारितम्।
भगवतः नाम भगवतः स्तुतिकीर्तनं च गायामि; दिव्यं प्रकाशं प्रकाशते, अधुना अहं मार्गं पश्यामि।
अहङ्कारं जित्वा अहं प्रेम्णा एकेश्वरे एव केन्द्रितः अस्मि; नाम मम अन्तः निवसितुं आगतः।