ते सन्तानाम् आयुःश्वासस्य आश्रयः भवन्ति।
ईश्वरः अनन्तः, उच्चतमः। ||३||
तत्मनः उत्कृष्टं उदात्तं च यत् भगवतः स्मरणं ध्यायति।
दयने भगवता स्वयं तत् प्रयच्छति।
शान्तिः, सहजं शान्तिः, आनन्दः च भगवतः नाम्नि प्राप्यन्ते।
गुरुणा सह मिलित्वा नानकः नाम जपति। ||४||२७||३८||
रामकली, पंचम मेहलः १.
भवतः सर्वाणि चतुराणि युक्त्यानि परित्यजतु।
तस्य सेवकः भूत्वा तस्य सेवां कुरु।
स्वस्य आत्म-अभिमानं सर्वथा मेटयतु।
मनसः कामस्य फलं प्राप्स्यसि। ||१||
जागृताः भव गुरवे सह जागरूक हो।
आशाः कामाः सिद्धाः भविष्यन्ति, सर्वे निधयः गुरुतः प्राप्नुयुः। ||१||विराम||
ईश्वरः गुरुश्च पृथक् इति कश्चित् न मन्यताम्।
सच्चो गुरुः अमलः प्रभुः अस्ति।
सः केवलं मानवः एव इति मा विश्वासयतु;
अपमानितानां मानं ददाति। ||२||
गुरु भगवते समर्थन को दृढ़ता से धारें।
अन्याः सर्वाः आशाः त्यजन्तु।
भगवतः नामनिधिं याचत, .
तदा त्वं भगवतः प्राङ्गणे सम्मानितः भविष्यसि। ||३||
गुरु वचन मन्त्र जप।
एतत् सत्यं भक्तिपूजायाः सारम्।
यदा सच्चः गुरुः दयालुः भवति,
दास नानकः मुग्धः भवति। ||४||२८||३९||
रामकली, पंचम मेहलः १.
यत्किमपि भवति तत् साधु इति स्वीकुरुत।
अहङ्कारगर्वं त्यजतु।
दिवारात्रौ नित्यं भगवतः महिमा स्तुतिं गायन्तु।
एतत् मनुष्यजीवनस्य सम्यक् प्रयोजनम् अस्ति। ||१||
ध्याय भगवन्तं सन्तो आनन्दे भव |
तव चतुर्यं सर्वाणि युक्त्यानि च परित्यजतु। गुरु मंत्र के निर्मल जप जप। ||१||विराम||
एकेश्वरे मनसः आशाः स्थापयन्तु।
भगवतः निर्मलं नाम जप हर, हर।
गुरुचरणं प्रणमस्व, २.
तथा भयानकं जगत्-समुद्रं तरति। ||२||
भगवान् ईश्वरः महान् दाता अस्ति।
तस्य अन्त्यः सीमा वा नास्ति।
सर्वे निधयः तस्य गृहे एव सन्ति।
सः अन्ते भवतः त्राणकृपा भविष्यति। ||३||
नानकः एतत् निधिं प्राप्तवान्, .
भगवतः निर्मलं नाम हर, हर.
यः जपेत्, सः मुक्तः भवति।
तस्य प्रसादमात्रेण लभ्यते । ||४||२९||४०||
रामकली, पंचम मेहलः १.
एतत् अमूल्यं मानवजीवनं फलप्रदं कुरुत।
भगवन्तं गमनसमये न विनशिष्यसि।
इह परत्र च मानं वैभवं च प्राप्स्यसि ।
अन्तिमे एव क्षणे सः भवन्तं तारयिष्यति। ||१||
भगवतः महिमा स्तुतिं गायन्तु।
अस्मिन् जगति परे च भवन्तः अद्भुतं प्राइमल भगवान् ईश्वरं ध्यायन् सौन्दर्येन अलङ्कृताः भविष्यन्ति। ||१||विराम||
उत्थाय उपविश्य च भगवन्तं ध्याय ।
तव सर्वे क्लेशाः गमिष्यन्ति।
ते सर्वे शत्रवः मित्राणि भविष्यन्ति।
ते चैतन्यं निर्मलं शुद्धं च भविष्यति। ||२||
एतत् परमं कर्म ।
सर्वेषु श्रद्धासु एषः एव उदात्ततमः उत्तमः विश्वासः ।
भगवतः स्मरणेन ध्यात्वा त्राता भविष्यसि।
असंख्यावतारभारात् त्वं विमुक्तो भविष्यसि | ||३||
भवतः आशाः सिद्धाः भविष्यन्ति,
मृत्युदूतस्य च पाशः छिन्ना भविष्यति।
अतः गुरु के उपदेश शृणु।
नानक त्वं दिवौकशान्तिमग्नः भविष्यसि । ||४||३०||४१||