गोण्डः : १.
अहं चञ्चलः दुःखी च अस्मि।
तस्याः वत्सं विना गोः एकाकी भवति । ||१||
जलं विना मत्स्यः वेदनाया: विकृष्यते।
तथा भगवतः नाम विना दरिद्रः नाम दवः। ||१||विराम||
यथा गोवत्सः, यः मुक्ते सति ।
उदरं चूषयति क्षीरं च पिबति -||2||
तथा नाम दयवः भगवन्तं लब्धवान्।
गुरुं मिलित्वा मया अदृष्टेश्वरम्। ||३||
यथा यौनप्रेरितः पुरुषः परस्य भार्यां इच्छति।
तथा नाम दवः भगवन्तं प्रेम करोति। ||४||
यथा सूर्यप्रकाशे दहति पृथिवी ।
तथा भगवतः नाम विना दरिद्रः नाम दवः दहति। ||५||४||
राग गोण्ड, The Word Of Naam Dayv Jee, द्वितीय सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हर हर हर नाम जपन् सर्वे संशयाः निवर्तन्ते।
भगवतः नामजपः परमो धर्मः ।
हर, हर नाम जपने सामाजिक वर्ग, पैतृक वंशावली च मेटयति।
भगवान् अन्धानां चलनदण्डः अस्ति। ||१||
भगवन्तं नमामि, भगवन्तं नमामि विनयाम्।
हर हर हर नाम जपन् मृत्युदूतेन न पीडयिष्यसि। ||१||विराम||
हरणखाशस्य प्राणान् भगवान् आहृतवान्, २.
अजामलं च स्वर्गे स्थानं दत्तवान्।
शुकं भगवतः नाम वक्तुं उपदिश्य गणिका वेश्या तारिता अभवत्।
स भगवान् मम नेत्रप्रकाशः। ||२||
हर्, हर्, पूतना नाम जपन्, .
यद्यपि सा वञ्चना बालहन्ता आसीत्।
भगवन्तं चिन्तयन् द्रोपदी त्राता अभवत्।
गौतमस्य पत्नी पाषाणरूपेण परिणता तारिता अभवत्। ||३||
कायसीं कांसं च हत्वा भगवान् ।
ददौ जीवनदानं कलये |
प्रार्थयति नाम दयव, ऐसा मम प्रभु;
तं ध्यात्वा भयं दुःखं च निवर्तते। ||४||१||५||
गोण्डः : १.
भैरौ देवं दुष्टात्मानं चेचकं देवीं च अनुधावति ।
गदमारुह्य रजः उपरि पादं पातयति। ||१||
एकस्य भगवतः नाम एव गृह्णामि।
अन्ये सर्वे देवाः तस्य विनिमयरूपेण मया दत्ताः। ||१||विराम||
शिवं शिवं जपेति स पुरुषः, तं ध्यायति च ।
वृषभस्य उपरि आरुह्य डमरुं कम्पयन् अस्ति। ||२||
महादेवीं माया पूजयेत्
स्त्रीत्वेन पुनर्जन्म भविष्यति, न तु पुरुषः। ||३||
त्वं प्राइमल देवी इति उच्यते।
मुक्तिकाले कुत्र निगूहिष्यसि तदा । ||४||
गुरुशिक्षां अनुसृत्य भगवन्नामं दृढं धारय सखे।
इति प्रार्थयति नाम दव् इत्यपि गीता अपि। ||५||२||६||
बिलावल गोण्डः १.
अद्य नाम दावः भगवन्तं दृष्टवान्, अतः अहं अज्ञानिनः उपदेशयिष्यामि। ||विरामः||
हे पण्डित हे धर्मविद् तव गायत्री चरन्ती क्षेत्रेषु |
यष्टिं गृहीत्वा कृषकः तस्य पादं भग्नवान्, अधुना सः लङ्गेन गच्छति। ||१||
शुक्लवृषमारुह्य तव महादेवं शिवं पण्डित ।
वणिक्गृहे तस्य कृते भोजः सज्जीकृतः - सः वणिक्पुत्रं मारितवान्। ||२||