ये सेवां कुर्वन्ति ते सन्तुष्टाः भवन्ति। सत्यस्य सत्यतमं ध्यायन्ति।
पापे न पादं स्थापयन्ति, सत्कर्म कुर्वन्ति धर्मे च धर्मेण जीवन्ति।
जगतः बन्धनानि दहन्ति, धान्यजलस्य सरलं आहारं खादन्ति च।
त्वं महान् क्षमाकर्ता असि; त्वं निरन्तरं, अधिकाधिकं प्रतिदिनं ददासि।
तस्य माहात्म्येन महान् प्रभुः लभ्यते। ||७||
सलोक, प्रथम मेहल : १.
पुरुषाः, वृक्षाः, तीर्थाः, तीर्थाः, पवित्राः नदीतटाः, मेघाः, क्षेत्राणि,
द्वीपाः, महाद्वीपाः, लोकाः, सौरमण्डलाः, ब्रह्माण्डाः च;
चत्वारः सृष्टिस्रोताः - अण्डजः, गर्भजः, पृथिव्याः जातः स्वेदजः च;
सागराः पर्वताः सर्वभूतानि च - नानक, स एव तेषां स्थितिं जानाति।
सृष्ट्वा भूतानि नानक सर्वान् पोषयति।
प्रजापतिः सृष्टिं सृष्टवान्, तस्यापि पालनं करोति।
स प्रजापतिः संसारस्य निर्माणं करोति तस्य परिचर्याम् करोति।
तस्मै प्रणमामि श्रद्धां च समर्पयामि; तस्य राजदरबारः शाश्वतः अस्ति ।
हे नानक, सत्यनाम विना, हिन्दुनां अग्रचिह्नं, तेषां पवित्रसूत्रं वा किं प्रयोजनम्? ||१||
प्रथमः मेहलः : १.
शतसहस्राणि गुणसत्कर्माणि धन्यदानशतसहस्राणि च ।
पवित्रे तीर्थेषु शतसहस्राणि तपः, प्रान्तरे च सेहजयोगस्य अभ्यासः,
शौर्यकर्माणि शतसहस्राणि युद्धक्षेत्रे प्राणाश्वासं च त्यक्त्वा,
शतसहस्राणि दिव्यबोधाः, शतसहस्राणि दिव्यप्रज्ञाध्यानानि च वेदपुराणपाठानि च
- प्रजापतिः यः सृष्टिं सृष्टवान्, आगमनगमनं च विहितवान्, तस्य पुरतः,
हे नानक, एतानि सर्वाणि मिथ्यानि। सत्यं तस्य प्रसादस्य चिह्नम्। ||२||
पौरी : १.
त्वमेव सच्चिदानन्दः । सत्यसत्यं सर्वत्र व्याप्तम् अस्ति।
स एव सत्यं गृह्णाति, यस्मै त्वं ददासि; ततः, सः सत्यम् आचरति।
सच्चे गुरुं मिलित्वा सत्यं लभ्यते। तस्य हृदये सत्यं तिष्ठति।
मूर्खाः सत्यं न जानन्ति। स्वेच्छा मनमुखाः वृथा प्राणान् अपव्ययन्ति।
किमर्थं ते जगति अपि आगताः? ||८||
सलोक, प्रथम मेहल : १.
भवन्तः पुस्तकानां भारं पठितुं पठितुं च शक्नुवन्ति; भवन्तः विशालान् पुस्तकानि पठितुं अध्ययनं च कर्तुं शक्नुवन्ति।
भवन्तः नौकाभारयुक्तानि पुस्तकानि पठितुं पठितुं च शक्नुवन्ति; भवन्तः पठितुं पठितुं च ताभिः गर्तान् पूरयितुं शक्नुवन्ति।
भवन्तः तानि वर्षे वर्षे पठितुं शक्नुवन्ति; भवन्तः तान् पठितुं शक्नुवन्ति यावन्तः मासाः सन्ति।
भवन्तः तान् जीवनपर्यन्तं पठितुं शक्नुवन्ति; भवन्तः तान् प्रत्येकं निःश्वासेन पठितुं शक्नुवन्ति।
हे नानक, एकमेव वस्तुनः किमपि लेखा अस्ति- अन्यत् सर्वं अहङ्कारे व्यर्थं बकबकं निष्क्रियं च वार्तालापम्। ||१||
प्रथमः मेहलः : १.
यथा यथा अधिकं लिखति पठति च तावत् अधिकं दह्यते।
यथा यथा पुण्यतीर्थेषु भ्रमति तथा तथा व्यर्थं वदति ।
यथा यथा धर्मवस्त्रं धारयति तथा तथा शरीरस्य पीडां करोति ।
स्वकर्मविपाकं त्वया सहेत ममात्मन् ।
यः कुक्कुटं न खादति, सः रसं चूकति।
लभते महादुःखं, द्वन्द्वप्रेमयाम्।
वस्त्रं न धारयति, रात्रौ दिवा दुःखं प्राप्नोति।
मौनस्य माध्यमेन सः नष्टः भवति। गुरुं विना कथं सुप्तः प्रबोधः स्यात्।
नग्नपदं गच्छति स्वकर्मणा दुःखं प्राप्नोति।
मलभक्षणं शिरसि भस्मं क्षिपन् यः |
अन्धमूर्खः मानं नष्टं करोति।
नाम विना किमपि प्रयोजनं न भवति।
प्रान्तरे श्मशानेषु श्मशानेषु च यः वसति
स अन्धः भगवन्तं न जानाति; सः अन्ते पश्चात्तापं करोति, पश्चात्तापं च करोति।