श्री गुरु ग्रन्थ साहिबः

पुटः - 467


ਸੇਵ ਕੀਤੀ ਸੰਤੋਖੀੲਂੀ ਜਿਨੑੀ ਸਚੋ ਸਚੁ ਧਿਆਇਆ ॥
सेव कीती संतोखीइीं जिनी सचो सचु धिआइआ ॥

ये सेवां कुर्वन्ति ते सन्तुष्टाः भवन्ति। सत्यस्य सत्यतमं ध्यायन्ति।

ਓਨੑੀ ਮੰਦੈ ਪੈਰੁ ਨ ਰਖਿਓ ਕਰਿ ਸੁਕ੍ਰਿਤੁ ਧਰਮੁ ਕਮਾਇਆ ॥
ओनी मंदै पैरु न रखिओ करि सुक्रितु धरमु कमाइआ ॥

पापे न पादं स्थापयन्ति, सत्कर्म कुर्वन्ति धर्मे च धर्मेण जीवन्ति।

ਓਨੑੀ ਦੁਨੀਆ ਤੋੜੇ ਬੰਧਨਾ ਅੰਨੁ ਪਾਣੀ ਥੋੜਾ ਖਾਇਆ ॥
ओनी दुनीआ तोड़े बंधना अंनु पाणी थोड़ा खाइआ ॥

जगतः बन्धनानि दहन्ति, धान्यजलस्य सरलं आहारं खादन्ति च।

ਤੂੰ ਬਖਸੀਸੀ ਅਗਲਾ ਨਿਤ ਦੇਵਹਿ ਚੜਹਿ ਸਵਾਇਆ ॥
तूं बखसीसी अगला नित देवहि चड़हि सवाइआ ॥

त्वं महान् क्षमाकर्ता असि; त्वं निरन्तरं, अधिकाधिकं प्रतिदिनं ददासि।

ਵਡਿਆਈ ਵਡਾ ਪਾਇਆ ॥੭॥
वडिआई वडा पाइआ ॥७॥

तस्य माहात्म्येन महान् प्रभुः लभ्यते। ||७||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਪੁਰਖਾਂ ਬਿਰਖਾਂ ਤੀਰਥਾਂ ਤਟਾਂ ਮੇਘਾਂ ਖੇਤਾਂਹ ॥
पुरखां बिरखां तीरथां तटां मेघां खेतांह ॥

पुरुषाः, वृक्षाः, तीर्थाः, तीर्थाः, पवित्राः नदीतटाः, मेघाः, क्षेत्राणि,

ਦੀਪਾਂ ਲੋਆਂ ਮੰਡਲਾਂ ਖੰਡਾਂ ਵਰਭੰਡਾਂਹ ॥
दीपां लोआं मंडलां खंडां वरभंडांह ॥

द्वीपाः, महाद्वीपाः, लोकाः, सौरमण्डलाः, ब्रह्माण्डाः च;

ਅੰਡਜ ਜੇਰਜ ਉਤਭੁਜਾਂ ਖਾਣੀ ਸੇਤਜਾਂਹ ॥
अंडज जेरज उतभुजां खाणी सेतजांह ॥

चत्वारः सृष्टिस्रोताः - अण्डजः, गर्भजः, पृथिव्याः जातः स्वेदजः च;

ਸੋ ਮਿਤਿ ਜਾਣੈ ਨਾਨਕਾ ਸਰਾਂ ਮੇਰਾਂ ਜੰਤਾਹ ॥
सो मिति जाणै नानका सरां मेरां जंताह ॥

सागराः पर्वताः सर्वभूतानि च - नानक, स एव तेषां स्थितिं जानाति।

ਨਾਨਕ ਜੰਤ ਉਪਾਇ ਕੈ ਸੰਮਾਲੇ ਸਭਨਾਹ ॥
नानक जंत उपाइ कै संमाले सभनाह ॥

सृष्ट्वा भूतानि नानक सर्वान् पोषयति।

ਜਿਨਿ ਕਰਤੈ ਕਰਣਾ ਕੀਆ ਚਿੰਤਾ ਭਿ ਕਰਣੀ ਤਾਹ ॥
जिनि करतै करणा कीआ चिंता भि करणी ताह ॥

प्रजापतिः सृष्टिं सृष्टवान्, तस्यापि पालनं करोति।

ਸੋ ਕਰਤਾ ਚਿੰਤਾ ਕਰੇ ਜਿਨਿ ਉਪਾਇਆ ਜਗੁ ॥
सो करता चिंता करे जिनि उपाइआ जगु ॥

स प्रजापतिः संसारस्य निर्माणं करोति तस्य परिचर्याम् करोति।

ਤਿਸੁ ਜੋਹਾਰੀ ਸੁਅਸਤਿ ਤਿਸੁ ਤਿਸੁ ਦੀਬਾਣੁ ਅਭਗੁ ॥
तिसु जोहारी सुअसति तिसु तिसु दीबाणु अभगु ॥

तस्मै प्रणमामि श्रद्धां च समर्पयामि; तस्य राजदरबारः शाश्वतः अस्ति ।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਬਿਨੁ ਕਿਆ ਟਿਕਾ ਕਿਆ ਤਗੁ ॥੧॥
नानक सचे नाम बिनु किआ टिका किआ तगु ॥१॥

हे नानक, सत्यनाम विना, हिन्दुनां अग्रचिह्नं, तेषां पवित्रसूत्रं वा किं प्रयोजनम्? ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਲਖ ਨੇਕੀਆ ਚੰਗਿਆਈਆ ਲਖ ਪੁੰਨਾ ਪਰਵਾਣੁ ॥
लख नेकीआ चंगिआईआ लख पुंना परवाणु ॥

शतसहस्राणि गुणसत्कर्माणि धन्यदानशतसहस्राणि च ।

ਲਖ ਤਪ ਉਪਰਿ ਤੀਰਥਾਂ ਸਹਜ ਜੋਗ ਬੇਬਾਣ ॥
लख तप उपरि तीरथां सहज जोग बेबाण ॥

पवित्रे तीर्थेषु शतसहस्राणि तपः, प्रान्तरे च सेहजयोगस्य अभ्यासः,

ਲਖ ਸੂਰਤਣ ਸੰਗਰਾਮ ਰਣ ਮਹਿ ਛੁਟਹਿ ਪਰਾਣ ॥
लख सूरतण संगराम रण महि छुटहि पराण ॥

शौर्यकर्माणि शतसहस्राणि युद्धक्षेत्रे प्राणाश्वासं च त्यक्त्वा,

ਲਖ ਸੁਰਤੀ ਲਖ ਗਿਆਨ ਧਿਆਨ ਪੜੀਅਹਿ ਪਾਠ ਪੁਰਾਣ ॥
लख सुरती लख गिआन धिआन पड़ीअहि पाठ पुराण ॥

शतसहस्राणि दिव्यबोधाः, शतसहस्राणि दिव्यप्रज्ञाध्यानानि च वेदपुराणपाठानि च

ਜਿਨਿ ਕਰਤੈ ਕਰਣਾ ਕੀਆ ਲਿਖਿਆ ਆਵਣ ਜਾਣੁ ॥
जिनि करतै करणा कीआ लिखिआ आवण जाणु ॥

- प्रजापतिः यः सृष्टिं सृष्टवान्, आगमनगमनं च विहितवान्, तस्य पुरतः,

ਨਾਨਕ ਮਤੀ ਮਿਥਿਆ ਕਰਮੁ ਸਚਾ ਨੀਸਾਣੁ ॥੨॥
नानक मती मिथिआ करमु सचा नीसाणु ॥२॥

हे नानक, एतानि सर्वाणि मिथ्यानि। सत्यं तस्य प्रसादस्य चिह्नम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਚਾ ਸਾਹਿਬੁ ਏਕੁ ਤੂੰ ਜਿਨਿ ਸਚੋ ਸਚੁ ਵਰਤਾਇਆ ॥
सचा साहिबु एकु तूं जिनि सचो सचु वरताइआ ॥

त्वमेव सच्चिदानन्दः । सत्यसत्यं सर्वत्र व्याप्तम् अस्ति।

ਜਿਸੁ ਤੂੰ ਦੇਹਿ ਤਿਸੁ ਮਿਲੈ ਸਚੁ ਤਾ ਤਿਨੑੀ ਸਚੁ ਕਮਾਇਆ ॥
जिसु तूं देहि तिसु मिलै सचु ता तिनी सचु कमाइआ ॥

स एव सत्यं गृह्णाति, यस्मै त्वं ददासि; ततः, सः सत्यम् आचरति।

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਸਚੁ ਪਾਇਆ ਜਿਨੑ ਕੈ ਹਿਰਦੈ ਸਚੁ ਵਸਾਇਆ ॥
सतिगुरि मिलिऐ सचु पाइआ जिन कै हिरदै सचु वसाइआ ॥

सच्चे गुरुं मिलित्वा सत्यं लभ्यते। तस्य हृदये सत्यं तिष्ठति।

ਮੂਰਖ ਸਚੁ ਨ ਜਾਣਨੑੀ ਮਨਮੁਖੀ ਜਨਮੁ ਗਵਾਇਆ ॥
मूरख सचु न जाणनी मनमुखी जनमु गवाइआ ॥

मूर्खाः सत्यं न जानन्ति। स्वेच्छा मनमुखाः वृथा प्राणान् अपव्ययन्ति।

ਵਿਚਿ ਦੁਨੀਆ ਕਾਹੇ ਆਇਆ ॥੮॥
विचि दुनीआ काहे आइआ ॥८॥

किमर्थं ते जगति अपि आगताः? ||८||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਪੜਿ ਪੜਿ ਗਡੀ ਲਦੀਅਹਿ ਪੜਿ ਪੜਿ ਭਰੀਅਹਿ ਸਾਥ ॥
पड़ि पड़ि गडी लदीअहि पड़ि पड़ि भरीअहि साथ ॥

भवन्तः पुस्तकानां भारं पठितुं पठितुं च शक्नुवन्ति; भवन्तः विशालान् पुस्तकानि पठितुं अध्ययनं च कर्तुं शक्नुवन्ति।

ਪੜਿ ਪੜਿ ਬੇੜੀ ਪਾਈਐ ਪੜਿ ਪੜਿ ਗਡੀਅਹਿ ਖਾਤ ॥
पड़ि पड़ि बेड़ी पाईऐ पड़ि पड़ि गडीअहि खात ॥

भवन्तः नौकाभारयुक्तानि पुस्तकानि पठितुं पठितुं च शक्नुवन्ति; भवन्तः पठितुं पठितुं च ताभिः गर्तान् पूरयितुं शक्नुवन्ति।

ਪੜੀਅਹਿ ਜੇਤੇ ਬਰਸ ਬਰਸ ਪੜੀਅਹਿ ਜੇਤੇ ਮਾਸ ॥
पड़ीअहि जेते बरस बरस पड़ीअहि जेते मास ॥

भवन्तः तानि वर्षे वर्षे पठितुं शक्नुवन्ति; भवन्तः तान् पठितुं शक्नुवन्ति यावन्तः मासाः सन्ति।

ਪੜੀਐ ਜੇਤੀ ਆਰਜਾ ਪੜੀਅਹਿ ਜੇਤੇ ਸਾਸ ॥
पड़ीऐ जेती आरजा पड़ीअहि जेते सास ॥

भवन्तः तान् जीवनपर्यन्तं पठितुं शक्नुवन्ति; भवन्तः तान् प्रत्येकं निःश्वासेन पठितुं शक्नुवन्ति।

ਨਾਨਕ ਲੇਖੈ ਇਕ ਗਲ ਹੋਰੁ ਹਉਮੈ ਝਖਣਾ ਝਾਖ ॥੧॥
नानक लेखै इक गल होरु हउमै झखणा झाख ॥१॥

हे नानक, एकमेव वस्तुनः किमपि लेखा अस्ति- अन्यत् सर्वं अहङ्कारे व्यर्थं बकबकं निष्क्रियं च वार्तालापम्। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਲਿਖਿ ਲਿਖਿ ਪੜਿਆ ॥ ਤੇਤਾ ਕੜਿਆ ॥
लिखि लिखि पड़िआ ॥ तेता कड़िआ ॥

यथा यथा अधिकं लिखति पठति च तावत् अधिकं दह्यते।

ਬਹੁ ਤੀਰਥ ਭਵਿਆ ॥ ਤੇਤੋ ਲਵਿਆ ॥
बहु तीरथ भविआ ॥ तेतो लविआ ॥

यथा यथा पुण्यतीर्थेषु भ्रमति तथा तथा व्यर्थं वदति ।

ਬਹੁ ਭੇਖ ਕੀਆ ਦੇਹੀ ਦੁਖੁ ਦੀਆ ॥
बहु भेख कीआ देही दुखु दीआ ॥

यथा यथा धर्मवस्त्रं धारयति तथा तथा शरीरस्य पीडां करोति ।

ਸਹੁ ਵੇ ਜੀਆ ਅਪਣਾ ਕੀਆ ॥
सहु वे जीआ अपणा कीआ ॥

स्वकर्मविपाकं त्वया सहेत ममात्मन् ।

ਅੰਨੁ ਨ ਖਾਇਆ ਸਾਦੁ ਗਵਾਇਆ ॥
अंनु न खाइआ सादु गवाइआ ॥

यः कुक्कुटं न खादति, सः रसं चूकति।

ਬਹੁ ਦੁਖੁ ਪਾਇਆ ਦੂਜਾ ਭਾਇਆ ॥
बहु दुखु पाइआ दूजा भाइआ ॥

लभते महादुःखं, द्वन्द्वप्रेमयाम्।

ਬਸਤ੍ਰ ਨ ਪਹਿਰੈ ॥ ਅਹਿਨਿਸਿ ਕਹਰੈ ॥
बसत्र न पहिरै ॥ अहिनिसि कहरै ॥

वस्त्रं न धारयति, रात्रौ दिवा दुःखं प्राप्नोति।

ਮੋਨਿ ਵਿਗੂਤਾ ॥ ਕਿਉ ਜਾਗੈ ਗੁਰ ਬਿਨੁ ਸੂਤਾ ॥
मोनि विगूता ॥ किउ जागै गुर बिनु सूता ॥

मौनस्य माध्यमेन सः नष्टः भवति। गुरुं विना कथं सुप्तः प्रबोधः स्यात्।

ਪਗ ਉਪੇਤਾਣਾ ॥ ਅਪਣਾ ਕੀਆ ਕਮਾਣਾ ॥
पग उपेताणा ॥ अपणा कीआ कमाणा ॥

नग्नपदं गच्छति स्वकर्मणा दुःखं प्राप्नोति।

ਅਲੁ ਮਲੁ ਖਾਈ ਸਿਰਿ ਛਾਈ ਪਾਈ ॥
अलु मलु खाई सिरि छाई पाई ॥

मलभक्षणं शिरसि भस्मं क्षिपन् यः |

ਮੂਰਖਿ ਅੰਧੈ ਪਤਿ ਗਵਾਈ ॥
मूरखि अंधै पति गवाई ॥

अन्धमूर्खः मानं नष्टं करोति।

ਵਿਣੁ ਨਾਵੈ ਕਿਛੁ ਥਾਇ ਨ ਪਾਈ ॥
विणु नावै किछु थाइ न पाई ॥

नाम विना किमपि प्रयोजनं न भवति।

ਰਹੈ ਬੇਬਾਣੀ ਮੜੀ ਮਸਾਣੀ ॥
रहै बेबाणी मड़ी मसाणी ॥

प्रान्तरे श्मशानेषु श्मशानेषु च यः वसति

ਅੰਧੁ ਨ ਜਾਣੈ ਫਿਰਿ ਪਛੁਤਾਣੀ ॥
अंधु न जाणै फिरि पछुताणी ॥

स अन्धः भगवन्तं न जानाति; सः अन्ते पश्चात्तापं करोति, पश्चात्तापं च करोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430