धनासरी, भक्त त्रिलोचन जी का वचन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवन्तं किमर्थं निन्दसि ? त्वं अज्ञः मोहितः च असि।
दुःखं सुखं च तव कर्मणाम् । ||१||विराम||
शिवस्य ललाटे चन्द्रः वसति; गङ्गायां शुद्धिस्नानं करोति।
चन्द्रकुलपुरुषेषु कृष्णः जातः;
तथापि तस्य पूर्वकर्मणां कलङ्काः चन्द्रमुखे तिष्ठन्ति। ||१||
अरुणः सारथिः आसीत्; तस्य स्वामी सूर्यः, जगतः दीपः आसीत्। तस्य भ्राता गरुडः पक्षिराजः;
तथापि अरुणः अपाङ्गः अभवत्, तस्य पूर्वकर्मणां कर्मणः कारणात्। ||२||
असंख्यपापनाशकः त्रिलोकेश्वरः शिवः पवित्रतीर्थात् पवित्रं तीर्थं प्रति भ्रमति स्म; सः तेषां कदापि अन्तं न प्राप्नोत्।
तथापि ब्रह्मणः शिरच्छेदनकर्म मेटयितुं न शक्तवान्। ||३||
अमृतेन, चन्द्रेण, इच्छापूरणेन गौः, लक्ष्मी, जीवनस्य चमत्कारिकवृक्षस्य, सिखरस्य सूर्यस्य अश्वस्य, धनवन्तरस्य च बुद्धिमान् वैद्यस्य माध्यमेन - सर्वे समुद्रात् नदीनाथः उत्पन्नाः;
तथापि तस्य कर्मकारणात् तस्य लवणत्वं न त्यक्तम्। ||४||
हनुमानः श्रीलङ्कायाः दुर्गं दग्धवान्, रावनस्य उद्यानं उद्धृत्य, लच्छ्मणस्य व्रणानाम् चिकित्सा ओषधीः आनयत्, भगवन्तं रामाम् प्रसन्नं कृतवान्;
तथापि कर्मकारणात् कटिवस्त्रात् मुक्तुं न शक्तवान्। ||५||
पूर्वकर्मणां कर्म न मेट्यते मम गृहपत्न्या; अत एव भगवतः नाम जपामि।
अतः प्रार्थयति त्रिलोचनः प्रियेश्वर | ||६||१||
श्री सैनः १.
धूपदीपघृतैरहं दीपप्रज्वलितपूजां समर्पयामि ।
अहं लक्ष्मीपते यज्ञोऽस्मि। ||१||
नमस्ते भगवन्, नमस्ते!
मुहुर्मुहुः प्रभो नृप, सर्वशासने! ||१||विराम||
उदात्तं दीपं शुद्धं विट् ।
त्वं निर्मलः शुद्धः च तेजस्वी धनेश्वर! ||२||
रामानन्दः भगवतः भक्तिपूजां जानाति।
भगवान् सर्वव्यापकः परमहर्षमूर्तिः इति वदति। ||३||
अद्भुतरूपस्य जगतः प्रभुः मां भयंकरं लोकसागरं पारं नीतवान्।
वदति सैनं परमहर्षमूर्तिं भगवन्तं स्मर! ||४||२||
पीपा: पीपा: १.
शरीरान्तर्गतः ईश्वरः देहः । शरीरं मन्दिरं तीर्थस्थलं तीर्थयात्री च |
शरीरस्य अन्तः धूपदीपाः नैवेद्याः च सन्ति। शरीरस्य अन्तः पुष्पार्पणं भवति। ||१||
अहं बहुषु क्षेत्रेषु अन्वेषितवान्, परन्तु शरीरस्य अन्तः नव निधिः प्राप्तवान् ।
न किमपि आगच्छति, न च किमपि गच्छति; अहं भगवन्तं दयां प्रार्थयामि। ||१||विराम||
विश्वं व्याप्य यः स च शरीरे वसति; यः तम् अन्वेषयति सः तत्र तं विन्दति।
पीपा प्रार्थयति, भगवान् परं तत्त्वम्; सः सत्यगुरुद्वारा आत्मानं प्रकाशयति। ||२||३||
धनना: १.
एषा तव दीपप्रज्वलितपूजां जगत्पते ।
त्वदीयं भक्तार्चनं कुर्वतां विनयानां कार्याणां व्यवस्थापकः । ||१||विराम||
मसूरपिष्टं घृतं च - एतानि त्वां याचयामि।
मम मनः नित्यं प्रसन्नं भविष्यति।
जूताः, उत्तमवस्त्राणि, २.
सप्तविधं च धान्यं - त्वां याचयामि। ||१||
क्षीरगौः, जलमहिषश्च त्वां याचयामि,
एकः उत्तमः तुर्केस्तानी अश्वः च।
मम गृहस्य परिचर्यायै उत्तमः भार्या
तव विनयशीलः सेवकः धन्ना एतानि याचते भगवन् | ||२||४||