श्री गुरु ग्रन्थ साहिबः

पुटः - 695


ਧਨਾਸਰੀ ਬਾਣੀ ਭਗਤਾਂ ਕੀ ਤ੍ਰਿਲੋਚਨ ॥
धनासरी बाणी भगतां की त्रिलोचन ॥

धनासरी, भक्त त्रिलोचन जी का वचन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਨਾਰਾਇਣ ਨਿੰਦਸਿ ਕਾਇ ਭੂਲੀ ਗਵਾਰੀ ॥
नाराइण निंदसि काइ भूली गवारी ॥

भगवन्तं किमर्थं निन्दसि ? त्वं अज्ञः मोहितः च असि।

ਦੁਕ੍ਰਿਤੁ ਸੁਕ੍ਰਿਤੁ ਥਾਰੋ ਕਰਮੁ ਰੀ ॥੧॥ ਰਹਾਉ ॥
दुक्रितु सुक्रितु थारो करमु री ॥१॥ रहाउ ॥

दुःखं सुखं च तव कर्मणाम् । ||१||विराम||

ਸੰਕਰਾ ਮਸਤਕਿ ਬਸਤਾ ਸੁਰਸਰੀ ਇਸਨਾਨ ਰੇ ॥
संकरा मसतकि बसता सुरसरी इसनान रे ॥

शिवस्य ललाटे चन्द्रः वसति; गङ्गायां शुद्धिस्नानं करोति।

ਕੁਲ ਜਨ ਮਧੇ ਮਿਲੵਿੋ ਸਾਰਗ ਪਾਨ ਰੇ ॥
कुल जन मधे मिल्यिो सारग पान रे ॥

चन्द्रकुलपुरुषेषु कृष्णः जातः;

ਕਰਮ ਕਰਿ ਕਲੰਕੁ ਮਫੀਟਸਿ ਰੀ ॥੧॥
करम करि कलंकु मफीटसि री ॥१॥

तथापि तस्य पूर्वकर्मणां कलङ्काः चन्द्रमुखे तिष्ठन्ति। ||१||

ਬਿਸ੍ਵ ਕਾ ਦੀਪਕੁ ਸ੍ਵਾਮੀ ਤਾ ਚੇ ਰੇ ਸੁਆਰਥੀ ਪੰਖੀ ਰਾਇ ਗਰੁੜ ਤਾ ਚੇ ਬਾਧਵਾ ॥
बिस्व का दीपकु स्वामी ता चे रे सुआरथी पंखी राइ गरुड़ ता चे बाधवा ॥

अरुणः सारथिः आसीत्; तस्य स्वामी सूर्यः, जगतः दीपः आसीत्। तस्य भ्राता गरुडः पक्षिराजः;

ਕਰਮ ਕਰਿ ਅਰੁਣ ਪਿੰਗੁਲਾ ਰੀ ॥੨॥
करम करि अरुण पिंगुला री ॥२॥

तथापि अरुणः अपाङ्गः अभवत्, तस्य पूर्वकर्मणां कर्मणः कारणात्। ||२||

ਅਨਿਕ ਪਾਤਿਕ ਹਰਤਾ ਤ੍ਰਿਭਵਣ ਨਾਥੁ ਰੀ ਤੀਰਥਿ ਤੀਰਥਿ ਭ੍ਰਮਤਾ ਲਹੈ ਨ ਪਾਰੁ ਰੀ ॥
अनिक पातिक हरता त्रिभवण नाथु री तीरथि तीरथि भ्रमता लहै न पारु री ॥

असंख्यपापनाशकः त्रिलोकेश्वरः शिवः पवित्रतीर्थात् पवित्रं तीर्थं प्रति भ्रमति स्म; सः तेषां कदापि अन्तं न प्राप्नोत्।

ਕਰਮ ਕਰਿ ਕਪਾਲੁ ਮਫੀਟਸਿ ਰੀ ॥੩॥
करम करि कपालु मफीटसि री ॥३॥

तथापि ब्रह्मणः शिरच्छेदनकर्म मेटयितुं न शक्तवान्। ||३||

ਅੰਮ੍ਰਿਤ ਸਸੀਅ ਧੇਨ ਲਛਿਮੀ ਕਲਪਤਰ ਸਿਖਰਿ ਸੁਨਾਗਰ ਨਦੀ ਚੇ ਨਾਥੰ ॥
अंम्रित ससीअ धेन लछिमी कलपतर सिखरि सुनागर नदी चे नाथं ॥

अमृतेन, चन्द्रेण, इच्छापूरणेन गौः, लक्ष्मी, जीवनस्य चमत्कारिकवृक्षस्य, सिखरस्य सूर्यस्य अश्वस्य, धनवन्तरस्य च बुद्धिमान् वैद्यस्य माध्यमेन - सर्वे समुद्रात् नदीनाथः उत्पन्नाः;

ਕਰਮ ਕਰਿ ਖਾਰੁ ਮਫੀਟਸਿ ਰੀ ॥੪॥
करम करि खारु मफीटसि री ॥४॥

तथापि तस्य कर्मकारणात् तस्य लवणत्वं न त्यक्तम्। ||४||

ਦਾਧੀਲੇ ਲੰਕਾ ਗੜੁ ਉਪਾੜੀਲੇ ਰਾਵਣ ਬਣੁ ਸਲਿ ਬਿਸਲਿ ਆਣਿ ਤੋਖੀਲੇ ਹਰੀ ॥
दाधीले लंका गड़ु उपाड़ीले रावण बणु सलि बिसलि आणि तोखीले हरी ॥

हनुमानः श्रीलङ्कायाः दुर्गं दग्धवान्, रावनस्य उद्यानं उद्धृत्य, लच्छ्मणस्य व्रणानाम् चिकित्सा ओषधीः आनयत्, भगवन्तं रामाम् प्रसन्नं कृतवान्;

ਕਰਮ ਕਰਿ ਕਛਉਟੀ ਮਫੀਟਸਿ ਰੀ ॥੫॥
करम करि कछउटी मफीटसि री ॥५॥

तथापि कर्मकारणात् कटिवस्त्रात् मुक्तुं न शक्तवान्। ||५||

ਪੂਰਬਲੋ ਕ੍ਰਿਤ ਕਰਮੁ ਨ ਮਿਟੈ ਰੀ ਘਰ ਗੇਹਣਿ ਤਾ ਚੇ ਮੋਹਿ ਜਾਪੀਅਲੇ ਰਾਮ ਚੇ ਨਾਮੰ ॥
पूरबलो क्रित करमु न मिटै री घर गेहणि ता चे मोहि जापीअले राम चे नामं ॥

पूर्वकर्मणां कर्म न मेट्यते मम गृहपत्न्या; अत एव भगवतः नाम जपामि।

ਬਦਤਿ ਤ੍ਰਿਲੋਚਨ ਰਾਮ ਜੀ ॥੬॥੧॥
बदति त्रिलोचन राम जी ॥६॥१॥

अतः प्रार्थयति त्रिलोचनः प्रियेश्वर | ||६||१||

ਸ੍ਰੀ ਸੈਣੁ ॥
स्री सैणु ॥

श्री सैनः १.

ਧੂਪ ਦੀਪ ਘ੍ਰਿਤ ਸਾਜਿ ਆਰਤੀ ॥
धूप दीप घ्रित साजि आरती ॥

धूपदीपघृतैरहं दीपप्रज्वलितपूजां समर्पयामि ।

ਵਾਰਨੇ ਜਾਉ ਕਮਲਾ ਪਤੀ ॥੧॥
वारने जाउ कमला पती ॥१॥

अहं लक्ष्मीपते यज्ञोऽस्मि। ||१||

ਮੰਗਲਾ ਹਰਿ ਮੰਗਲਾ ॥
मंगला हरि मंगला ॥

नमस्ते भगवन्, नमस्ते!

ਨਿਤ ਮੰਗਲੁ ਰਾਜਾ ਰਾਮ ਰਾਇ ਕੋ ॥੧॥ ਰਹਾਉ ॥
नित मंगलु राजा राम राइ को ॥१॥ रहाउ ॥

मुहुर्मुहुः प्रभो नृप, सर्वशासने! ||१||विराम||

ਊਤਮੁ ਦੀਅਰਾ ਨਿਰਮਲ ਬਾਤੀ ॥
ऊतमु दीअरा निरमल बाती ॥

उदात्तं दीपं शुद्धं विट् ।

ਤੁਹਂੀ ਨਿਰੰਜਨੁ ਕਮਲਾ ਪਾਤੀ ॥੨॥
तुहीं निरंजनु कमला पाती ॥२॥

त्वं निर्मलः शुद्धः च तेजस्वी धनेश्वर! ||२||

ਰਾਮਾ ਭਗਤਿ ਰਾਮਾਨੰਦੁ ਜਾਨੈ ॥
रामा भगति रामानंदु जानै ॥

रामानन्दः भगवतः भक्तिपूजां जानाति।

ਪੂਰਨ ਪਰਮਾਨੰਦੁ ਬਖਾਨੈ ॥੩॥
पूरन परमानंदु बखानै ॥३॥

भगवान् सर्वव्यापकः परमहर्षमूर्तिः इति वदति। ||३||

ਮਦਨ ਮੂਰਤਿ ਭੈ ਤਾਰਿ ਗੋਬਿੰਦੇ ॥
मदन मूरति भै तारि गोबिंदे ॥

अद्भुतरूपस्य जगतः प्रभुः मां भयंकरं लोकसागरं पारं नीतवान्।

ਸੈਨੁ ਭਣੈ ਭਜੁ ਪਰਮਾਨੰਦੇ ॥੪॥੨॥
सैनु भणै भजु परमानंदे ॥४॥२॥

वदति सैनं परमहर्षमूर्तिं भगवन्तं स्मर! ||४||२||

ਪੀਪਾ ॥
पीपा ॥

पीपा: पीपा: १.

ਕਾਯਉ ਦੇਵਾ ਕਾਇਅਉ ਦੇਵਲ ਕਾਇਅਉ ਜੰਗਮ ਜਾਤੀ ॥
कायउ देवा काइअउ देवल काइअउ जंगम जाती ॥

शरीरान्तर्गतः ईश्वरः देहः । शरीरं मन्दिरं तीर्थस्थलं तीर्थयात्री च |

ਕਾਇਅਉ ਧੂਪ ਦੀਪ ਨਈਬੇਦਾ ਕਾਇਅਉ ਪੂਜਉ ਪਾਤੀ ॥੧॥
काइअउ धूप दीप नईबेदा काइअउ पूजउ पाती ॥१॥

शरीरस्य अन्तः धूपदीपाः नैवेद्याः च सन्ति। शरीरस्य अन्तः पुष्पार्पणं भवति। ||१||

ਕਾਇਆ ਬਹੁ ਖੰਡ ਖੋਜਤੇ ਨਵ ਨਿਧਿ ਪਾਈ ॥
काइआ बहु खंड खोजते नव निधि पाई ॥

अहं बहुषु क्षेत्रेषु अन्वेषितवान्, परन्तु शरीरस्य अन्तः नव निधिः प्राप्तवान् ।

ਨਾ ਕਛੁ ਆਇਬੋ ਨਾ ਕਛੁ ਜਾਇਬੋ ਰਾਮ ਕੀ ਦੁਹਾਈ ॥੧॥ ਰਹਾਉ ॥
ना कछु आइबो ना कछु जाइबो राम की दुहाई ॥१॥ रहाउ ॥

न किमपि आगच्छति, न च किमपि गच्छति; अहं भगवन्तं दयां प्रार्थयामि। ||१||विराम||

ਜੋ ਬ੍ਰਹਮੰਡੇ ਸੋਈ ਪਿੰਡੇ ਜੋ ਖੋਜੈ ਸੋ ਪਾਵੈ ॥
जो ब्रहमंडे सोई पिंडे जो खोजै सो पावै ॥

विश्वं व्याप्य यः स च शरीरे वसति; यः तम् अन्वेषयति सः तत्र तं विन्दति।

ਪੀਪਾ ਪ੍ਰਣਵੈ ਪਰਮ ਤਤੁ ਹੈ ਸਤਿਗੁਰੁ ਹੋਇ ਲਖਾਵੈ ॥੨॥੩॥
पीपा प्रणवै परम ततु है सतिगुरु होइ लखावै ॥२॥३॥

पीपा प्रार्थयति, भगवान् परं तत्त्वम्; सः सत्यगुरुद्वारा आत्मानं प्रकाशयति। ||२||३||

ਧੰਨਾ ॥
धंना ॥

धनना: १.

ਗੋਪਾਲ ਤੇਰਾ ਆਰਤਾ ॥
गोपाल तेरा आरता ॥

एषा तव दीपप्रज्वलितपूजां जगत्पते ।

ਜੋ ਜਨ ਤੁਮਰੀ ਭਗਤਿ ਕਰੰਤੇ ਤਿਨ ਕੇ ਕਾਜ ਸਵਾਰਤਾ ॥੧॥ ਰਹਾਉ ॥
जो जन तुमरी भगति करंते तिन के काज सवारता ॥१॥ रहाउ ॥

त्वदीयं भक्तार्चनं कुर्वतां विनयानां कार्याणां व्यवस्थापकः । ||१||विराम||

ਦਾਲਿ ਸੀਧਾ ਮਾਗਉ ਘੀਉ ॥
दालि सीधा मागउ घीउ ॥

मसूरपिष्टं घृतं च - एतानि त्वां याचयामि।

ਹਮਰਾ ਖੁਸੀ ਕਰੈ ਨਿਤ ਜੀਉ ॥
हमरा खुसी करै नित जीउ ॥

मम मनः नित्यं प्रसन्नं भविष्यति।

ਪਨੑੀਆ ਛਾਦਨੁ ਨੀਕਾ ॥
पनीआ छादनु नीका ॥

जूताः, उत्तमवस्त्राणि, २.

ਅਨਾਜੁ ਮਗਉ ਸਤ ਸੀ ਕਾ ॥੧॥
अनाजु मगउ सत सी का ॥१॥

सप्तविधं च धान्यं - त्वां याचयामि। ||१||

ਗਊ ਭੈਸ ਮਗਉ ਲਾਵੇਰੀ ॥
गऊ भैस मगउ लावेरी ॥

क्षीरगौः, जलमहिषश्च त्वां याचयामि,

ਇਕ ਤਾਜਨਿ ਤੁਰੀ ਚੰਗੇਰੀ ॥
इक ताजनि तुरी चंगेरी ॥

एकः उत्तमः तुर्केस्तानी अश्वः च।

ਘਰ ਕੀ ਗੀਹਨਿ ਚੰਗੀ ॥
घर की गीहनि चंगी ॥

मम गृहस्य परिचर्यायै उत्तमः भार्या

ਜਨੁ ਧੰਨਾ ਲੇਵੈ ਮੰਗੀ ॥੨॥੪॥
जनु धंना लेवै मंगी ॥२॥४॥

तव विनयशीलः सेवकः धन्ना एतानि याचते भगवन् | ||२||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430