श्री गुरु ग्रन्थ साहिबः

पुटः - 1062


ਕਰਤਾ ਕਰੇ ਸੁ ਨਿਹਚਉ ਹੋਵੈ ॥
करता करे सु निहचउ होवै ॥

प्रजापतिः यत् करोति तत् अवश्यमेव भवति।

ਗੁਰ ਕੈ ਸਬਦੇ ਹਉਮੈ ਖੋਵੈ ॥
गुर कै सबदे हउमै खोवै ॥

गुरुशब्दवचनद्वारा अहंकारः उपभोज्यते।

ਗੁਰਪਰਸਾਦੀ ਕਿਸੈ ਦੇ ਵਡਿਆਈ ਨਾਮੋ ਨਾਮੁ ਧਿਆਇਦਾ ॥੫॥
गुरपरसादी किसै दे वडिआई नामो नामु धिआइदा ॥५॥

गुरुप्रसादेन केचन गौरवमहात्म्येन धन्याः भवन्ति; ते नाम भगवतः नाम ध्यायन्ति। ||५||

ਗੁਰ ਸੇਵੇ ਜੇਵਡੁ ਹੋਰੁ ਲਾਹਾ ਨਾਹੀ ॥
गुर सेवे जेवडु होरु लाहा नाही ॥

गुरवे सेवा इव अन्यः लाभः नास्ति।

ਨਾਮੁ ਮੰਨਿ ਵਸੈ ਨਾਮੋ ਸਾਲਾਹੀ ॥
नामु मंनि वसै नामो सालाही ॥

नाम मम मनसि तिष्ठति, नाम च स्तुवामि।

ਨਾਮੋ ਨਾਮੁ ਸਦਾ ਸੁਖਦਾਤਾ ਨਾਮੋ ਲਾਹਾ ਪਾਇਦਾ ॥੬॥
नामो नामु सदा सुखदाता नामो लाहा पाइदा ॥६॥

नाम सदा शान्तिदा । नामद्वारा वयं लाभं अर्जयामः। ||६||

ਬਿਨੁ ਨਾਵੈ ਸਭ ਦੁਖੁ ਸੰਸਾਰਾ ॥
बिनु नावै सभ दुखु संसारा ॥

नाम विना सर्वं जगत् दुःखेन दुःखं प्राप्नोति।

ਬਹੁ ਕਰਮ ਕਮਾਵਹਿ ਵਧਹਿ ਵਿਕਾਰਾ ॥
बहु करम कमावहि वधहि विकारा ॥

यथा यथा अधिकानि कर्माणि कुर्वन्ति तथा तथा भ्रष्टाचारः वर्धते।

ਨਾਮੁ ਨ ਸੇਵਹਿ ਕਿਉ ਸੁਖੁ ਪਾਈਐ ਬਿਨੁ ਨਾਵੈ ਦੁਖੁ ਪਾਇਦਾ ॥੭॥
नामु न सेवहि किउ सुखु पाईऐ बिनु नावै दुखु पाइदा ॥७॥

नाम सेवां विना कथं कोऽपि शान्तिं लभेत्। नाम विना दुःखेन दुःखं प्राप्नोति । ||७||

ਆਪਿ ਕਰੇ ਤੈ ਆਪਿ ਕਰਾਏ ॥
आपि करे तै आपि कराए ॥

सः एव करोति, सर्वान् कार्यं कर्तुं प्रेरयति च।

ਗੁਰਪਰਸਾਦੀ ਕਿਸੈ ਬੁਝਾਏ ॥
गुरपरसादी किसै बुझाए ॥

गुरुप्रसादेन सः कतिपयेभ्यः आत्मानं प्रकाशयति।

ਗੁਰਮੁਖਿ ਹੋਵਹਿ ਸੇ ਬੰਧਨ ਤੋੜਹਿ ਮੁਕਤੀ ਕੈ ਘਰਿ ਪਾਇਦਾ ॥੮॥
गुरमुखि होवहि से बंधन तोड़हि मुकती कै घरि पाइदा ॥८॥

गुरमुखः भूत्वा बन्धनं भङ्गयति, मुक्तिगृहं प्राप्नोति। ||८||

ਗਣਤ ਗਣੈ ਸੋ ਜਲੈ ਸੰਸਾਰਾ ॥
गणत गणै सो जलै संसारा ॥

यः स्वलेखान् गणयति, सः जगति दहति।

ਸਹਸਾ ਮੂਲਿ ਨ ਚੁਕੈ ਵਿਕਾਰਾ ॥
सहसा मूलि न चुकै विकारा ॥

तस्य संशयः भ्रष्टाचारः च कदापि न निवर्तते।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਗਣਤ ਚੁਕਾਏ ਸਚੇ ਸਚਿ ਸਮਾਇਦਾ ॥੯॥
गुरमुखि होवै सु गणत चुकाए सचे सचि समाइदा ॥९॥

गुरमुखः भवति सः गणनां परित्यजति; सत्यद्वारा वयं सच्चे भगवते विलीनाः भवेम। ||९||

ਜੇ ਸਚੁ ਦੇਇ ਤ ਪਾਏ ਕੋਈ ॥
जे सचु देइ त पाए कोई ॥

यदि ईश्वरः सत्यं प्रयच्छति तर्हि वयं तत् प्राप्नुमः।

ਗੁਰਪਰਸਾਦੀ ਪਰਗਟੁ ਹੋਈ ॥
गुरपरसादी परगटु होई ॥

गुरुप्रसादेन प्रकाश्यते।

ਸਚੁ ਨਾਮੁ ਸਾਲਾਹੇ ਰੰਗਿ ਰਾਤਾ ਗੁਰ ਕਿਰਪਾ ਤੇ ਸੁਖੁ ਪਾਇਦਾ ॥੧੦॥
सचु नामु सालाहे रंगि राता गुर किरपा ते सुखु पाइदा ॥१०॥

यः सत्यनाम स्तुवन्, गुरुप्रसादेन भगवतः प्रेम्णा ओतप्रोतः तिष्ठति, सः शान्तिं लभते। ||१०||

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਨਾਮੁ ਪਿਆਰਾ ॥
जपु तपु संजमु नामु पिआरा ॥

प्रिया नाम भगवतः नाम जप ध्यान तपः संयमः।

ਕਿਲਵਿਖ ਕਾਟੇ ਕਾਟਣਹਾਰਾ ॥
किलविख काटे काटणहारा ॥

ईश्वरः विनाशकः पापं नाशयति।

ਹਰਿ ਕੈ ਨਾਮਿ ਤਨੁ ਮਨੁ ਸੀਤਲੁ ਹੋਆ ਸਹਜੇ ਸਹਜਿ ਸਮਾਇਦਾ ॥੧੧॥
हरि कै नामि तनु मनु सीतलु होआ सहजे सहजि समाइदा ॥११॥

भगवतः नामद्वारा शरीरं मनश्च शीतलं शान्तं च भवति, सहजतया च आकाशेश्वरे सहजतया लीनः भवति। ||११||

ਅੰਤਰਿ ਲੋਭੁ ਮਨਿ ਮੈਲੈ ਮਲੁ ਲਾਏ ॥
अंतरि लोभु मनि मैलै मलु लाए ॥

अन्तः लोभेन तेषां मनः मलिनं, परितः मलिनं प्रसारयन्ति च।

ਮੈਲੇ ਕਰਮ ਕਰੇ ਦੁਖੁ ਪਾਏ ॥
मैले करम करे दुखु पाए ॥

मलिनं कर्म कुर्वन्ति, दुःखं च दुःखं प्राप्नुवन्ति।

ਕੂੜੋ ਕੂੜੁ ਕਰੇ ਵਾਪਾਰਾ ਕੂੜੁ ਬੋਲਿ ਦੁਖੁ ਪਾਇਦਾ ॥੧੨॥
कूड़ो कूड़ु करे वापारा कूड़ु बोलि दुखु पाइदा ॥१२॥

ते अनृते व्यवहारं कुर्वन्ति, न च मिथ्यात्वात् किमपि; अनृतं वदन्ति, ते वेदनाम् अनुभवन्ति। ||१२||

ਨਿਰਮਲ ਬਾਣੀ ਕੋ ਮੰਨਿ ਵਸਾਏ ॥
निरमल बाणी को मंनि वसाए ॥

दुर्लभः सः व्यक्तिः यः गुरुवचनस्य निर्मलं बाणीं मनसि निहितं करोति।

ਗੁਰਪਰਸਾਦੀ ਸਹਸਾ ਜਾਏ ॥
गुरपरसादी सहसा जाए ॥

गुरुप्रसादेन तस्य संशयः अपसारितः भवति।

ਗੁਰ ਕੈ ਭਾਣੈ ਚਲੈ ਦਿਨੁ ਰਾਤੀ ਨਾਮੁ ਚੇਤਿ ਸੁਖੁ ਪਾਇਦਾ ॥੧੩॥
गुर कै भाणै चलै दिनु राती नामु चेति सुखु पाइदा ॥१३॥

सः गुरुस्य इच्छायाः अनुरूपं गच्छति, दिवारात्रौ; नाम भगवतः नाम स्मरन् शान्तिं लभते | ||१३||

ਆਪਿ ਸਿਰੰਦਾ ਸਚਾ ਸੋਈ ॥
आपि सिरंदा सचा सोई ॥

सत्येश्वरः एव प्रजापतिः ।

ਆਪਿ ਉਪਾਇ ਖਪਾਏ ਸੋਈ ॥
आपि उपाइ खपाए सोई ॥

स्वयं सृजति नाशयति च।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਸਦਾ ਸਲਾਹੇ ਮਿਲਿ ਸਾਚੇ ਸੁਖੁ ਪਾਇਦਾ ॥੧੪॥
गुरमुखि होवै सु सदा सलाहे मिलि साचे सुखु पाइदा ॥१४॥

गुरमुखो भूत्वा स्तुति भगवन्तं सदा। सत्येश्वरं मिलित्वा सः शान्तिं प्राप्नोति। ||१४||

ਅਨੇਕ ਜਤਨ ਕਰੇ ਇੰਦ੍ਰੀ ਵਸਿ ਨ ਹੋਈ ॥
अनेक जतन करे इंद्री वसि न होई ॥

असंख्यप्रयत्नाः कृत्वा मैथुनकामना न प्रभवति।

ਕਾਮਿ ਕਰੋਧਿ ਜਲੈ ਸਭੁ ਕੋਈ ॥
कामि करोधि जलै सभु कोई ॥

मैथुनक्रोधाग्नौ सर्वे प्रज्वलन्ति ।

ਸਤਿਗੁਰ ਸੇਵੇ ਮਨੁ ਵਸਿ ਆਵੈ ਮਨ ਮਾਰੇ ਮਨਹਿ ਸਮਾਇਦਾ ॥੧੫॥
सतिगुर सेवे मनु वसि आवै मन मारे मनहि समाइदा ॥१५॥

सत्यगुरुं सेवन् मनः वशं करोति; मनः जित्वा ईश्वरस्य मनसि विलीयते। ||१५||

ਮੇਰਾ ਤੇਰਾ ਤੁਧੁ ਆਪੇ ਕੀਆ ॥
मेरा तेरा तुधु आपे कीआ ॥

त्वया एव 'मम' 'भवतः' इति भावः निर्मितः।

ਸਭਿ ਤੇਰੇ ਜੰਤ ਤੇਰੇ ਸਭਿ ਜੀਆ ॥
सभि तेरे जंत तेरे सभि जीआ ॥

सर्वे प्राणिनः तव एव; त्वया सर्वाणि भूतानि सृष्टानि।

ਨਾਨਕ ਨਾਮੁ ਸਮਾਲਿ ਸਦਾ ਤੂ ਗੁਰਮਤੀ ਮੰਨਿ ਵਸਾਇਦਾ ॥੧੬॥੪॥੧੮॥
नानक नामु समालि सदा तू गुरमती मंनि वसाइदा ॥१६॥४॥१८॥

हे नानक सदा नाम चिन्तय; गुरुशिक्षाद्वारा भगवान् मनसि तिष्ठति। ||१६||४||१८||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਹਰਿ ਜੀਉ ਦਾਤਾ ਅਗਮ ਅਥਾਹਾ ॥
हरि जीउ दाता अगम अथाहा ॥

प्रियेश्वरः दाता दुर्गमः अगाह्यः |

ਓਸੁ ਤਿਲੁ ਨ ਤਮਾਇ ਵੇਪਰਵਾਹਾ ॥
ओसु तिलु न तमाइ वेपरवाहा ॥

तस्य लोभस्य किञ्चित् अपि न भवति; सः स्वावलम्बी अस्ति।

ਤਿਸ ਨੋ ਅਪੜਿ ਨ ਸਕੈ ਕੋਈ ਆਪੇ ਮੇਲਿ ਮਿਲਾਇਦਾ ॥੧॥
तिस नो अपड़ि न सकै कोई आपे मेलि मिलाइदा ॥१॥

न कश्चित् तस्य समीपं गन्तुं शक्नोति; सः एव स्वसङ्घे एकीभवति। ||१||

ਜੋ ਕਿਛੁ ਕਰੈ ਸੁ ਨਿਹਚਉ ਹੋਈ ॥
जो किछु करै सु निहचउ होई ॥

यत्किमपि करोति तत् अवश्यमेव भवति।

ਤਿਸੁ ਬਿਨੁ ਦਾਤਾ ਅਵਰੁ ਨ ਕੋਈ ॥
तिसु बिनु दाता अवरु न कोई ॥

तमव्यतिरिक्तः अन्यः दाता नास्ति।

ਜਿਸ ਨੋ ਨਾਮ ਦਾਨੁ ਕਰੇ ਸੋ ਪਾਏ ਗੁਰਸਬਦੀ ਮੇਲਾਇਦਾ ॥੨॥
जिस नो नाम दानु करे सो पाए गुरसबदी मेलाइदा ॥२॥

यः भगवता स्वदानेन आशीर्वादं ददाति, तत् लभते। गुरुस्य शबादस्य वचनेन सः तं स्वेन सह एकीकरोति। ||२||

ਚਉਦਹ ਭਵਣ ਤੇਰੇ ਹਟਨਾਲੇ ॥
चउदह भवण तेरे हटनाले ॥

चतुर्दश लोकाः तव विपणयः।

ਸਤਿਗੁਰਿ ਦਿਖਾਏ ਅੰਤਰਿ ਨਾਲੇ ॥
सतिगुरि दिखाए अंतरि नाले ॥

सच्चो गुरुः तान् प्रकाशयति, स्वस्य अन्तःकरणेन सह।

ਨਾਵੈ ਕਾ ਵਾਪਾਰੀ ਹੋਵੈ ਗੁਰਸਬਦੀ ਕੋ ਪਾਇਦਾ ॥੩॥
नावै का वापारी होवै गुरसबदी को पाइदा ॥३॥

नाम्नि व्यवहारं करोति गुरुशब्दवाचनेन लभते। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430