प्रजापतिः यत् करोति तत् अवश्यमेव भवति।
गुरुशब्दवचनद्वारा अहंकारः उपभोज्यते।
गुरुप्रसादेन केचन गौरवमहात्म्येन धन्याः भवन्ति; ते नाम भगवतः नाम ध्यायन्ति। ||५||
गुरवे सेवा इव अन्यः लाभः नास्ति।
नाम मम मनसि तिष्ठति, नाम च स्तुवामि।
नाम सदा शान्तिदा । नामद्वारा वयं लाभं अर्जयामः। ||६||
नाम विना सर्वं जगत् दुःखेन दुःखं प्राप्नोति।
यथा यथा अधिकानि कर्माणि कुर्वन्ति तथा तथा भ्रष्टाचारः वर्धते।
नाम सेवां विना कथं कोऽपि शान्तिं लभेत्। नाम विना दुःखेन दुःखं प्राप्नोति । ||७||
सः एव करोति, सर्वान् कार्यं कर्तुं प्रेरयति च।
गुरुप्रसादेन सः कतिपयेभ्यः आत्मानं प्रकाशयति।
गुरमुखः भूत्वा बन्धनं भङ्गयति, मुक्तिगृहं प्राप्नोति। ||८||
यः स्वलेखान् गणयति, सः जगति दहति।
तस्य संशयः भ्रष्टाचारः च कदापि न निवर्तते।
गुरमुखः भवति सः गणनां परित्यजति; सत्यद्वारा वयं सच्चे भगवते विलीनाः भवेम। ||९||
यदि ईश्वरः सत्यं प्रयच्छति तर्हि वयं तत् प्राप्नुमः।
गुरुप्रसादेन प्रकाश्यते।
यः सत्यनाम स्तुवन्, गुरुप्रसादेन भगवतः प्रेम्णा ओतप्रोतः तिष्ठति, सः शान्तिं लभते। ||१०||
प्रिया नाम भगवतः नाम जप ध्यान तपः संयमः।
ईश्वरः विनाशकः पापं नाशयति।
भगवतः नामद्वारा शरीरं मनश्च शीतलं शान्तं च भवति, सहजतया च आकाशेश्वरे सहजतया लीनः भवति। ||११||
अन्तः लोभेन तेषां मनः मलिनं, परितः मलिनं प्रसारयन्ति च।
मलिनं कर्म कुर्वन्ति, दुःखं च दुःखं प्राप्नुवन्ति।
ते अनृते व्यवहारं कुर्वन्ति, न च मिथ्यात्वात् किमपि; अनृतं वदन्ति, ते वेदनाम् अनुभवन्ति। ||१२||
दुर्लभः सः व्यक्तिः यः गुरुवचनस्य निर्मलं बाणीं मनसि निहितं करोति।
गुरुप्रसादेन तस्य संशयः अपसारितः भवति।
सः गुरुस्य इच्छायाः अनुरूपं गच्छति, दिवारात्रौ; नाम भगवतः नाम स्मरन् शान्तिं लभते | ||१३||
सत्येश्वरः एव प्रजापतिः ।
स्वयं सृजति नाशयति च।
गुरमुखो भूत्वा स्तुति भगवन्तं सदा। सत्येश्वरं मिलित्वा सः शान्तिं प्राप्नोति। ||१४||
असंख्यप्रयत्नाः कृत्वा मैथुनकामना न प्रभवति।
मैथुनक्रोधाग्नौ सर्वे प्रज्वलन्ति ।
सत्यगुरुं सेवन् मनः वशं करोति; मनः जित्वा ईश्वरस्य मनसि विलीयते। ||१५||
त्वया एव 'मम' 'भवतः' इति भावः निर्मितः।
सर्वे प्राणिनः तव एव; त्वया सर्वाणि भूतानि सृष्टानि।
हे नानक सदा नाम चिन्तय; गुरुशिक्षाद्वारा भगवान् मनसि तिष्ठति। ||१६||४||१८||
मारू, तृतीय मेहलः १.
प्रियेश्वरः दाता दुर्गमः अगाह्यः |
तस्य लोभस्य किञ्चित् अपि न भवति; सः स्वावलम्बी अस्ति।
न कश्चित् तस्य समीपं गन्तुं शक्नोति; सः एव स्वसङ्घे एकीभवति। ||१||
यत्किमपि करोति तत् अवश्यमेव भवति।
तमव्यतिरिक्तः अन्यः दाता नास्ति।
यः भगवता स्वदानेन आशीर्वादं ददाति, तत् लभते। गुरुस्य शबादस्य वचनेन सः तं स्वेन सह एकीकरोति। ||२||
चतुर्दश लोकाः तव विपणयः।
सच्चो गुरुः तान् प्रकाशयति, स्वस्य अन्तःकरणेन सह।
नाम्नि व्यवहारं करोति गुरुशब्दवाचनेन लभते। ||३||