ईश्वरः सेवकस्य नानकस्य उपरि स्वस्य दयां वर्षिता अस्ति; उद्धृत्य तं विषसागरात् उद्धारितवान्। ||४||६||
मलार, चतुर्थ मेहल : १.
ये गुरुप्रसादेन अम्ब्रोसियलामृते न पिबन्ति - तेषां तृष्णा क्षुधा च न निवृत्ता भवति।
अहङ्कारस्य अभिमानस्य अग्नौ मूर्खः स्वेच्छा मनमुखः दहति; अहङ्कारे दुःखदं दुःखं प्राप्नोति।
आगच्छन् गच्छन् सः स्वप्राणान् व्यर्थतया अपव्ययति; दुःखेन पीडितः पश्चात्तापं करोति पश्चात्तापं च करोति।
यस्मात् समुद्भवः तम् अपि न चिन्तयति । शाप्तं तस्य जीवनं, शापं च तस्य भोजनम्। ||१||
गुरमुख इव मर्त्य नाम भगवतः नाम ध्याय।
भगवान् हरः हरः दयया मर्त्यं गुरुसमागमाय नेति; स भगवान् नाम्ना हर हर हर। ||१||विराम||
स्वेच्छया मनमुखस्य जीवनं निष्प्रयोजनम्; सः लज्जितः आगच्छति गच्छति च।
कामे क्रोधे च गर्विताः मग्नाः भवन्ति । अहङ्कारे दह्यन्ते।
न ते सिद्धिं न अवगमनं वा लभन्ते; तेषां बुद्धिः मन्दः भवति। लोभस्य तरङ्गैः क्षिप्ताः ते दुःखेन पीडिताः भवन्ति।
गुरुं विना ते घोरदुःखेन दुःखं प्राप्नुवन्ति। मृत्युना गृहीताः रोदन्ति विलपन्ति च। ||२||
गुरमुखत्वेन अहं भगवतः अगाहं नाम प्राप्तवान्, सहजशान्तिः, शान्तिः च।
नामस्य निधिः मम हृदयस्य अन्तः गभीरं तिष्ठति। मम जिह्वा भगवतः गौरवं स्तुतिं गायति।
अहं शाबादस्य एकस्य वचनस्य प्रेम्णा अनुकूलः सदा आनन्दे अहोरात्रौ।
मया नामनिधिः सहजतया सहजतया प्राप्तः; एतत् सत्यगुरुस्य महिमामहात्म्यम्। ||३||
सत्यगुरुद्वारा भगवान् हरः हरः मम मनसः अन्तः वसति। अहं सदा सदा गुरवे यज्ञः अस्मि।
तस्मै मनः शरीरं च समर्प्य सर्वं तस्य पुरतः अर्पणे स्थापितं । अहं तस्य पादयोः एव मम चेतनां केन्द्रीक्रियते।
कृपां कुरु मे सिद्धगुरु आत्मनः संयोगं कुरु ।
अहं केवलं लोहः अस्मि; गुरुः नौका, मां पारं नेतुम्। ||४||७||
मलार, चतुर्थ मेहल, परताल, तृतीय गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः विनयशीलः सेवकः परमेश्वरस्य नाम जपति; सः भगवतः पवित्रस्य कम्पनीयां साधसंगतस्य सदस्यतां प्राप्नोति। ||१||विराम||
भगवतः धनमात्रे व्यवहारं कुरुत, भगवतः धनमात्रं सङ्गृह्यताम्। न कश्चित् चोरः कदापि तत् हरितुं शक्नोति। ||१||
मेघगर्जनं श्रुत्वा अहोरात्रं गायन्ति वर्षपक्षिणः मयूराः । ||२||
मृगमत्स्याः पक्षिणश्च यद् गायन्ति भगवन्तं जपन्ति, नान्यथा। ||३||
सेवकः नानकः भगवतः स्तुतिकीर्तनं गायति; मृत्युस्य शब्दः, क्रोधः च सर्वथा गतः। ||४||१||८||
मलार, चतुर्थ मेहल : १.
भगवतः नाम राम राम इति वदन्ति जपन्ति च; अत्यन्तं भाग्यवन्तः तं अन्वेषयन्ति।
यः मां भगवतः मार्गं दर्शयति - अहं तस्य पादयोः पतामि। ||१||विराम||
भगवान् मम मित्रं सहचरः च अस्ति; अहं भगवतः प्रेम्णा अस्मि।