श्री गुरु ग्रन्थ साहिबः

पुटः - 1265


ਜਨ ਨਾਨਕ ਕਉ ਪ੍ਰਭਿ ਕਿਰਪਾ ਧਾਰੀ ਬਿਖੁ ਡੁਬਦਾ ਕਾਢਿ ਲਇਆ ॥੪॥੬॥
जन नानक कउ प्रभि किरपा धारी बिखु डुबदा काढि लइआ ॥४॥६॥

ईश्वरः सेवकस्य नानकस्य उपरि स्वस्य दयां वर्षिता अस्ति; उद्धृत्य तं विषसागरात् उद्धारितवान्। ||४||६||

ਮਲਾਰ ਮਹਲਾ ੪ ॥
मलार महला ४ ॥

मलार, चतुर्थ मेहल : १.

ਗੁਰਪਰਸਾਦੀ ਅੰਮ੍ਰਿਤੁ ਨਹੀ ਪੀਆ ਤ੍ਰਿਸਨਾ ਭੂਖ ਨ ਜਾਈ ॥
गुरपरसादी अंम्रितु नही पीआ त्रिसना भूख न जाई ॥

ये गुरुप्रसादेन अम्ब्रोसियलामृते न पिबन्ति - तेषां तृष्णा क्षुधा च न निवृत्ता भवति।

ਮਨਮੁਖ ਮੂੜੑ ਜਲਤ ਅਹੰਕਾਰੀ ਹਉਮੈ ਵਿਚਿ ਦੁਖੁ ਪਾਈ ॥
मनमुख मूड़ जलत अहंकारी हउमै विचि दुखु पाई ॥

अहङ्कारस्य अभिमानस्य अग्नौ मूर्खः स्वेच्छा मनमुखः दहति; अहङ्कारे दुःखदं दुःखं प्राप्नोति।

ਆਵਤ ਜਾਤ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ਦੁਖਿ ਲਾਗੈ ਪਛੁਤਾਈ ॥
आवत जात बिरथा जनमु गवाइआ दुखि लागै पछुताई ॥

आगच्छन् गच्छन् सः स्वप्राणान् व्यर्थतया अपव्ययति; दुःखेन पीडितः पश्चात्तापं करोति पश्चात्तापं च करोति।

ਜਿਸ ਤੇ ਉਪਜੇ ਤਿਸਹਿ ਨ ਚੇਤਹਿ ਧ੍ਰਿਗੁ ਜੀਵਣੁ ਧ੍ਰਿਗੁ ਖਾਈ ॥੧॥
जिस ते उपजे तिसहि न चेतहि ध्रिगु जीवणु ध्रिगु खाई ॥१॥

यस्मात् समुद्भवः तम् अपि न चिन्तयति । शाप्तं तस्य जीवनं, शापं च तस्य भोजनम्। ||१||

ਪ੍ਰਾਣੀ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਈ ॥
प्राणी गुरमुखि नामु धिआई ॥

गुरमुख इव मर्त्य नाम भगवतः नाम ध्याय।

ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰੇ ਗੁਰੁ ਮੇਲੇ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਾਈ ॥੧॥ ਰਹਾਉ ॥
हरि हरि क्रिपा करे गुरु मेले हरि हरि नामि समाई ॥१॥ रहाउ ॥

भगवान् हरः हरः दयया मर्त्यं गुरुसमागमाय नेति; स भगवान् नाम्ना हर हर हर। ||१||विराम||

ਮਨਮੁਖ ਜਨਮੁ ਭਇਆ ਹੈ ਬਿਰਥਾ ਆਵਤ ਜਾਤ ਲਜਾਈ ॥
मनमुख जनमु भइआ है बिरथा आवत जात लजाई ॥

स्वेच्छया मनमुखस्य जीवनं निष्प्रयोजनम्; सः लज्जितः आगच्छति गच्छति च।

ਕਾਮਿ ਕ੍ਰੋਧਿ ਡੂਬੇ ਅਭਿਮਾਨੀ ਹਉਮੈ ਵਿਚਿ ਜਲਿ ਜਾਈ ॥
कामि क्रोधि डूबे अभिमानी हउमै विचि जलि जाई ॥

कामे क्रोधे च गर्विताः मग्नाः भवन्ति । अहङ्कारे दह्यन्ते।

ਤਿਨ ਸਿਧਿ ਨ ਬੁਧਿ ਭਈ ਮਤਿ ਮਧਿਮ ਲੋਭ ਲਹਰਿ ਦੁਖੁ ਪਾਈ ॥
तिन सिधि न बुधि भई मति मधिम लोभ लहरि दुखु पाई ॥

न ते सिद्धिं न अवगमनं वा लभन्ते; तेषां बुद्धिः मन्दः भवति। लोभस्य तरङ्गैः क्षिप्ताः ते दुःखेन पीडिताः भवन्ति।

ਗੁਰ ਬਿਹੂਨ ਮਹਾ ਦੁਖੁ ਪਾਇਆ ਜਮ ਪਕਰੇ ਬਿਲਲਾਈ ॥੨॥
गुर बिहून महा दुखु पाइआ जम पकरे बिललाई ॥२॥

गुरुं विना ते घोरदुःखेन दुःखं प्राप्नुवन्ति। मृत्युना गृहीताः रोदन्ति विलपन्ति च। ||२||

ਹਰਿ ਕਾ ਨਾਮੁ ਅਗੋਚਰੁ ਪਾਇਆ ਗੁਰਮੁਖਿ ਸਹਜਿ ਸੁਭਾਈ ॥
हरि का नामु अगोचरु पाइआ गुरमुखि सहजि सुभाई ॥

गुरमुखत्वेन अहं भगवतः अगाहं नाम प्राप्तवान्, सहजशान्तिः, शान्तिः च।

ਨਾਮੁ ਨਿਧਾਨੁ ਵਸਿਆ ਘਟ ਅੰਤਰਿ ਰਸਨਾ ਹਰਿ ਗੁਣ ਗਾਈ ॥
नामु निधानु वसिआ घट अंतरि रसना हरि गुण गाई ॥

नामस्य निधिः मम हृदयस्य अन्तः गभीरं तिष्ठति। मम जिह्वा भगवतः गौरवं स्तुतिं गायति।

ਸਦਾ ਅਨੰਦਿ ਰਹੈ ਦਿਨੁ ਰਾਤੀ ਏਕ ਸਬਦਿ ਲਿਵ ਲਾਈ ॥
सदा अनंदि रहै दिनु राती एक सबदि लिव लाई ॥

अहं शाबादस्य एकस्य वचनस्य प्रेम्णा अनुकूलः सदा आनन्दे अहोरात्रौ।

ਨਾਮੁ ਪਦਾਰਥੁ ਸਹਜੇ ਪਾਇਆ ਇਹ ਸਤਿਗੁਰ ਕੀ ਵਡਿਆਈ ॥੩॥
नामु पदारथु सहजे पाइआ इह सतिगुर की वडिआई ॥३॥

मया नामनिधिः सहजतया सहजतया प्राप्तः; एतत् सत्यगुरुस्य महिमामहात्म्यम्। ||३||

ਸਤਿਗੁਰ ਤੇ ਹਰਿ ਹਰਿ ਮਨਿ ਵਸਿਆ ਸਤਿਗੁਰ ਕਉ ਸਦ ਬਲਿ ਜਾਈ ॥
सतिगुर ते हरि हरि मनि वसिआ सतिगुर कउ सद बलि जाई ॥

सत्यगुरुद्वारा भगवान् हरः हरः मम मनसः अन्तः वसति। अहं सदा सदा गुरवे यज्ञः अस्मि।

ਮਨੁ ਤਨੁ ਅਰਪਿ ਰਖਉ ਸਭੁ ਆਗੈ ਗੁਰ ਚਰਣੀ ਚਿਤੁ ਲਾਈ ॥
मनु तनु अरपि रखउ सभु आगै गुर चरणी चितु लाई ॥

तस्मै मनः शरीरं च समर्प्य सर्वं तस्य पुरतः अर्पणे स्थापितं । अहं तस्य पादयोः एव मम चेतनां केन्द्रीक्रियते।

ਅਪਣੀ ਕ੍ਰਿਪਾ ਕਰਹੁ ਗੁਰ ਪੂਰੇ ਆਪੇ ਲੈਹੁ ਮਿਲਾਈ ॥
अपणी क्रिपा करहु गुर पूरे आपे लैहु मिलाई ॥

कृपां कुरु मे सिद्धगुरु आत्मनः संयोगं कुरु ।

ਹਮ ਲੋਹ ਗੁਰ ਨਾਵ ਬੋਹਿਥਾ ਨਾਨਕ ਪਾਰਿ ਲੰਘਾਈ ॥੪॥੭॥
हम लोह गुर नाव बोहिथा नानक पारि लंघाई ॥४॥७॥

अहं केवलं लोहः अस्मि; गुरुः नौका, मां पारं नेतुम्। ||४||७||

ਮਲਾਰ ਮਹਲਾ ੪ ਪੜਤਾਲ ਘਰੁ ੩ ॥
मलार महला ४ पड़ताल घरु ३ ॥

मलार, चतुर्थ मेहल, परताल, तृतीय गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਜਨ ਬੋਲਤ ਸ੍ਰੀਰਾਮ ਨਾਮਾ ਮਿਲਿ ਸਾਧਸੰਗਤਿ ਹਰਿ ਤੋਰ ॥੧॥ ਰਹਾਉ ॥
हरि जन बोलत स्रीराम नामा मिलि साधसंगति हरि तोर ॥१॥ रहाउ ॥

भगवतः विनयशीलः सेवकः परमेश्वरस्य नाम जपति; सः भगवतः पवित्रस्य कम्पनीयां साधसंगतस्य सदस्यतां प्राप्नोति। ||१||विराम||

ਹਰਿ ਧਨੁ ਬਨਜਹੁ ਹਰਿ ਧਨੁ ਸੰਚਹੁ ਜਿਸੁ ਲਾਗਤ ਹੈ ਨਹੀ ਚੋਰ ॥੧॥
हरि धनु बनजहु हरि धनु संचहु जिसु लागत है नही चोर ॥१॥

भगवतः धनमात्रे व्यवहारं कुरुत, भगवतः धनमात्रं सङ्गृह्यताम्। न कश्चित् चोरः कदापि तत् हरितुं शक्नोति। ||१||

ਚਾਤ੍ਰਿਕ ਮੋਰ ਬੋਲਤ ਦਿਨੁ ਰਾਤੀ ਸੁਨਿ ਘਨਿਹਰ ਕੀ ਘੋਰ ॥੨॥
चात्रिक मोर बोलत दिनु राती सुनि घनिहर की घोर ॥२॥

मेघगर्जनं श्रुत्वा अहोरात्रं गायन्ति वर्षपक्षिणः मयूराः । ||२||

ਜੋ ਬੋਲਤ ਹੈ ਮ੍ਰਿਗ ਮੀਨ ਪੰਖੇਰੂ ਸੁ ਬਿਨੁ ਹਰਿ ਜਾਪਤ ਹੈ ਨਹੀ ਹੋਰ ॥੩॥
जो बोलत है म्रिग मीन पंखेरू सु बिनु हरि जापत है नही होर ॥३॥

मृगमत्स्याः पक्षिणश्च यद् गायन्ति भगवन्तं जपन्ति, नान्यथा। ||३||

ਨਾਨਕ ਜਨ ਹਰਿ ਕੀਰਤਿ ਗਾਈ ਛੂਟਿ ਗਇਓ ਜਮ ਕਾ ਸਭ ਸੋਰ ॥੪॥੧॥੮॥
नानक जन हरि कीरति गाई छूटि गइओ जम का सभ सोर ॥४॥१॥८॥

सेवकः नानकः भगवतः स्तुतिकीर्तनं गायति; मृत्युस्य शब्दः, क्रोधः च सर्वथा गतः। ||४||१||८||

ਮਲਾਰ ਮਹਲਾ ੪ ॥
मलार महला ४ ॥

मलार, चतुर्थ मेहल : १.

ਰਾਮ ਰਾਮ ਬੋਲਿ ਬੋਲਿ ਖੋਜਤੇ ਬਡਭਾਗੀ ॥
राम राम बोलि बोलि खोजते बडभागी ॥

भगवतः नाम राम राम इति वदन्ति जपन्ति च; अत्यन्तं भाग्यवन्तः तं अन्वेषयन्ति।

ਹਰਿ ਕਾ ਪੰਥੁ ਕੋਊ ਬਤਾਵੈ ਹਉ ਤਾ ਕੈ ਪਾਇ ਲਾਗੀ ॥੧॥ ਰਹਾਉ ॥
हरि का पंथु कोऊ बतावै हउ ता कै पाइ लागी ॥१॥ रहाउ ॥

यः मां भगवतः मार्गं दर्शयति - अहं तस्य पादयोः पतामि। ||१||विराम||

ਹਰਿ ਹਮਾਰੋ ਮੀਤੁ ਸਖਾਈ ਹਮ ਹਰਿ ਸਿਉ ਪ੍ਰੀਤਿ ਲਾਗੀ ॥
हरि हमारो मीतु सखाई हम हरि सिउ प्रीति लागी ॥

भगवान् मम मित्रं सहचरः च अस्ति; अहं भगवतः प्रेम्णा अस्मि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430