भगवतः तादृशं नाम हर्, हर - कुटुम्बं विस्मरति ।
वन्ध्या वन्ध्या च कुटुम्बं माता च विधवा कृता । ||२||
भगवन् गुरुं मिलतु, यः रात्रौ दिवा भगवन्तं हृदये निहितं करोति।
गुरुं दृष्ट्वा गुरसिखः प्रफुल्लितः भवति, यथा बालः मातरं दृष्ट्वा। ||३||
आत्मावधूः पतिेश्वरः च एकरूपेण वसन्ति, परन्तु तयोः मध्ये अहङ्कारस्य कठिनः भित्तिः आगता।
सिद्धगुरुः अहङ्कारस्य भित्तिं ध्वंसयति; सेवकः नानकः जगतः प्रभुं भगवन्तं मिलितवान्। ||४||१||
मलार, चतुर्थ मेहल : १.
गङ्गा, जमुना, गोदावरी, सरस्वती च - एताः नद्यः पवित्रस्य चरणस्य रजः कृते यतन्ते।
मलिनपापैः आच्छादिताः मर्त्याः तेषु शुद्धिस्नानं कुर्वन्ति; नद्यः प्रदूषणं पवित्रस्य पादरजः प्रक्षाल्यते। ||१||
अष्टषष्टि पुण्यतीर्थेषु स्नानस्य स्थाने नाम्नि शुद्धिस्नानं कुरुत।
यदा सत्संगतस्य पादस्य रजः नेत्रयोः उपरि उत्तिष्ठति तदा सर्वा मलिनदुर्भावना निवृत्ता भवति। ||१||विराम||
भगीरत्'ह पश्चात्तापी गङ्गां अवतारितवान्, शिवः कायदारं स्थापितवान्।
कृष्णः काशीयां गावः चरति स्म; भगवतः विनयशीलस्य सेवकस्य माध्यमेन एतानि स्थानानि प्रसिद्धानि अभवन् । ||२||
देवैः स्थापितानि च पुण्यानि तीर्थानि सर्वाणि पवित्रपादरजः स्पृह्यन्ते।
भगवतः सन्तेन पवित्रगुरुणा सह मिलित्वा तस्य पादस्य रजः मम मुखं प्रति प्रयोजयामि। ||३||
तव विश्वस्य च सर्वे प्राणिनः भगवन् गुरो पवित्रस्य पादरजः स्पृहन्ति।
हे नानक, यस्य ललाटे एतादृशं दैवं लिखितं भवति, सः पवित्रस्य पादस्य रजसा धन्यः भवति; भगवान् तं पारं वहति। ||४||२||
मलार, चतुर्थ मेहल : १.
भगवतः प्रसादेन धन्यस्य तस्मै विनयशीलस्य भगवान् मधुर इव दृश्यते।
तस्य क्षुधा, दुःखं च सर्वथा अपहृतं भवति; भगवतः महिमा स्तुतिं हर हर हर इति जपति। ||१||
हरं हरं हरं हरं ध्यात्वा मुञ्चति मर्त्यः |
यः गुरुशिक्षां शृणोति ध्यायति च, सः भयानकं जगत्-समुद्रं पारं वहति। ||१||विराम||
अहं तस्य विनयस्य दासः भगवतः प्रसादतः हरः हरः।
भगवतः विनयेन सेवकेन सह मिलित्वा शान्तिः प्राप्यते; दुष्टचित्तस्य प्रदूषणं मलं च सर्वं प्रक्षाल्यते। ||२||
भगवतः विनयशीलः सेवकः केवलं भगवतः क्षुधां अनुभवति। भगवतः महिमा जपन् एव सः तुष्टः भवति।
भगवतः विनयः सेवकः भगवतः जले मत्स्यः अस्ति। भगवन्तं विस्मृत्य शुष्कं म्रियते स्म । ||३||
स एव एतत् प्रेम जानाति, यः मनसि निषेधयति।
सेवकः नानकः भगवन्तं दृष्ट्वा शान्तिं प्राप्नोति; तस्य शरीरस्य क्षुधा सर्वथा तृप्ता भवति। ||४||३||
मलार, चतुर्थ मेहल : १.
सर्वे जीवाः प्राणिनः च ये ईश्वरः निर्मितवान् - तेषां फोरहेड्स इत्यत्र, तेषां भाग्यं सः लिखितवान्।
भगवता स्वस्य विनयशीलं सेवकं गौरवपूर्णमाहात्म्येन आशीर्वादं ददाति। भगवान् तं कार्याणि प्रति आज्ञापयति। ||१||
सच्चो गुरुः नाम, भगवतः नाम, हर, हर, अन्तः रोपयति।