श्री गुरु ग्रन्थ साहिबः

पुटः - 1263


ਜਿਨਿ ਐਸਾ ਨਾਮੁ ਵਿਸਾਰਿਆ ਮੇਰਾ ਹਰਿ ਹਰਿ ਤਿਸ ਕੈ ਕੁਲਿ ਲਾਗੀ ਗਾਰੀ ॥
जिनि ऐसा नामु विसारिआ मेरा हरि हरि तिस कै कुलि लागी गारी ॥

भगवतः तादृशं नाम हर्, हर - कुटुम्बं विस्मरति ।

ਹਰਿ ਤਿਸ ਕੈ ਕੁਲਿ ਪਰਸੂਤਿ ਨ ਕਰੀਅਹੁ ਤਿਸੁ ਬਿਧਵਾ ਕਰਿ ਮਹਤਾਰੀ ॥੨॥
हरि तिस कै कुलि परसूति न करीअहु तिसु बिधवा करि महतारी ॥२॥

वन्ध्या वन्ध्या च कुटुम्बं माता च विधवा कृता । ||२||

ਹਰਿ ਹਰਿ ਆਨਿ ਮਿਲਾਵਹੁ ਗੁਰੁ ਸਾਧੂ ਜਿਸੁ ਅਹਿਨਿਸਿ ਹਰਿ ਉਰਿ ਧਾਰੀ ॥
हरि हरि आनि मिलावहु गुरु साधू जिसु अहिनिसि हरि उरि धारी ॥

भगवन् गुरुं मिलतु, यः रात्रौ दिवा भगवन्तं हृदये निहितं करोति।

ਗੁਰਿ ਡੀਠੈ ਗੁਰ ਕਾ ਸਿਖੁ ਬਿਗਸੈ ਜਿਉ ਬਾਰਿਕੁ ਦੇਖਿ ਮਹਤਾਰੀ ॥੩॥
गुरि डीठै गुर का सिखु बिगसै जिउ बारिकु देखि महतारी ॥३॥

गुरुं दृष्ट्वा गुरसिखः प्रफुल्लितः भवति, यथा बालः मातरं दृष्ट्वा। ||३||

ਧਨ ਪਿਰ ਕਾ ਇਕ ਹੀ ਸੰਗਿ ਵਾਸਾ ਵਿਚਿ ਹਉਮੈ ਭੀਤਿ ਕਰਾਰੀ ॥
धन पिर का इक ही संगि वासा विचि हउमै भीति करारी ॥

आत्मावधूः पतिेश्वरः च एकरूपेण वसन्ति, परन्तु तयोः मध्ये अहङ्कारस्य कठिनः भित्तिः आगता।

ਗੁਰਿ ਪੂਰੈ ਹਉਮੈ ਭੀਤਿ ਤੋਰੀ ਜਨ ਨਾਨਕ ਮਿਲੇ ਬਨਵਾਰੀ ॥੪॥੧॥
गुरि पूरै हउमै भीति तोरी जन नानक मिले बनवारी ॥४॥१॥

सिद्धगुरुः अहङ्कारस्य भित्तिं ध्वंसयति; सेवकः नानकः जगतः प्रभुं भगवन्तं मिलितवान्। ||४||१||

ਮਲਾਰ ਮਹਲਾ ੪ ॥
मलार महला ४ ॥

मलार, चतुर्थ मेहल : १.

ਗੰਗਾ ਜਮੁਨਾ ਗੋਦਾਵਰੀ ਸਰਸੁਤੀ ਤੇ ਕਰਹਿ ਉਦਮੁ ਧੂਰਿ ਸਾਧੂ ਕੀ ਤਾਈ ॥
गंगा जमुना गोदावरी सरसुती ते करहि उदमु धूरि साधू की ताई ॥

गङ्गा, जमुना, गोदावरी, सरस्वती च - एताः नद्यः पवित्रस्य चरणस्य रजः कृते यतन्ते।

ਕਿਲਵਿਖ ਮੈਲੁ ਭਰੇ ਪਰੇ ਹਮਰੈ ਵਿਚਿ ਹਮਰੀ ਮੈਲੁ ਸਾਧੂ ਕੀ ਧੂਰਿ ਗਵਾਈ ॥੧॥
किलविख मैलु भरे परे हमरै विचि हमरी मैलु साधू की धूरि गवाई ॥१॥

मलिनपापैः आच्छादिताः मर्त्याः तेषु शुद्धिस्नानं कुर्वन्ति; नद्यः प्रदूषणं पवित्रस्य पादरजः प्रक्षाल्यते। ||१||

ਤੀਰਥਿ ਅਠਸਠਿ ਮਜਨੁ ਨਾਈ ॥
तीरथि अठसठि मजनु नाई ॥

अष्टषष्टि पुण्यतीर्थेषु स्नानस्य स्थाने नाम्नि शुद्धिस्नानं कुरुत।

ਸਤਸੰਗਤਿ ਕੀ ਧੂਰਿ ਪਰੀ ਉਡਿ ਨੇਤ੍ਰੀ ਸਭ ਦੁਰਮਤਿ ਮੈਲੁ ਗਵਾਈ ॥੧॥ ਰਹਾਉ ॥
सतसंगति की धूरि परी उडि नेत्री सभ दुरमति मैलु गवाई ॥१॥ रहाउ ॥

यदा सत्संगतस्य पादस्य रजः नेत्रयोः उपरि उत्तिष्ठति तदा सर्वा मलिनदुर्भावना निवृत्ता भवति। ||१||विराम||

ਜਾਹਰਨਵੀ ਤਪੈ ਭਾਗੀਰਥਿ ਆਣੀ ਕੇਦਾਰੁ ਥਾਪਿਓ ਮਹਸਾਈ ॥
जाहरनवी तपै भागीरथि आणी केदारु थापिओ महसाई ॥

भगीरत्'ह पश्चात्तापी गङ्गां अवतारितवान्, शिवः कायदारं स्थापितवान्।

ਕਾਂਸੀ ਕ੍ਰਿਸਨੁ ਚਰਾਵਤ ਗਾਊ ਮਿਲਿ ਹਰਿ ਜਨ ਸੋਭਾ ਪਾਈ ॥੨॥
कांसी क्रिसनु चरावत गाऊ मिलि हरि जन सोभा पाई ॥२॥

कृष्णः काशीयां गावः चरति स्म; भगवतः विनयशीलस्य सेवकस्य माध्यमेन एतानि स्थानानि प्रसिद्धानि अभवन् । ||२||

ਜਿਤਨੇ ਤੀਰਥ ਦੇਵੀ ਥਾਪੇ ਸਭਿ ਤਿਤਨੇ ਲੋਚਹਿ ਧੂਰਿ ਸਾਧੂ ਕੀ ਤਾਈ ॥
जितने तीरथ देवी थापे सभि तितने लोचहि धूरि साधू की ताई ॥

देवैः स्थापितानि च पुण्यानि तीर्थानि सर्वाणि पवित्रपादरजः स्पृह्यन्ते।

ਹਰਿ ਕਾ ਸੰਤੁ ਮਿਲੈ ਗੁਰ ਸਾਧੂ ਲੈ ਤਿਸ ਕੀ ਧੂਰਿ ਮੁਖਿ ਲਾਈ ॥੩॥
हरि का संतु मिलै गुर साधू लै तिस की धूरि मुखि लाई ॥३॥

भगवतः सन्तेन पवित्रगुरुणा सह मिलित्वा तस्य पादस्य रजः मम मुखं प्रति प्रयोजयामि। ||३||

ਜਿਤਨੀ ਸ੍ਰਿਸਟਿ ਤੁਮਰੀ ਮੇਰੇ ਸੁਆਮੀ ਸਭ ਤਿਤਨੀ ਲੋਚੈ ਧੂਰਿ ਸਾਧੂ ਕੀ ਤਾਈ ॥
जितनी स्रिसटि तुमरी मेरे सुआमी सभ तितनी लोचै धूरि साधू की ताई ॥

तव विश्वस्य च सर्वे प्राणिनः भगवन् गुरो पवित्रस्य पादरजः स्पृहन्ति।

ਨਾਨਕ ਲਿਲਾਟਿ ਹੋਵੈ ਜਿਸੁ ਲਿਖਿਆ ਤਿਸੁ ਸਾਧੂ ਧੂਰਿ ਦੇ ਹਰਿ ਪਾਰਿ ਲੰਘਾਈ ॥੪॥੨॥
नानक लिलाटि होवै जिसु लिखिआ तिसु साधू धूरि दे हरि पारि लंघाई ॥४॥२॥

हे नानक, यस्य ललाटे एतादृशं दैवं लिखितं भवति, सः पवित्रस्य पादस्य रजसा धन्यः भवति; भगवान् तं पारं वहति। ||४||२||

ਮਲਾਰ ਮਹਲਾ ੪ ॥
मलार महला ४ ॥

मलार, चतुर्थ मेहल : १.

ਤਿਸੁ ਜਨ ਕਉ ਹਰਿ ਮੀਠ ਲਗਾਨਾ ਜਿਸੁ ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰੈ ॥
तिसु जन कउ हरि मीठ लगाना जिसु हरि हरि क्रिपा करै ॥

भगवतः प्रसादेन धन्यस्य तस्मै विनयशीलस्य भगवान् मधुर इव दृश्यते।

ਤਿਸ ਕੀ ਭੂਖ ਦੂਖ ਸਭਿ ਉਤਰੈ ਜੋ ਹਰਿ ਗੁਣ ਹਰਿ ਉਚਰੈ ॥੧॥
तिस की भूख दूख सभि उतरै जो हरि गुण हरि उचरै ॥१॥

तस्य क्षुधा, दुःखं च सर्वथा अपहृतं भवति; भगवतः महिमा स्तुतिं हर हर हर इति जपति। ||१||

ਜਪਿ ਮਨ ਹਰਿ ਹਰਿ ਹਰਿ ਨਿਸਤਰੈ ॥
जपि मन हरि हरि हरि निसतरै ॥

हरं हरं हरं हरं ध्यात्वा मुञ्चति मर्त्यः |

ਗੁਰ ਕੇ ਬਚਨ ਕਰਨ ਸੁਨਿ ਧਿਆਵੈ ਭਵ ਸਾਗਰੁ ਪਾਰਿ ਪਰੈ ॥੧॥ ਰਹਾਉ ॥
गुर के बचन करन सुनि धिआवै भव सागरु पारि परै ॥१॥ रहाउ ॥

यः गुरुशिक्षां शृणोति ध्यायति च, सः भयानकं जगत्-समुद्रं पारं वहति। ||१||विराम||

ਤਿਸੁ ਜਨ ਕੇ ਹਮ ਹਾਟਿ ਬਿਹਾਝੇ ਜਿਸੁ ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰੈ ॥
तिसु जन के हम हाटि बिहाझे जिसु हरि हरि क्रिपा करै ॥

अहं तस्य विनयस्य दासः भगवतः प्रसादतः हरः हरः।

ਹਰਿ ਜਨ ਕਉ ਮਿਲਿਆਂ ਸੁਖੁ ਪਾਈਐ ਸਭ ਦੁਰਮਤਿ ਮੈਲੁ ਹਰੈ ॥੨॥
हरि जन कउ मिलिआं सुखु पाईऐ सभ दुरमति मैलु हरै ॥२॥

भगवतः विनयेन सेवकेन सह मिलित्वा शान्तिः प्राप्यते; दुष्टचित्तस्य प्रदूषणं मलं च सर्वं प्रक्षाल्यते। ||२||

ਹਰਿ ਜਨ ਕਉ ਹਰਿ ਭੂਖ ਲਗਾਨੀ ਜਨੁ ਤ੍ਰਿਪਤੈ ਜਾ ਹਰਿ ਗੁਨ ਬਿਚਰੈ ॥
हरि जन कउ हरि भूख लगानी जनु त्रिपतै जा हरि गुन बिचरै ॥

भगवतः विनयशीलः सेवकः केवलं भगवतः क्षुधां अनुभवति। भगवतः महिमा जपन् एव सः तुष्टः भवति।

ਹਰਿ ਕਾ ਜਨੁ ਹਰਿ ਜਲ ਕਾ ਮੀਨਾ ਹਰਿ ਬਿਸਰਤ ਫੂਟਿ ਮਰੈ ॥੩॥
हरि का जनु हरि जल का मीना हरि बिसरत फूटि मरै ॥३॥

भगवतः विनयः सेवकः भगवतः जले मत्स्यः अस्ति। भगवन्तं विस्मृत्य शुष्कं म्रियते स्म । ||३||

ਜਿਨਿ ਏਹ ਪ੍ਰੀਤਿ ਲਾਈ ਸੋ ਜਾਨੈ ਕੈ ਜਾਨੈ ਜਿਸੁ ਮਨਿ ਧਰੈ ॥
जिनि एह प्रीति लाई सो जानै कै जानै जिसु मनि धरै ॥

स एव एतत् प्रेम जानाति, यः मनसि निषेधयति।

ਜਨੁ ਨਾਨਕੁ ਹਰਿ ਦੇਖਿ ਸੁਖੁ ਪਾਵੈ ਸਭ ਤਨ ਕੀ ਭੂਖ ਟਰੈ ॥੪॥੩॥
जनु नानकु हरि देखि सुखु पावै सभ तन की भूख टरै ॥४॥३॥

सेवकः नानकः भगवन्तं दृष्ट्वा शान्तिं प्राप्नोति; तस्य शरीरस्य क्षुधा सर्वथा तृप्ता भवति। ||४||३||

ਮਲਾਰ ਮਹਲਾ ੪ ॥
मलार महला ४ ॥

मलार, चतुर्थ मेहल : १.

ਜਿਤਨੇ ਜੀਅ ਜੰਤ ਪ੍ਰਭਿ ਕੀਨੇ ਤਿਤਨੇ ਸਿਰਿ ਕਾਰ ਲਿਖਾਵੈ ॥
जितने जीअ जंत प्रभि कीने तितने सिरि कार लिखावै ॥

सर्वे जीवाः प्राणिनः च ये ईश्वरः निर्मितवान् - तेषां फोरहेड्स इत्यत्र, तेषां भाग्यं सः लिखितवान्।

ਹਰਿ ਜਨ ਕਉ ਹਰਿ ਦੀਨੑ ਵਡਾਈ ਹਰਿ ਜਨੁ ਹਰਿ ਕਾਰੈ ਲਾਵੈ ॥੧॥
हरि जन कउ हरि दीन वडाई हरि जनु हरि कारै लावै ॥१॥

भगवता स्वस्य विनयशीलं सेवकं गौरवपूर्णमाहात्म्येन आशीर्वादं ददाति। भगवान् तं कार्याणि प्रति आज्ञापयति। ||१||

ਸਤਿਗੁਰੁ ਹਰਿ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਵੈ ॥
सतिगुरु हरि हरि नामु द्रिड़ावै ॥

सच्चो गुरुः नाम, भगवतः नाम, हर, हर, अन्तः रोपयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430