श्री गुरु ग्रन्थ साहिबः

पुटः - 398


ਜਿਸ ਨੋ ਮੰਨੇ ਆਪਿ ਸੋਈ ਮਾਨੀਐ ॥
जिस नो मंने आपि सोई मानीऐ ॥

ये त्वं अनुमोदसि, ते अनुमोदिताः।

ਪ੍ਰਗਟ ਪੁਰਖੁ ਪਰਵਾਣੁ ਸਭ ਠਾਈ ਜਾਨੀਐ ॥੩॥
प्रगट पुरखु परवाणु सभ ठाई जानीऐ ॥३॥

एतादृशः प्रसिद्धः सम्मानितः च सर्वत्र प्रसिद्धः अस्ति । ||३||

ਦਿਨਸੁ ਰੈਣਿ ਆਰਾਧਿ ਸਮੑਾਲੇ ਸਾਹ ਸਾਹ ॥
दिनसु रैणि आराधि समाले साह साह ॥

अहोरात्रं च निःश्वासेन भगवतः पूजां पूजयितुं च

ਨਾਨਕ ਕੀ ਲੋਚਾ ਪੂਰਿ ਸਚੇ ਪਾਤਿਸਾਹ ॥੪॥੬॥੧੦੮॥
नानक की लोचा पूरि सचे पातिसाह ॥४॥६॥१०८॥

- कृपया सत्यपरमराज एतां नानकामं पूरय | ||४||६||१०८||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਪੂਰਿ ਰਹਿਆ ਸ੍ਰਬ ਠਾਇ ਹਮਾਰਾ ਖਸਮੁ ਸੋਇ ॥
पूरि रहिआ स्रब ठाइ हमारा खसमु सोइ ॥

स मे भगवन् सर्वदेशेषु पूर्णतया व्याप्तः अस्ति।

ਏਕੁ ਸਾਹਿਬੁ ਸਿਰਿ ਛਤੁ ਦੂਜਾ ਨਾਹਿ ਕੋਇ ॥੧॥
एकु साहिबु सिरि छतु दूजा नाहि कोइ ॥१॥

सः एकः प्रभुः गुरुः, अस्माकं शिरसि छतम्; तस्मात् अन्यः नास्ति। ||१||

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖੁ ਰਾਖਣਹਾਰਿਆ ॥
जिउ भावै तिउ राखु राखणहारिआ ॥

यथा तव इच्छां त्राहि मां त्राता भगवन् ।

ਤੁਝ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ਨਦਰਿ ਨਿਹਾਰਿਆ ॥੧॥ ਰਹਾਉ ॥
तुझ बिनु अवरु न कोइ नदरि निहारिआ ॥१॥ रहाउ ॥

त्वां विना मम नेत्राणि अन्यत् किमपि न पश्यन्ति । ||१||विराम||

ਪ੍ਰਤਿਪਾਲੇ ਪ੍ਰਭੁ ਆਪਿ ਘਟਿ ਘਟਿ ਸਾਰੀਐ ॥
प्रतिपाले प्रभु आपि घटि घटि सारीऐ ॥

ईश्वरः एव पोषकः अस्ति; सः एकैकस्य हृदयस्य पालनं करोति।

ਜਿਸੁ ਮਨਿ ਵੁਠਾ ਆਪਿ ਤਿਸੁ ਨ ਵਿਸਾਰੀਐ ॥੨॥
जिसु मनि वुठा आपि तिसु न विसारीऐ ॥२॥

यस्य मनसि त्वं स्वयं निवससि स त्वां कदापि न विस्मरति । ||२||

ਜੋ ਕਿਛੁ ਕਰੇ ਸੁ ਆਪਿ ਆਪਣ ਭਾਣਿਆ ॥
जो किछु करे सु आपि आपण भाणिआ ॥

आत्मनः प्रियं यत् करोति तत् करोति।

ਭਗਤਾ ਕਾ ਸਹਾਈ ਜੁਗਿ ਜੁਗਿ ਜਾਣਿਆ ॥੩॥
भगता का सहाई जुगि जुगि जाणिआ ॥३॥

सः स्वभक्तानाम् सहायकः, समर्थनः च इति प्रसिद्धः, युगपर्यन्तं । ||३||

ਜਪਿ ਜਪਿ ਹਰਿ ਕਾ ਨਾਮੁ ਕਦੇ ਨ ਝੂਰੀਐ ॥
जपि जपि हरि का नामु कदे न झूरीऐ ॥

जपन् ध्यायन् भगवतः नाम न कदापि किमपि पश्चातापं कर्तुं न आगच्छति।

ਨਾਨਕ ਦਰਸ ਪਿਆਸ ਲੋਚਾ ਪੂਰੀਐ ॥੪॥੭॥੧੦੯॥
नानक दरस पिआस लोचा पूरीऐ ॥४॥७॥१०९॥

हे नानक, तव दर्शनस्य भगवद्दर्शने तृष्णां करोमि; कृपया, मम कामं पूरय भगवन् | ||४||७||१०९||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਕਿਆ ਸੋਵਹਿ ਨਾਮੁ ਵਿਸਾਰਿ ਗਾਫਲ ਗਹਿਲਿਆ ॥
किआ सोवहि नामु विसारि गाफल गहिलिआ ॥

किं सुप्तोऽसि नाम विस्मरसि प्रमादमूढ मर्त्य |

ਕਿਤਂੀ ਇਤੁ ਦਰੀਆਇ ਵੰਞਨਿੑ ਵਹਦਿਆ ॥੧॥
कितीं इतु दरीआइ वंञनि वहदिआ ॥१॥

एतावन्तः प्रक्षालिताः अपहृताः च अस्याः जीवननद्याः । ||१||

ਬੋਹਿਥੜਾ ਹਰਿ ਚਰਣ ਮਨ ਚੜਿ ਲੰਘੀਐ ॥
बोहिथड़ा हरि चरण मन चड़ि लंघीऐ ॥

भगवत्पादकमलस्य नौकामारुह्य लङ्घ्य मर्त्य ।

ਆਠ ਪਹਰ ਗੁਣ ਗਾਇ ਸਾਧੂ ਸੰਗੀਐ ॥੧॥ ਰਹਾਉ ॥
आठ पहर गुण गाइ साधू संगीऐ ॥१॥ रहाउ ॥

चतुर्विंशतिघण्टाः दिने भगवतः गौरवपूर्णाः स्तुतिः गायन्तु, साधसंगतस्य, पवित्रस्य सङ्गतिः। ||१||विराम||

ਭੋਗਹਿ ਭੋਗ ਅਨੇਕ ਵਿਣੁ ਨਾਵੈ ਸੁੰਞਿਆ ॥
भोगहि भोग अनेक विणु नावै सुंञिआ ॥

नानाभोगान् भोक्तुं शक्नोषि नाम विना ते निरर्थकाः ।

ਹਰਿ ਕੀ ਭਗਤਿ ਬਿਨਾ ਮਰਿ ਮਰਿ ਰੁੰਨਿਆ ॥੨॥
हरि की भगति बिना मरि मरि रुंनिआ ॥२॥

भगवद्भक्तिं विना दुःखेन म्रियसे पुनः पुनः । ||२||

ਕਪੜ ਭੋਗ ਸੁਗੰਧ ਤਨਿ ਮਰਦਨ ਮਾਲਣਾ ॥
कपड़ भोग सुगंध तनि मरदन मालणा ॥

त्वं परिधाय खादसि च गन्धतैलानि च शरीरे ।

ਬਿਨੁ ਸਿਮਰਨ ਤਨੁ ਛਾਰੁ ਸਰਪਰ ਚਾਲਣਾ ॥੩॥
बिनु सिमरन तनु छारु सरपर चालणा ॥३॥

किन्तु भगवतः ध्यानस्मरणं विना भवतः शरीरं अवश्यमेव रजःरूपेण परिणमति, भवतः प्रस्थानं भविष्यति। ||३||

ਮਹਾ ਬਿਖਮੁ ਸੰਸਾਰੁ ਵਿਰਲੈ ਪੇਖਿਆ ॥
महा बिखमु संसारु विरलै पेखिआ ॥

कियत् अतीव द्रोहः अयं जगत्-सागरः; कियत् अत्यल्पाः एव एतत् अवगच्छन्ति!

ਛੂਟਨੁ ਹਰਿ ਕੀ ਸਰਣਿ ਲੇਖੁ ਨਾਨਕ ਲੇਖਿਆ ॥੪॥੮॥੧੧੦॥
छूटनु हरि की सरणि लेखु नानक लेखिआ ॥४॥८॥११०॥

मोक्षः भगवतः अभयारण्ये एव तिष्ठति; हे नानक, एतत् ते पूर्वनिर्धारितं दैवम्। ||४||८||११०||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਕੋਇ ਨ ਕਿਸ ਹੀ ਸੰਗਿ ਕਾਹੇ ਗਰਬੀਐ ॥
कोइ न किस ही संगि काहे गरबीऐ ॥

न कश्चित् कस्यचित् सहचरः; किमर्थं अन्येषां विषये किमपि गर्वः भवति ?

ਏਕੁ ਨਾਮੁ ਆਧਾਰੁ ਭਉਜਲੁ ਤਰਬੀਐ ॥੧॥
एकु नामु आधारु भउजलु तरबीऐ ॥१॥

एकनामसमर्थनेन अयं घोरः संसारसागरः लङ्घितः भवति। ||१||

ਮੈ ਗਰੀਬ ਸਚੁ ਟੇਕ ਤੂੰ ਮੇਰੇ ਸਤਿਗੁਰ ਪੂਰੇ ॥
मै गरीब सचु टेक तूं मेरे सतिगुर पूरे ॥

त्वमेव मे सच्चिदानन्दस्य मर्त्यस्य सिद्धसत्यगुरु |

ਦੇਖਿ ਤੁਮੑਾਰਾ ਦਰਸਨੋ ਮੇਰਾ ਮਨੁ ਧੀਰੇ ॥੧॥ ਰਹਾਉ ॥
देखि तुमारा दरसनो मेरा मनु धीरे ॥१॥ रहाउ ॥

भवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम मनः चोदितं भवति। ||१||विराम||

ਰਾਜੁ ਮਾਲੁ ਜੰਜਾਲੁ ਕਾਜਿ ਨ ਕਿਤੈ ਗਨੁੋ ॥
राजु मालु जंजालु काजि न कितै गनुो ॥

राजशक्तयः, धनं, लौकिकप्रवृत्तयः च किमपि प्रयोजनं न कुर्वन्ति ।

ਹਰਿ ਕੀਰਤਨੁ ਆਧਾਰੁ ਨਿਹਚਲੁ ਏਹੁ ਧਨੁੋ ॥੨॥
हरि कीरतनु आधारु निहचलु एहु धनुो ॥२॥

भगवतः स्तुतिकीर्तनं मम समर्थनम्; एतत् धनं शाश्वतम् अस्ति। ||२||

ਜੇਤੇ ਮਾਇਆ ਰੰਗ ਤੇਤ ਪਛਾਵਿਆ ॥
जेते माइआ रंग तेत पछाविआ ॥

यावन्तः माया भोगाः, तावन्तः छायाः त्यजन्ति।

ਸੁਖ ਕਾ ਨਾਮੁ ਨਿਧਾਨੁ ਗੁਰਮੁਖਿ ਗਾਵਿਆ ॥੩॥
सुख का नामु निधानु गुरमुखि गाविआ ॥३॥

गुरमुखाः शान्तिनिधिं नाम गायन्ति। ||३||

ਸਚਾ ਗੁਣੀ ਨਿਧਾਨੁ ਤੂੰ ਪ੍ਰਭ ਗਹਿਰ ਗੰਭੀਰੇ ॥
सचा गुणी निधानु तूं प्रभ गहिर गंभीरे ॥

त्वमेव सच्चिदानन्दोत्तमनिधिः; हे देव, त्वं गभीरा अगाह्यः असि।

ਆਸ ਭਰੋਸਾ ਖਸਮ ਕਾ ਨਾਨਕ ਕੇ ਜੀਅਰੇ ॥੪॥੯॥੧੧੧॥
आस भरोसा खसम का नानक के जीअरे ॥४॥९॥१११॥

भगवान् गुरुः नानकस्य मनसः आशा, आश्रयः च अस्ति। ||४||९||१११||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਜਿਸੁ ਸਿਮਰਤ ਦੁਖੁ ਜਾਇ ਸਹਜ ਸੁਖੁ ਪਾਈਐ ॥
जिसु सिमरत दुखु जाइ सहज सुखु पाईऐ ॥

तं स्मृत्वा दुःखं निवर्तते आकाशशान्तिश्च लभते।

ਰੈਣਿ ਦਿਨਸੁ ਕਰ ਜੋੜਿ ਹਰਿ ਹਰਿ ਧਿਆਈਐ ॥੧॥
रैणि दिनसु कर जोड़ि हरि हरि धिआईऐ ॥१॥

रात्रौ दिवा च संपीडिताञ्जलिः हरं हर हरं ध्यायताम्। ||१||

ਨਾਨਕ ਕਾ ਪ੍ਰਭੁ ਸੋਇ ਜਿਸ ਕਾ ਸਭੁ ਕੋਇ ॥
नानक का प्रभु सोइ जिस का सभु कोइ ॥

स एव नानकस्य देवः यस्याः सर्वे भूताः।

ਸਰਬ ਰਹਿਆ ਭਰਪੂਰਿ ਸਚਾ ਸਚੁ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
सरब रहिआ भरपूरि सचा सचु सोइ ॥१॥ रहाउ ॥

सः सर्वत्र सर्वथा व्याप्तः सत्यस्य सत्यतमः। ||१||विराम||

ਅੰਤਰਿ ਬਾਹਰਿ ਸੰਗਿ ਸਹਾਈ ਗਿਆਨ ਜੋਗੁ ॥
अंतरि बाहरि संगि सहाई गिआन जोगु ॥

अन्तः बहिश्च सः मम सहचरः मम सहायकः च अस्ति; स एव साक्षात्करणीयः ।

ਤਿਸਹਿ ਅਰਾਧਿ ਮਨਾ ਬਿਨਾਸੈ ਸਗਲ ਰੋਗੁ ॥੨॥
तिसहि अराधि मना बिनासै सगल रोगु ॥२॥

तं पूजयन् मम मनः सर्वव्याधिभ्यः चिकित्सितम्। ||२||

ਰਾਖਨਹਾਰੁ ਅਪਾਰੁ ਰਾਖੈ ਅਗਨਿ ਮਾਹਿ ॥
राखनहारु अपारु राखै अगनि माहि ॥

त्राता प्रभुः अनन्तः अस्ति; सः अस्मान् गर्भस्य अग्निना तारयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430