ये त्वं अनुमोदसि, ते अनुमोदिताः।
एतादृशः प्रसिद्धः सम्मानितः च सर्वत्र प्रसिद्धः अस्ति । ||३||
अहोरात्रं च निःश्वासेन भगवतः पूजां पूजयितुं च
- कृपया सत्यपरमराज एतां नानकामं पूरय | ||४||६||१०८||
आसा, पञ्चम मेहलः १.
स मे भगवन् सर्वदेशेषु पूर्णतया व्याप्तः अस्ति।
सः एकः प्रभुः गुरुः, अस्माकं शिरसि छतम्; तस्मात् अन्यः नास्ति। ||१||
यथा तव इच्छां त्राहि मां त्राता भगवन् ।
त्वां विना मम नेत्राणि अन्यत् किमपि न पश्यन्ति । ||१||विराम||
ईश्वरः एव पोषकः अस्ति; सः एकैकस्य हृदयस्य पालनं करोति।
यस्य मनसि त्वं स्वयं निवससि स त्वां कदापि न विस्मरति । ||२||
आत्मनः प्रियं यत् करोति तत् करोति।
सः स्वभक्तानाम् सहायकः, समर्थनः च इति प्रसिद्धः, युगपर्यन्तं । ||३||
जपन् ध्यायन् भगवतः नाम न कदापि किमपि पश्चातापं कर्तुं न आगच्छति।
हे नानक, तव दर्शनस्य भगवद्दर्शने तृष्णां करोमि; कृपया, मम कामं पूरय भगवन् | ||४||७||१०९||
आसा, पञ्चम मेहलः १.
किं सुप्तोऽसि नाम विस्मरसि प्रमादमूढ मर्त्य |
एतावन्तः प्रक्षालिताः अपहृताः च अस्याः जीवननद्याः । ||१||
भगवत्पादकमलस्य नौकामारुह्य लङ्घ्य मर्त्य ।
चतुर्विंशतिघण्टाः दिने भगवतः गौरवपूर्णाः स्तुतिः गायन्तु, साधसंगतस्य, पवित्रस्य सङ्गतिः। ||१||विराम||
नानाभोगान् भोक्तुं शक्नोषि नाम विना ते निरर्थकाः ।
भगवद्भक्तिं विना दुःखेन म्रियसे पुनः पुनः । ||२||
त्वं परिधाय खादसि च गन्धतैलानि च शरीरे ।
किन्तु भगवतः ध्यानस्मरणं विना भवतः शरीरं अवश्यमेव रजःरूपेण परिणमति, भवतः प्रस्थानं भविष्यति। ||३||
कियत् अतीव द्रोहः अयं जगत्-सागरः; कियत् अत्यल्पाः एव एतत् अवगच्छन्ति!
मोक्षः भगवतः अभयारण्ये एव तिष्ठति; हे नानक, एतत् ते पूर्वनिर्धारितं दैवम्। ||४||८||११०||
आसा, पञ्चम मेहलः १.
न कश्चित् कस्यचित् सहचरः; किमर्थं अन्येषां विषये किमपि गर्वः भवति ?
एकनामसमर्थनेन अयं घोरः संसारसागरः लङ्घितः भवति। ||१||
त्वमेव मे सच्चिदानन्दस्य मर्त्यस्य सिद्धसत्यगुरु |
भवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम मनः चोदितं भवति। ||१||विराम||
राजशक्तयः, धनं, लौकिकप्रवृत्तयः च किमपि प्रयोजनं न कुर्वन्ति ।
भगवतः स्तुतिकीर्तनं मम समर्थनम्; एतत् धनं शाश्वतम् अस्ति। ||२||
यावन्तः माया भोगाः, तावन्तः छायाः त्यजन्ति।
गुरमुखाः शान्तिनिधिं नाम गायन्ति। ||३||
त्वमेव सच्चिदानन्दोत्तमनिधिः; हे देव, त्वं गभीरा अगाह्यः असि।
भगवान् गुरुः नानकस्य मनसः आशा, आश्रयः च अस्ति। ||४||९||१११||
आसा, पञ्चम मेहलः १.
तं स्मृत्वा दुःखं निवर्तते आकाशशान्तिश्च लभते।
रात्रौ दिवा च संपीडिताञ्जलिः हरं हर हरं ध्यायताम्। ||१||
स एव नानकस्य देवः यस्याः सर्वे भूताः।
सः सर्वत्र सर्वथा व्याप्तः सत्यस्य सत्यतमः। ||१||विराम||
अन्तः बहिश्च सः मम सहचरः मम सहायकः च अस्ति; स एव साक्षात्करणीयः ।
तं पूजयन् मम मनः सर्वव्याधिभ्यः चिकित्सितम्। ||२||
त्राता प्रभुः अनन्तः अस्ति; सः अस्मान् गर्भस्य अग्निना तारयति।