श्री गुरु ग्रन्थ साहिबः

पुटः - 571


ਮਾਇਆ ਮੋਹੁ ਅੰਤਰਿ ਮਲੁ ਲਾਗੈ ਮਾਇਆ ਕੇ ਵਾਪਾਰਾ ਰਾਮ ॥
माइआ मोहु अंतरि मलु लागै माइआ के वापारा राम ॥

मायासङ्गस्य मलिनता तेषां हृदयेषु लसति; ते माया एव व्यवहारं कुर्वन्ति।

ਮਾਇਆ ਕੇ ਵਾਪਾਰਾ ਜਗਤਿ ਪਿਆਰਾ ਆਵਣਿ ਜਾਣਿ ਦੁਖੁ ਪਾਈ ॥
माइआ के वापारा जगति पिआरा आवणि जाणि दुखु पाई ॥

ते अस्मिन् जगति माया व्यवहारं कर्तुं प्रीयन्ते; आगच्छन्तः गच्छन्ति च, ते वेदनाम् अनुभवन्ति।

ਬਿਖੁ ਕਾ ਕੀੜਾ ਬਿਖੁ ਸਿਉ ਲਾਗਾ ਬਿਸ੍ਟਾ ਮਾਹਿ ਸਮਾਈ ॥
बिखु का कीड़ा बिखु सिउ लागा बिस्टा माहि समाई ॥

विषस्य कृमिः विषव्यसनं करोति; गोबरमध्ये निमज्ज्यते ।

ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਸੋਇ ਕਮਾਵੈ ਕੋਇ ਨ ਮੇਟਣਹਾਰਾ ॥
जो धुरि लिखिआ सोइ कमावै कोइ न मेटणहारा ॥

तस्य कृते पूर्वनिर्धारितं यत् करोति; न कश्चित् तस्य दैवं मेटयितुं शक्नोति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਤਿਨ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਹੋਰਿ ਮੂਰਖ ਕੂਕਿ ਮੁਏ ਗਾਵਾਰਾ ॥੩॥
नानक नामि रते तिन सदा सुखु पाइआ होरि मूरख कूकि मुए गावारा ॥३॥

हे नानक नामेन ओतप्रोत भगवतः नाम, स्थायि शान्तिः लभते; अज्ञानिनः मूर्खाः क्रन्दन्तः म्रियन्ते। ||३||

ਮਾਇਆ ਮੋਹਿ ਮਨੁ ਰੰਗਿਆ ਮੋਹਿ ਸੁਧਿ ਨ ਕਾਈ ਰਾਮ ॥
माइआ मोहि मनु रंगिआ मोहि सुधि न काई राम ॥

तेषां मनः मायायाः भावात्मकसङ्गेन वर्णितं भवति; अस्य भावात्मकसङ्गस्य कारणात् ते न अवगच्छन्ति।

ਗੁਰਮੁਖਿ ਇਹੁ ਮਨੁ ਰੰਗੀਐ ਦੂਜਾ ਰੰਗੁ ਜਾਈ ਰਾਮ ॥
गुरमुखि इहु मनु रंगीऐ दूजा रंगु जाई राम ॥

गुरमुखस्य आत्मा भगवतः प्रेम्णा ओतप्रोतः भवति; द्वैतप्रेम प्रयाति।

ਦੂਜਾ ਰੰਗੁ ਜਾਈ ਸਾਚਿ ਸਮਾਈ ਸਚਿ ਭਰੇ ਭੰਡਾਰਾ ॥
दूजा रंगु जाई साचि समाई सचि भरे भंडारा ॥

द्वैतप्रेम प्रयाति, आत्मा च सत्ये विलीयते; गोदामः सत्येन अतिप्रवाहितः अस्ति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੋਈ ਬੂਝੈ ਸਚਿ ਸਵਾਰਣਹਾਰਾ ॥
गुरमुखि होवै सोई बूझै सचि सवारणहारा ॥

यः गुरमुखः भवति, सः अवगन्तुम् आगच्छति; भगवान् तं सत्येन अलङ्करोति।

ਆਪੇ ਮੇਲੇ ਸੋ ਹਰਿ ਮਿਲੈ ਹੋਰੁ ਕਹਣਾ ਕਿਛੂ ਨ ਜਾਏ ॥
आपे मेले सो हरि मिलै होरु कहणा किछू न जाए ॥

स एव भगवता सह विलीयते, यस्य भगवता विलयं करोति; अन्यत् किमपि वक्तुं वा कर्तुं वा न शक्यते।

ਨਾਨਕ ਵਿਣੁ ਨਾਵੈ ਭਰਮਿ ਭੁਲਾਇਆ ਇਕਿ ਨਾਮਿ ਰਤੇ ਰੰਗੁ ਲਾਏ ॥੪॥੫॥
नानक विणु नावै भरमि भुलाइआ इकि नामि रते रंगु लाए ॥४॥५॥

नानक, नाम विना संशयेन मोहितः भवति; केचन तु नामेन ओतप्रोताः भगवतः प्रेम निरूपयन्ति। ||४||५||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ॥
वडहंसु महला ३ ॥

वडाहन्स्, तृतीय मेहलः : १.

ਏ ਮਨ ਮੇਰਿਆ ਆਵਾ ਗਉਣੁ ਸੰਸਾਰੁ ਹੈ ਅੰਤਿ ਸਚਿ ਨਿਬੇੜਾ ਰਾਮ ॥
ए मन मेरिआ आवा गउणु संसारु है अंति सचि निबेड़ा राम ॥

हे मम मनसि जगत् जन्ममरणयोः आगच्छति गच्छति च; केवलं सत्यनाम एव अन्ते त्वां मुक्तं करिष्यति।

ਆਪੇ ਸਚਾ ਬਖਸਿ ਲਏ ਫਿਰਿ ਹੋਇ ਨ ਫੇਰਾ ਰਾਮ ॥
आपे सचा बखसि लए फिरि होइ न फेरा राम ॥

यदा सत्येश्वरः स्वयं क्षमाम् अयच्छति तदा पुनर्जन्मचक्रं न प्रविशति ।

ਫਿਰਿ ਹੋਇ ਨ ਫੇਰਾ ਅੰਤਿ ਸਚਿ ਨਿਬੇੜਾ ਗੁਰਮੁਖਿ ਮਿਲੈ ਵਡਿਆਈ ॥
फिरि होइ न फेरा अंति सचि निबेड़ा गुरमुखि मिलै वडिआई ॥

पुनर्जन्मचक्रं न प्रविशति, अन्ते च मुक्तः भवति; गुरमुखत्वेन गौरवमहात्म्यं प्राप्नोति।

ਸਾਚੈ ਰੰਗਿ ਰਾਤੇ ਸਹਜੇ ਮਾਤੇ ਸਹਜੇ ਰਹੇ ਸਮਾਈ ॥
साचै रंगि राते सहजे माते सहजे रहे समाई ॥

सच्चिदानन्देन मत्तः सच्चिदानन्दमत्तः, आकाशेश्वरे लीनः तिष्ठति ।

ਸਚਾ ਮਨਿ ਭਾਇਆ ਸਚੁ ਵਸਾਇਆ ਸਬਦਿ ਰਤੇ ਅੰਤਿ ਨਿਬੇਰਾ ॥
सचा मनि भाइआ सचु वसाइआ सबदि रते अंति निबेरा ॥

सच्चिदानन्दः तस्य मनः प्रियः अस्ति; सः सत्यं भगवन्तं मनसि निक्षिपति; शबदस्य वचने अनुकूलः सन् अन्ते मुक्तः भवति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸੇ ਸਚਿ ਸਮਾਣੇ ਬਹੁਰਿ ਨ ਭਵਜਲਿ ਫੇਰਾ ॥੧॥
नानक नामि रते से सचि समाणे बहुरि न भवजलि फेरा ॥१॥

हे नानक, ये नामेन ओतप्रोताः, ते सच्चे भगवते विलीयन्ते; न पुनः भयङ्कर-लोक-सागरे निक्षिप्ताः भवन्ति। ||१||

ਮਾਇਆ ਮੋਹੁ ਸਭੁ ਬਰਲੁ ਹੈ ਦੂਜੈ ਭਾਇ ਖੁਆਈ ਰਾਮ ॥
माइआ मोहु सभु बरलु है दूजै भाइ खुआई राम ॥

माया प्रति भावनात्मकः आसक्तिः सर्वथा उन्मादः एव; द्वैतप्रेमद्वारा नाशः भवति ।

ਮਾਤਾ ਪਿਤਾ ਸਭੁ ਹੇਤੁ ਹੈ ਹੇਤੇ ਪਲਚਾਈ ਰਾਮ ॥
माता पिता सभु हेतु है हेते पलचाई राम ॥

माता पिता च - सर्वे अस्य प्रेमस्य अधीनाः सन्ति; अस्मिन् प्रेम्णि, ते उलझन्ति।

ਹੇਤੇ ਪਲਚਾਈ ਪੁਰਬਿ ਕਮਾਈ ਮੇਟਿ ਨ ਸਕੈ ਕੋਈ ॥
हेते पलचाई पुरबि कमाई मेटि न सकै कोई ॥

अस्मिन् प्रेम्णि संलग्नाः सन्ति, पूर्वकर्मणां कारणात्, यत् कोऽपि मेटयितुं न शक्नोति।

ਜਿਨਿ ਸ੍ਰਿਸਟਿ ਸਾਜੀ ਸੋ ਕਰਿ ਵੇਖੈ ਤਿਸੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਈ ॥
जिनि स्रिसटि साजी सो करि वेखै तिसु जेवडु अवरु न कोई ॥

यः विश्वं सृष्टवान्, तं पश्यति; तस्य इव महान् नास्ति अन्यः।

ਮਨਮੁਖਿ ਅੰਧਾ ਤਪਿ ਤਪਿ ਖਪੈ ਬਿਨੁ ਸਬਦੈ ਸਾਂਤਿ ਨ ਆਈ ॥
मनमुखि अंधा तपि तपि खपै बिनु सबदै सांति न आई ॥

अन्धः स्वेच्छा मनमुखः तस्य ज्वलितः क्रोधेन भक्ष्यते; शाबादवचनं विना शान्तिः न लभ्यते।

ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਸਭੁ ਕੋਈ ਭੁਲਾ ਮਾਇਆ ਮੋਹਿ ਖੁਆਈ ॥੨॥
नानक बिनु नावै सभु कोई भुला माइआ मोहि खुआई ॥२॥

नानक, नाम्ना विना सर्वे मोहिताः, मायाभावसङ्गेन विनष्टाः। ||२||

ਏਹੁ ਜਗੁ ਜਲਤਾ ਦੇਖਿ ਕੈ ਭਜਿ ਪਏ ਹਰਿ ਸਰਣਾਈ ਰਾਮ ॥
एहु जगु जलता देखि कै भजि पए हरि सरणाई राम ॥

प्रज्वलितमिदं जगत् दृष्ट्वा अहं भगवतः अभयारण्यं त्वरितम् ।

ਅਰਦਾਸਿ ਕਰਂੀ ਗੁਰ ਪੂਰੇ ਆਗੈ ਰਖਿ ਲੇਵਹੁ ਦੇਹੁ ਵਡਾਈ ਰਾਮ ॥
अरदासि करीं गुर पूरे आगै रखि लेवहु देहु वडाई राम ॥

अहं सिद्धगुरुं प्रार्थनां करोमि यत् मां त्राहि, भवतः गौरवपूर्णमाहात्म्येन च मां आशीर्वादं ददातु।

ਰਖਿ ਲੇਵਹੁ ਸਰਣਾਈ ਹਰਿ ਨਾਮੁ ਵਡਾਈ ਤੁਧੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਦਾਤਾ ॥
रखि लेवहु सरणाई हरि नामु वडाई तुधु जेवडु अवरु न दाता ॥

अभयारण्ये मां रक्ष, भगवतः नामस्य गौरवपूर्णमाहात्म्येन मां आशीर्वादं ददातु; भवद् इव महान् अन्यः दाता नास्ति।

ਸੇਵਾ ਲਾਗੇ ਸੇ ਵਡਭਾਗੇ ਜੁਗਿ ਜੁਗਿ ਏਕੋ ਜਾਤਾ ॥
सेवा लागे से वडभागे जुगि जुगि एको जाता ॥

ये त्वत्सेवने प्रवृत्ताः ते अतीव भाग्यवन्तः; युगपर्यन्तं ते एकं भगवन्तं जानन्ति।

ਜਤੁ ਸਤੁ ਸੰਜਮੁ ਕਰਮ ਕਮਾਵੈ ਬਿਨੁ ਗੁਰ ਗਤਿ ਨਹੀ ਪਾਈ ॥
जतु सतु संजमु करम कमावै बिनु गुर गति नही पाई ॥

ब्रह्मचर्यं सत्यं तपः आत्मसंस्कारं संस्कारं च कुर्वन्तु, परन्तु गुरुं विना मुक्तिं न प्राप्स्यथ।

ਨਾਨਕ ਤਿਸ ਨੋ ਸਬਦੁ ਬੁਝਾਏ ਜੋ ਜਾਇ ਪਵੈ ਹਰਿ ਸਰਣਾਈ ॥੩॥
नानक तिस नो सबदु बुझाए जो जाइ पवै हरि सरणाई ॥३॥

हे नानक, सः एव शबदस्य वचनं ज्ञायते, यः गत्वा भगवतः अभयारण्यम् अन्वेषयति। ||३||

ਜੋ ਹਰਿ ਮਤਿ ਦੇਇ ਸਾ ਊਪਜੈ ਹੋਰ ਮਤਿ ਨ ਕਾਈ ਰਾਮ ॥
जो हरि मति देइ सा ऊपजै होर मति न काई राम ॥

भगवता प्रदत्ता सा अवगमनं प्रवहति; अन्यावबोधः नास्ति।

ਅੰਤਰਿ ਬਾਹਰਿ ਏਕੁ ਤੂ ਆਪੇ ਦੇਹਿ ਬੁਝਾਈ ਰਾਮ ॥
अंतरि बाहरि एकु तू आपे देहि बुझाई राम ॥

अन्तः गभीरं परं च त्वमेव भगवन्; त्वं स्वयमेव एतत् अवगमनं प्रयच्छसि।

ਆਪੇ ਦੇਹਿ ਬੁਝਾਈ ਅਵਰ ਨ ਭਾਈ ਗੁਰਮੁਖਿ ਹਰਿ ਰਸੁ ਚਾਖਿਆ ॥
आपे देहि बुझाई अवर न भाई गुरमुखि हरि रसु चाखिआ ॥

यं स्वयमेव अनेन अवगमनेन आशीर्वादं ददाति, सः अन्यं न प्रेम करोति। गुरमुखत्वेन सः भगवतः सूक्ष्मतत्त्वं आस्वादयति।

ਦਰਿ ਸਾਚੈ ਸਦਾ ਹੈ ਸਾਚਾ ਸਾਚੈ ਸਬਦਿ ਸੁਭਾਖਿਆ ॥
दरि साचै सदा है साचा साचै सबदि सुभाखिआ ॥

सत्यन्यायालये सः सदा सत्यः अस्ति; प्रेम्णा शब्दस्य सत्यं वचनं जपति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430