मायासङ्गस्य मलिनता तेषां हृदयेषु लसति; ते माया एव व्यवहारं कुर्वन्ति।
ते अस्मिन् जगति माया व्यवहारं कर्तुं प्रीयन्ते; आगच्छन्तः गच्छन्ति च, ते वेदनाम् अनुभवन्ति।
विषस्य कृमिः विषव्यसनं करोति; गोबरमध्ये निमज्ज्यते ।
तस्य कृते पूर्वनिर्धारितं यत् करोति; न कश्चित् तस्य दैवं मेटयितुं शक्नोति।
हे नानक नामेन ओतप्रोत भगवतः नाम, स्थायि शान्तिः लभते; अज्ञानिनः मूर्खाः क्रन्दन्तः म्रियन्ते। ||३||
तेषां मनः मायायाः भावात्मकसङ्गेन वर्णितं भवति; अस्य भावात्मकसङ्गस्य कारणात् ते न अवगच्छन्ति।
गुरमुखस्य आत्मा भगवतः प्रेम्णा ओतप्रोतः भवति; द्वैतप्रेम प्रयाति।
द्वैतप्रेम प्रयाति, आत्मा च सत्ये विलीयते; गोदामः सत्येन अतिप्रवाहितः अस्ति।
यः गुरमुखः भवति, सः अवगन्तुम् आगच्छति; भगवान् तं सत्येन अलङ्करोति।
स एव भगवता सह विलीयते, यस्य भगवता विलयं करोति; अन्यत् किमपि वक्तुं वा कर्तुं वा न शक्यते।
नानक, नाम विना संशयेन मोहितः भवति; केचन तु नामेन ओतप्रोताः भगवतः प्रेम निरूपयन्ति। ||४||५||
वडाहन्स्, तृतीय मेहलः : १.
हे मम मनसि जगत् जन्ममरणयोः आगच्छति गच्छति च; केवलं सत्यनाम एव अन्ते त्वां मुक्तं करिष्यति।
यदा सत्येश्वरः स्वयं क्षमाम् अयच्छति तदा पुनर्जन्मचक्रं न प्रविशति ।
पुनर्जन्मचक्रं न प्रविशति, अन्ते च मुक्तः भवति; गुरमुखत्वेन गौरवमहात्म्यं प्राप्नोति।
सच्चिदानन्देन मत्तः सच्चिदानन्दमत्तः, आकाशेश्वरे लीनः तिष्ठति ।
सच्चिदानन्दः तस्य मनः प्रियः अस्ति; सः सत्यं भगवन्तं मनसि निक्षिपति; शबदस्य वचने अनुकूलः सन् अन्ते मुक्तः भवति।
हे नानक, ये नामेन ओतप्रोताः, ते सच्चे भगवते विलीयन्ते; न पुनः भयङ्कर-लोक-सागरे निक्षिप्ताः भवन्ति। ||१||
माया प्रति भावनात्मकः आसक्तिः सर्वथा उन्मादः एव; द्वैतप्रेमद्वारा नाशः भवति ।
माता पिता च - सर्वे अस्य प्रेमस्य अधीनाः सन्ति; अस्मिन् प्रेम्णि, ते उलझन्ति।
अस्मिन् प्रेम्णि संलग्नाः सन्ति, पूर्वकर्मणां कारणात्, यत् कोऽपि मेटयितुं न शक्नोति।
यः विश्वं सृष्टवान्, तं पश्यति; तस्य इव महान् नास्ति अन्यः।
अन्धः स्वेच्छा मनमुखः तस्य ज्वलितः क्रोधेन भक्ष्यते; शाबादवचनं विना शान्तिः न लभ्यते।
नानक, नाम्ना विना सर्वे मोहिताः, मायाभावसङ्गेन विनष्टाः। ||२||
प्रज्वलितमिदं जगत् दृष्ट्वा अहं भगवतः अभयारण्यं त्वरितम् ।
अहं सिद्धगुरुं प्रार्थनां करोमि यत् मां त्राहि, भवतः गौरवपूर्णमाहात्म्येन च मां आशीर्वादं ददातु।
अभयारण्ये मां रक्ष, भगवतः नामस्य गौरवपूर्णमाहात्म्येन मां आशीर्वादं ददातु; भवद् इव महान् अन्यः दाता नास्ति।
ये त्वत्सेवने प्रवृत्ताः ते अतीव भाग्यवन्तः; युगपर्यन्तं ते एकं भगवन्तं जानन्ति।
ब्रह्मचर्यं सत्यं तपः आत्मसंस्कारं संस्कारं च कुर्वन्तु, परन्तु गुरुं विना मुक्तिं न प्राप्स्यथ।
हे नानक, सः एव शबदस्य वचनं ज्ञायते, यः गत्वा भगवतः अभयारण्यम् अन्वेषयति। ||३||
भगवता प्रदत्ता सा अवगमनं प्रवहति; अन्यावबोधः नास्ति।
अन्तः गभीरं परं च त्वमेव भगवन्; त्वं स्वयमेव एतत् अवगमनं प्रयच्छसि।
यं स्वयमेव अनेन अवगमनेन आशीर्वादं ददाति, सः अन्यं न प्रेम करोति। गुरमुखत्वेन सः भगवतः सूक्ष्मतत्त्वं आस्वादयति।
सत्यन्यायालये सः सदा सत्यः अस्ति; प्रेम्णा शब्दस्य सत्यं वचनं जपति।