विनयक्षेत्रे वचनं सौन्दर्यम् अस्ति।
अतुलनीयसौन्दर्यस्य रूपाणि तत्र कल्प्यन्ते ।
एतानि वर्णयितुं न शक्यन्ते।
एतेषां वक्तुं प्रयतते प्रयत्नेन पश्चातापं करिष्यति ।
मनसः सहजं चैतन्यं, बुद्धिः, अवगमनं च तत्रैव आकारितं भवति।
अध्यात्मयोद्धानां सिद्धानां च आध्यात्मिकसिद्धिभूतानां चैतन्यं तत्रैव आकारितं भवति। ||३६||
कर्मक्षेत्रे वचनं शक्तिः।
न कश्चित् तत्र वसति, .
विहाय महाशक्तियुक्तान् योद्धान् आध्यात्मिकवीरान् |
ते सर्वथा पूर्णाः, भगवत्तत्त्वेन ओतप्रोताः।
सीताः असंख्याः सन्ति, शीतलाः शान्ताः च भव्यवैभवे।
तेषां सौन्दर्यं वर्णयितुं न शक्यते।
न मरणं न च वञ्चनं तेषु आगच्छति,
यस्य मनसि भगवान् तिष्ठति।
अनेकलोकभक्ताः तत्र निवसन्ति।
ते उत्सवं कुर्वन्ति; तेषां मनः सत्येश्वरेण ओतप्रोतम् अस्ति।
सत्यस्य क्षेत्रे निराकारः प्रभुः तिष्ठति।
सृष्टिं सृष्ट्वा तां पश्यति । प्रसादकटाक्षेण सुखप्रदः ।
तत्र ग्रहाः, सौरमण्डलाः, आकाशगङ्गाः च सन्ति ।
यदि तानि ब्रवीति, न सीमा, न अन्त्यः।
तस्य सृष्टेः लोकाः लोकाः सन्ति।
यथा आज्ञापयति तथा ते विद्यन्ते।
सर्वान् पश्यति, सृष्टिं च चिन्तयन् आनन्दयति।
हे नानक एतस्य वर्णनं इस्पातवत् कठिनम् ! ||३७||
संयमः भट्टी भवतु, धैर्यं च स्वर्णकारः।
अवगमनं निहङ्गं भवतु, आध्यात्मिकं प्रज्ञा साधनं भवतु।
ईश्वरभयं बेलवत् कृत्वा तपस्य ज्वालाः, शरीरस्य आन्तरिकतापः, व्यजनं कुर्वन्तु।
प्रेम्णः कुण्डले नाममृतं द्रवय, २.
तथा शबदस्य सत्यं मुद्रां, ईश्वरस्य वचनं टकसालं कुर्वन्ति।
तादृशं कर्म येषां उपरि सः प्रसादकटाक्षं निक्षिप्तवान्।
उत्थापयति नानक कृपालुः प्रसादात्। ||३८||
सलोक् : १.
वायुः गुरुः, जलं पिता, पृथिवी च सर्वेषां महामाता।
अहोरात्रौ द्वौ परिचारिकौ, येषां अङ्के सर्वं जगत् क्रीडति।
सुकृतं दुष्कृतं च-धर्मेश्वरसन्निधौ अभिलेखः पठ्यते।
स्वकर्मानुगुणं केचन समीपं गच्छन्ति, केचन दूरं वाह्यन्ते ।
ये नाम भगवतः नाम ध्यात्वा भ्रूस्वेदेन कार्यं कृत्वा प्रस्थिताः
-हे नानक, भगवतः प्राङ्गणे तेषां मुखं दीप्तं भवति, तेषां सह बहवः तारिताः भवन्ति! ||१||
सो दर ~ तत् द्वार। राग आसा, प्रथम मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
क्व तत् द्वारं क्व च तत् गृहं यस्मिन् त्वं उपविश्य सर्वान् परिपालयसि ।
नादस्य ध्वनि-प्रवाहः तत्र भवतः कृते स्पन्दते, असंख्याकाः सङ्गीतकाराः च भवतः कृते तत्र सर्वविधं वाद्ययन्त्रं वादयन्ति ।
एतावन्तः रागाः सङ्गीतसौहार्दाः च भवतः कृते सन्ति; एतावन्तः वादकाः भवतः स्तोत्राणि गायन्ति।
वायुः, जलं, अग्निः च त्वां गायन्ति। धर्मन्यायाधीशः तव द्वारे गायति।
चित्रगुप्त चैतन्यस्य अवचेतनस्य च दूताः ये कर्मणां अभिलेखं धारयन्ति, धर्मस्य धर्मन्यायाधीशः च यः एतत् अभिलेखं पठति, ते भवतः विषये गायन्ति।
शिवः ब्रह्मा च सौन्दर्यदेवी नित्यं त्वया अलङ्कृता त्वां गायन्ति।
इन्द्रः त्वां गायति स्वसिंहासनस्थः, तव द्वारे देवताभिः सह।