चतुर्युगेषु सर्वे भ्रमणेन क्लान्ताः अभवन्, परन्तु भगवतः मूल्यं कोऽपि न जानाति।
सत्यगुरुणा मे एकेश्वरः दर्शितः, मम मनः शरीरं च शान्तम् अस्ति।
गुरमुखः भगवन्तं सदा स्तुवति; तदेव भवति, यत् प्रजापतिः प्रभुः करोति। ||७||
सलोक, द्वितीय मेहल : १.
येषां ईश्वरभयम् अस्ति, तेषां अन्ये भयानि नास्ति; येषां ईश्वरभयं नास्ति, ते अतीव भीताः भवन्ति।
भगवतः प्राङ्गणे एतत् रहस्यं प्रकाश्यते नानक । ||१||
द्वितीयः मेहलः : १.
यत् प्रवहति, तत् प्रवहति सह मिश्रयति; यत् फूत्ति, तत् फूत्कर्तुः सह मिश्रयति।
जीवाः जीवितैः सह मृताः मृतैः सह मिलन्ति।
सृष्टिं सृष्टिं तं नानक स्तुव | ||२||
पौरी : १.
ये सत्येश्वरं ध्यायन्ति ते सत्याः; ते गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति।
अहङ्कारं वशं कुर्वन्ति, मनः शुद्धयन्ति, भगवतः नाम हृदयस्य अन्तः निक्षिपन्ति च।
मूर्खाः स्वगृहेषु, भवनेषु, बालकनीषु च सज्जाः भवन्ति।
स्वेच्छा मनमुखाः अन्धकारे गृह्यन्ते; न जानन्ति यत् तान् सृजति स्म।
स एव अवगच्छति, यं सच्चिदानन्दः अवगन्तुं करोति; असहायः प्राणिनः किं कर्तुं शक्नुवन्ति ? ||८||
सलोक, तृतीय मेहल : १.
आत्मसमर्पणं कृत्वा पतिं भगवन्तं गृहाण वधू ।
अन्यथा तव पतिः प्रभुः तव शयने न आगमिष्यति, तव अलङ्काराः निष्प्रयोजनाः भविष्यन्ति ।
हे वधू तव अलङ्काराः शोभयिष्यन्ति यदा भर्तुः भगवतः मनः प्रसन्नः भविष्यति।
तव अलङ्काराः स्वीकार्याः अनुमोदिताः च भविष्यन्ति, यदा भवतः पतिः प्रभुः भवतः प्रेम करोति।
अतः ईश्वरभयं स्वस्य आभूषणं कुरुत, चर्वणार्थं सुपारीं आनन्दयन्तु, भोजनं च प्रेम्णा कुर्वन्तु।
देहं मनः भर्तारं समर्पय ततः नानक भोक्ष्यति । ||१||
तृतीय मेहलः १.
पत्नी पुष्पाणि, ताम्बूलगन्धं च गृहीत्वा, आत्मनः अलङ्कारं करोति।
तस्याः पतिः प्रभुः तु तस्याः शयने न आगच्छति, अतः एते प्रयत्नाः निष्प्रयोजनाः। ||२||
तृतीय मेहलः १.
पतिपत्न्यौ न प्रोक्तौ केवलं संस्थितौ ।
ते एव पतिपत्नी इत्युच्यते द्वे देहे एकं ज्योतिः । ||३||
पौरी : १.
ईश्वरभयं विना न भक्तिपूजा, न च नाम भगवतः नाम प्रेम।
सत्यगुरुणा सह मिलित्वा ईश्वरभयं प्रवहति, ईश्वरस्य भयेन प्रेम्णा च अलङ्कृतः भवति।
यदा देहमनः भगवतः प्रेम्णा ओतप्रोतं भवति तदा अहंकारः कामः च जित्वा वशीकृताः भवन्ति।
मनः शरीरं च निर्मलं शुद्धं अतिसुन्दरं च भवति, यदा अहङ्कारनाशकं भगवन्तं मिलति।
भयं प्रेम च सर्वं तस्य एव; स सत्येश्वरः विश्वव्याप्तः व्याप्तः । ||९||
सलोक, प्रथम मेहल : १.
वाहो ! वाहो ! आश्चर्यं महान् च त्वं भगवन् गुरो; त्वया सृष्टिः सृष्टा, अस्मान् च कृतवान्।
त्वया जलं तरङ्गं सागरं कुण्डं वनस्पतिं मेघं पर्वतं च ।
त्वया स्वयं सृष्टस्य मध्ये तिष्ठसि ।
गुरमुखानां निःस्वार्थसेवा अनुमोदिता; आकाशशान्तिषु ते वास्तविकतायाः सारं जीवन्ति।
ते स्वश्रमस्य वेतनं प्राप्नुवन्ति, स्वामिनः स्वामिनः द्वारे याचन्ते।
हे नानक, भगवतः न्यायालयं प्रफुल्लितं निश्चिन्ता च; न कश्चित् रिक्तहस्तः तव दरबारात् प्रत्यागच्छति सच्चे निश्चिन्ता भगवन् । ||१||
प्रथमः मेहलः : १.
दन्ताः तेजस्वीः मौक्तिकाः स्फुरद्रत्नाः चक्षुः ।
जरा तेषां शत्रुः नानक; यदा ते वृद्धाः भवन्ति तदा ते अपव्यययन्ति। ||२||