श्री गुरु ग्रन्थ साहिबः

पुटः - 788


ਜੁਗ ਚਾਰੇ ਸਭ ਭਵਿ ਥਕੀ ਕਿਨਿ ਕੀਮਤਿ ਹੋਈ ॥
जुग चारे सभ भवि थकी किनि कीमति होई ॥

चतुर्युगेषु सर्वे भ्रमणेन क्लान्ताः अभवन्, परन्तु भगवतः मूल्यं कोऽपि न जानाति।

ਸਤਿਗੁਰਿ ਏਕੁ ਵਿਖਾਲਿਆ ਮਨਿ ਤਨਿ ਸੁਖੁ ਹੋਈ ॥
सतिगुरि एकु विखालिआ मनि तनि सुखु होई ॥

सत्यगुरुणा मे एकेश्वरः दर्शितः, मम मनः शरीरं च शान्तम् अस्ति।

ਗੁਰਮੁਖਿ ਸਦਾ ਸਲਾਹੀਐ ਕਰਤਾ ਕਰੇ ਸੁ ਹੋਈ ॥੭॥
गुरमुखि सदा सलाहीऐ करता करे सु होई ॥७॥

गुरमुखः भगवन्तं सदा स्तुवति; तदेव भवति, यत् प्रजापतिः प्रभुः करोति। ||७||

ਸਲੋਕ ਮਹਲਾ ੨ ॥
सलोक महला २ ॥

सलोक, द्वितीय मेहल : १.

ਜਿਨਾ ਭਉ ਤਿਨੑ ਨਾਹਿ ਭਉ ਮੁਚੁ ਭਉ ਨਿਭਵਿਆਹ ॥
जिना भउ तिन नाहि भउ मुचु भउ निभविआह ॥

येषां ईश्वरभयम् अस्ति, तेषां अन्ये भयानि नास्ति; येषां ईश्वरभयं नास्ति, ते अतीव भीताः भवन्ति।

ਨਾਨਕ ਏਹੁ ਪਟੰਤਰਾ ਤਿਤੁ ਦੀਬਾਣਿ ਗਇਆਹ ॥੧॥
नानक एहु पटंतरा तितु दीबाणि गइआह ॥१॥

भगवतः प्राङ्गणे एतत् रहस्यं प्रकाश्यते नानक । ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਤੁਰਦੇ ਕਉ ਤੁਰਦਾ ਮਿਲੈ ਉਡਤੇ ਕਉ ਉਡਤਾ ॥
तुरदे कउ तुरदा मिलै उडते कउ उडता ॥

यत् प्रवहति, तत् प्रवहति सह मिश्रयति; यत् फूत्ति, तत् फूत्कर्तुः सह मिश्रयति।

ਜੀਵਤੇ ਕਉ ਜੀਵਤਾ ਮਿਲੈ ਮੂਏ ਕਉ ਮੂਆ ॥
जीवते कउ जीवता मिलै मूए कउ मूआ ॥

जीवाः जीवितैः सह मृताः मृतैः सह मिलन्ति।

ਨਾਨਕ ਸੋ ਸਾਲਾਹੀਐ ਜਿਨਿ ਕਾਰਣੁ ਕੀਆ ॥੨॥
नानक सो सालाहीऐ जिनि कारणु कीआ ॥२॥

सृष्टिं सृष्टिं तं नानक स्तुव | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਚੁ ਧਿਆਇਨਿ ਸੇ ਸਚੇ ਗੁਰ ਸਬਦਿ ਵੀਚਾਰੀ ॥
सचु धिआइनि से सचे गुर सबदि वीचारी ॥

ये सत्येश्वरं ध्यायन्ति ते सत्याः; ते गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति।

ਹਉਮੈ ਮਾਰਿ ਮਨੁ ਨਿਰਮਲਾ ਹਰਿ ਨਾਮੁ ਉਰਿ ਧਾਰੀ ॥
हउमै मारि मनु निरमला हरि नामु उरि धारी ॥

अहङ्कारं वशं कुर्वन्ति, मनः शुद्धयन्ति, भगवतः नाम हृदयस्य अन्तः निक्षिपन्ति च।

ਕੋਠੇ ਮੰਡਪ ਮਾੜੀਆ ਲਗਿ ਪਏ ਗਾਵਾਰੀ ॥
कोठे मंडप माड़ीआ लगि पए गावारी ॥

मूर्खाः स्वगृहेषु, भवनेषु, बालकनीषु च सज्जाः भवन्ति।

ਜਿਨਿੑ ਕੀਏ ਤਿਸਹਿ ਨ ਜਾਣਨੀ ਮਨਮੁਖਿ ਗੁਬਾਰੀ ॥
जिनि कीए तिसहि न जाणनी मनमुखि गुबारी ॥

स्वेच्छा मनमुखाः अन्धकारे गृह्यन्ते; न जानन्ति यत् तान् सृजति स्म।

ਜਿਸੁ ਬੁਝਾਇਹਿ ਸੋ ਬੁਝਸੀ ਸਚਿਆ ਕਿਆ ਜੰਤ ਵਿਚਾਰੀ ॥੮॥
जिसु बुझाइहि सो बुझसी सचिआ किआ जंत विचारी ॥८॥

स एव अवगच्छति, यं सच्चिदानन्दः अवगन्तुं करोति; असहायः प्राणिनः किं कर्तुं शक्नुवन्ति ? ||८||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਕਾਮਣਿ ਤਉ ਸੀਗਾਰੁ ਕਰਿ ਜਾ ਪਹਿਲਾਂ ਕੰਤੁ ਮਨਾਇ ॥
कामणि तउ सीगारु करि जा पहिलां कंतु मनाइ ॥

आत्मसमर्पणं कृत्वा पतिं भगवन्तं गृहाण वधू ।

ਮਤੁ ਸੇਜੈ ਕੰਤੁ ਨ ਆਵਈ ਏਵੈ ਬਿਰਥਾ ਜਾਇ ॥
मतु सेजै कंतु न आवई एवै बिरथा जाइ ॥

अन्यथा तव पतिः प्रभुः तव शयने न आगमिष्यति, तव अलङ्काराः निष्प्रयोजनाः भविष्यन्ति ।

ਕਾਮਣਿ ਪਿਰ ਮਨੁ ਮਾਨਿਆ ਤਉ ਬਣਿਆ ਸੀਗਾਰੁ ॥
कामणि पिर मनु मानिआ तउ बणिआ सीगारु ॥

हे वधू तव अलङ्काराः शोभयिष्यन्ति यदा भर्तुः भगवतः मनः प्रसन्नः भविष्यति।

ਕੀਆ ਤਉ ਪਰਵਾਣੁ ਹੈ ਜਾ ਸਹੁ ਧਰੇ ਪਿਆਰੁ ॥
कीआ तउ परवाणु है जा सहु धरे पिआरु ॥

तव अलङ्काराः स्वीकार्याः अनुमोदिताः च भविष्यन्ति, यदा भवतः पतिः प्रभुः भवतः प्रेम करोति।

ਭਉ ਸੀਗਾਰੁ ਤਬੋਲ ਰਸੁ ਭੋਜਨੁ ਭਾਉ ਕਰੇਇ ॥
भउ सीगारु तबोल रसु भोजनु भाउ करेइ ॥

अतः ईश्वरभयं स्वस्य आभूषणं कुरुत, चर्वणार्थं सुपारीं आनन्दयन्तु, भोजनं च प्रेम्णा कुर्वन्तु।

ਤਨੁ ਮਨੁ ਸਉਪੇ ਕੰਤ ਕਉ ਤਉ ਨਾਨਕ ਭੋਗੁ ਕਰੇਇ ॥੧॥
तनु मनु सउपे कंत कउ तउ नानक भोगु करेइ ॥१॥

देहं मनः भर्तारं समर्पय ततः नानक भोक्ष्यति । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਕਾਜਲ ਫੂਲ ਤੰਬੋਲ ਰਸੁ ਲੇ ਧਨ ਕੀਆ ਸੀਗਾਰੁ ॥
काजल फूल तंबोल रसु ले धन कीआ सीगारु ॥

पत्नी पुष्पाणि, ताम्बूलगन्धं च गृहीत्वा, आत्मनः अलङ्कारं करोति।

ਸੇਜੈ ਕੰਤੁ ਨ ਆਇਓ ਏਵੈ ਭਇਆ ਵਿਕਾਰੁ ॥੨॥
सेजै कंतु न आइओ एवै भइआ विकारु ॥२॥

तस्याः पतिः प्रभुः तु तस्याः शयने न आगच्छति, अतः एते प्रयत्नाः निष्प्रयोजनाः। ||२||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਧਨ ਪਿਰੁ ਏਹਿ ਨ ਆਖੀਅਨਿ ਬਹਨਿ ਇਕਠੇ ਹੋਇ ॥
धन पिरु एहि न आखीअनि बहनि इकठे होइ ॥

पतिपत्न्यौ न प्रोक्तौ केवलं संस्थितौ ।

ਏਕ ਜੋਤਿ ਦੁਇ ਮੂਰਤੀ ਧਨ ਪਿਰੁ ਕਹੀਐ ਸੋਇ ॥੩॥
एक जोति दुइ मूरती धन पिरु कहीऐ सोइ ॥३॥

ते एव पतिपत्नी इत्युच्यते द्वे देहे एकं ज्योतिः । ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਭੈ ਬਿਨੁ ਭਗਤਿ ਨ ਹੋਵਈ ਨਾਮਿ ਨ ਲਗੈ ਪਿਆਰੁ ॥
भै बिनु भगति न होवई नामि न लगै पिआरु ॥

ईश्वरभयं विना न भक्तिपूजा, न च नाम भगवतः नाम प्रेम।

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਭਉ ਊਪਜੈ ਭੈ ਭਾਇ ਰੰਗੁ ਸਵਾਰਿ ॥
सतिगुरि मिलिऐ भउ ऊपजै भै भाइ रंगु सवारि ॥

सत्यगुरुणा सह मिलित्वा ईश्वरभयं प्रवहति, ईश्वरस्य भयेन प्रेम्णा च अलङ्कृतः भवति।

ਤਨੁ ਮਨੁ ਰਤਾ ਰੰਗ ਸਿਉ ਹਉਮੈ ਤ੍ਰਿਸਨਾ ਮਾਰਿ ॥
तनु मनु रता रंग सिउ हउमै त्रिसना मारि ॥

यदा देहमनः भगवतः प्रेम्णा ओतप्रोतं भवति तदा अहंकारः कामः च जित्वा वशीकृताः भवन्ति।

ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਅਤਿ ਸੋਹਣਾ ਭੇਟਿਆ ਕ੍ਰਿਸਨ ਮੁਰਾਰਿ ॥
मनु तनु निरमलु अति सोहणा भेटिआ क्रिसन मुरारि ॥

मनः शरीरं च निर्मलं शुद्धं अतिसुन्दरं च भवति, यदा अहङ्कारनाशकं भगवन्तं मिलति।

ਭਉ ਭਾਉ ਸਭੁ ਤਿਸ ਦਾ ਸੋ ਸਚੁ ਵਰਤੈ ਸੰਸਾਰਿ ॥੯॥
भउ भाउ सभु तिस दा सो सचु वरतै संसारि ॥९॥

भयं प्रेम च सर्वं तस्य एव; स सत्येश्वरः विश्वव्याप्तः व्याप्तः । ||९||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਵਾਹੁ ਖਸਮ ਤੂ ਵਾਹੁ ਜਿਨਿ ਰਚਿ ਰਚਨਾ ਹਮ ਕੀਏ ॥
वाहु खसम तू वाहु जिनि रचि रचना हम कीए ॥

वाहो ! वाहो ! आश्चर्यं महान् च त्वं भगवन् गुरो; त्वया सृष्टिः सृष्टा, अस्मान् च कृतवान्।

ਸਾਗਰ ਲਹਰਿ ਸਮੁੰਦ ਸਰ ਵੇਲਿ ਵਰਸ ਵਰਾਹੁ ॥
सागर लहरि समुंद सर वेलि वरस वराहु ॥

त्वया जलं तरङ्गं सागरं कुण्डं वनस्पतिं मेघं पर्वतं च ।

ਆਪਿ ਖੜੋਵਹਿ ਆਪਿ ਕਰਿ ਆਪੀਣੈ ਆਪਾਹੁ ॥
आपि खड़ोवहि आपि करि आपीणै आपाहु ॥

त्वया स्वयं सृष्टस्य मध्ये तिष्ठसि ।

ਗੁਰਮੁਖਿ ਸੇਵਾ ਥਾਇ ਪਵੈ ਉਨਮਨਿ ਤਤੁ ਕਮਾਹੁ ॥
गुरमुखि सेवा थाइ पवै उनमनि ततु कमाहु ॥

गुरमुखानां निःस्वार्थसेवा अनुमोदिता; आकाशशान्तिषु ते वास्तविकतायाः सारं जीवन्ति।

ਮਸਕਤਿ ਲਹਹੁ ਮਜੂਰੀਆ ਮੰਗਿ ਮੰਗਿ ਖਸਮ ਦਰਾਹੁ ॥
मसकति लहहु मजूरीआ मंगि मंगि खसम दराहु ॥

ते स्वश्रमस्य वेतनं प्राप्नुवन्ति, स्वामिनः स्वामिनः द्वारे याचन्ते।

ਨਾਨਕ ਪੁਰ ਦਰ ਵੇਪਰਵਾਹ ਤਉ ਦਰਿ ਊਣਾ ਨਾਹਿ ਕੋ ਸਚਾ ਵੇਪਰਵਾਹੁ ॥੧॥
नानक पुर दर वेपरवाह तउ दरि ऊणा नाहि को सचा वेपरवाहु ॥१॥

हे नानक, भगवतः न्यायालयं प्रफुल्लितं निश्चिन्ता च; न कश्चित् रिक्तहस्तः तव दरबारात् प्रत्यागच्छति सच्चे निश्चिन्ता भगवन् । ||१||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਉਜਲ ਮੋਤੀ ਸੋਹਣੇ ਰਤਨਾ ਨਾਲਿ ਜੁੜੰਨਿ ॥
उजल मोती सोहणे रतना नालि जुड़ंनि ॥

दन्ताः तेजस्वीः मौक्तिकाः स्फुरद्रत्नाः चक्षुः ।

ਤਿਨ ਜਰੁ ਵੈਰੀ ਨਾਨਕਾ ਜਿ ਬੁਢੇ ਥੀਇ ਮਰੰਨਿ ॥੨॥
तिन जरु वैरी नानका जि बुढे थीइ मरंनि ॥२॥

जरा तेषां शत्रुः नानक; यदा ते वृद्धाः भवन्ति तदा ते अपव्यययन्ति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430