ईश्वरभये प्रेमभक्ति च नानकः उच्छ्रितः मुग्धः च भवति, सदा नित्यं तस्य बलिदानम्। ||२||४||४९||
कानरा, पञ्चम मेहलः १.
वादविवादिनः स्वतर्कं विमर्शं कुर्वन्ति, तर्कयन्ति च।
योगिनः ध्याकाः च धार्मिकाध्यात्माः च भ्रमन्ति, भ्रमन्ति च, पृथिव्यां सर्वत्र अनन्तं भ्रमन्ति। ||१||विराम||
अहङ्कारिणः, स्वार्थिनः, अभिमानिनः, मूर्खाः, मूर्खाः, मूर्खाः, उन्मत्ताः च सन्ति।
यत्र गच्छन्ति भ्रमन्ति तत्र मृत्युस्तैः सह सदा नित्यं नित्यं नित्यं नित्यं। ||१||
अभिमानं हठं च स्वाभिमानं च त्यजतु; मृत्युः, आम्, मृत्युः, सर्वदा समीपस्थः, समीपस्थः च भवति।
स्पन्दनं ध्याय भगवन्तं हर हरय हरयम् | नानकं वदति, शृणु मूर्ख: स्पन्दनं विना, ध्यात्वा च, तस्मिन् निवसन्, तव जीवनं व्यर्थं व्यर्थं भवति। ||२||५||५०||१२||६२||
कानरा, अष्टपधेया, चतुर्थ मेहल, प्रथम सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः नाम जप्य मनसा शान्तिं प्राप्नुहि |
यथा यथा जपसि ध्यानं च करोषि तथा तथा शान्तिः भविष्यति; सत्यगुरुं सेवस्व, भगवता च विलीयते। ||१||विराम||
प्रत्येकं क्षणं विनयशीलाः भक्ताः तं स्पृहयन्ति; नाम जपन्तः शान्तिं प्राप्नुवन्ति।
अन्यभोगानां रसः सर्वथा निर्मूलितः भवति; न किमपि तेषां प्रीतिः भवति, नाम विहाय। ||१||
गुरुशिक्षां अनुसृत्य भगवान् तेभ्यः मधुरः इव दृश्यते; गुरुः तान् मधुरवचनं वक्तुं प्रेरयति।
सच्चिद्गुरुबनिवचनद्वारा आदिमेश्वरेश्वरः प्रकटितः भवति; अतः तस्य बाणीयां स्वस्य चेतनां केन्द्रीकुरुत। ||२||
गुरुबाणीवचनं श्रुत्वा मम मनः तेन मृदुकृतं संतृप्तं च; मम मनः अन्तः गभीरं स्वगृहं प्रत्यागतम्।
अप्रहृतः रागः तत्र निरन्तरं प्रतिध्वनितुं प्रतिध्वनितुं च गच्छति; अमृतधारा निरन्तरं अधः स्रवति। ||३||
एकेश्वरस्य नाम एकैकं क्षणं गायन्, गुरुशिक्षां अनुसृत्य च मनः नाम लीनः भवति।
नाम श्रुत्वा मनः प्रसन्नं भवति, नामेन च तृप्तं भवति। ||४||
जनाः बहु कङ्कणं धारयन्ति, सुवर्णेन स्फुरन्ति; ते सर्वविधं सुन्दरं वस्त्रं धारयन्ति।
नाम विना तु ते सर्वे मृदुः अस्वादयुक्ताः च सन्ति। जायन्ते, केवलं पुनः मृत्यवे, पुनर्जन्मचक्रे। ||५||
मायायाः आवरणः स्थूलः गुरुः आवरणः, भ्रामरी यः गृहं नाशयति।
पापं भ्रष्टं दुष्टं च सर्वथा गुरुं भवति, जङ्गमयुक्तं स्लैग इव। ते त्वां विषं द्रोहं च लोकाब्धिं न लङ्घयिष्यन्ति। ||६||
ईश्वरभयं तटस्थवैराग्यं च नौका भवतु; गुरुः नौकायानः, यः अस्मान् शब्दवचने पारं वहति।
भगवता नाम भगवता सह मिलित्वा भगवता नाम भगवते विलीन हो जाओ। ||७||
अज्ञानसक्ताः जनाः निद्रां गच्छन्ति; गुरु आध्यात्मिक प्रज्ञा पर आसक्त, जागरन्ति।
नानक इच्छया अस्मान् यथा इष्टं चरति। ||८||१||
कानरा, चतुर्थ मेहलः १.
हर हर हर इति नाम जपे मनसि पारं वह्यताम्।
यो जपति ध्यायति च मुक्तो भवति । ध्रूप्रह्लाद इव भगवति विलीनाः भवन्ति। ||१||विराम||