श्री गुरु ग्रन्थ साहिबः

पुटः - 1308


ਭੈ ਭਾਇ ਭਗਤਿ ਨਿਹਾਲ ਨਾਨਕ ਸਦਾ ਸਦਾ ਕੁਰਬਾਨ ॥੨॥੪॥੪੯॥
भै भाइ भगति निहाल नानक सदा सदा कुरबान ॥२॥४॥४९॥

ईश्वरभये प्रेमभक्ति च नानकः उच्छ्रितः मुग्धः च भवति, सदा नित्यं तस्य बलिदानम्। ||२||४||४९||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਕਰਤ ਕਰਤ ਚਰਚ ਚਰਚ ਚਰਚਰੀ ॥
करत करत चरच चरच चरचरी ॥

वादविवादिनः स्वतर्कं विमर्शं कुर्वन्ति, तर्कयन्ति च।

ਜੋਗ ਧਿਆਨ ਭੇਖ ਗਿਆਨ ਫਿਰਤ ਫਿਰਤ ਧਰਤ ਧਰਤ ਧਰਚਰੀ ॥੧॥ ਰਹਾਉ ॥
जोग धिआन भेख गिआन फिरत फिरत धरत धरत धरचरी ॥१॥ रहाउ ॥

योगिनः ध्याकाः च धार्मिकाध्यात्माः च भ्रमन्ति, भ्रमन्ति च, पृथिव्यां सर्वत्र अनन्तं भ्रमन्ति। ||१||विराम||

ਅਹੰ ਅਹੰ ਅਹੈ ਅਵਰ ਮੂੜ ਮੂੜ ਮੂੜ ਬਵਰਈ ॥
अहं अहं अहै अवर मूड़ मूड़ मूड़ बवरई ॥

अहङ्कारिणः, स्वार्थिनः, अभिमानिनः, मूर्खाः, मूर्खाः, मूर्खाः, उन्मत्ताः च सन्ति।

ਜਤਿ ਜਾਤ ਜਾਤ ਜਾਤ ਸਦਾ ਸਦਾ ਸਦਾ ਸਦਾ ਕਾਲ ਹਈ ॥੧॥
जति जात जात जात सदा सदा सदा सदा काल हई ॥१॥

यत्र गच्छन्ति भ्रमन्ति तत्र मृत्युस्तैः सह सदा नित्यं नित्यं नित्यं नित्यं। ||१||

ਮਾਨੁ ਮਾਨੁ ਮਾਨੁ ਤਿਆਗਿ ਮਿਰਤੁ ਮਿਰਤੁ ਨਿਕਟਿ ਨਿਕਟਿ ਸਦਾ ਹਈ ॥
मानु मानु मानु तिआगि मिरतु मिरतु निकटि निकटि सदा हई ॥

अभिमानं हठं च स्वाभिमानं च त्यजतु; मृत्युः, आम्, मृत्युः, सर्वदा समीपस्थः, समीपस्थः च भवति।

ਹਰਿ ਹਰੇ ਹਰੇ ਭਾਜੁ ਕਹਤੁ ਨਾਨਕੁ ਸੁਨਹੁ ਰੇ ਮੂੜ ਬਿਨੁ ਭਜਨ ਭਜਨ ਭਜਨ ਅਹਿਲਾ ਜਨਮੁ ਗਈ ॥੨॥੫॥੫੦॥੧੨॥੬੨॥
हरि हरे हरे भाजु कहतु नानकु सुनहु रे मूड़ बिनु भजन भजन भजन अहिला जनमु गई ॥२॥५॥५०॥१२॥६२॥

स्पन्दनं ध्याय भगवन्तं हर हरय हरयम् | नानकं वदति, शृणु मूर्ख: स्पन्दनं विना, ध्यात्वा च, तस्मिन् निवसन्, तव जीवनं व्यर्थं व्यर्थं भवति। ||२||५||५०||१२||६२||

ਕਾਨੜਾ ਅਸਟਪਦੀਆ ਮਹਲਾ ੪ ਘਰੁ ੧ ॥
कानड़ा असटपदीआ महला ४ घरु १ ॥

कानरा, अष्टपधेया, चतुर्थ मेहल, प्रथम सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਪਿ ਮਨ ਰਾਮ ਨਾਮੁ ਸੁਖੁ ਪਾਵੈਗੋ ॥
जपि मन राम नामु सुखु पावैगो ॥

भगवतः नाम जप्य मनसा शान्तिं प्राप्नुहि |

ਜਿਉ ਜਿਉ ਜਪੈ ਤਿਵੈ ਸੁਖੁ ਪਾਵੈ ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਮਾਵੈਗੋ ॥੧॥ ਰਹਾਉ ॥
जिउ जिउ जपै तिवै सुखु पावै सतिगुरु सेवि समावैगो ॥१॥ रहाउ ॥

यथा यथा जपसि ध्यानं च करोषि तथा तथा शान्तिः भविष्यति; सत्यगुरुं सेवस्व, भगवता च विलीयते। ||१||विराम||

ਭਗਤ ਜਨਾਂ ਕੀ ਖਿਨੁ ਖਿਨੁ ਲੋਚਾ ਨਾਮੁ ਜਪਤ ਸੁਖੁ ਪਾਵੈਗੋ ॥
भगत जनां की खिनु खिनु लोचा नामु जपत सुखु पावैगो ॥

प्रत्येकं क्षणं विनयशीलाः भक्ताः तं स्पृहयन्ति; नाम जपन्तः शान्तिं प्राप्नुवन्ति।

ਅਨ ਰਸ ਸਾਦ ਗਏ ਸਭ ਨੀਕਰਿ ਬਿਨੁ ਨਾਵੈ ਕਿਛੁ ਨ ਸੁਖਾਵੈਗੋ ॥੧॥
अन रस साद गए सभ नीकरि बिनु नावै किछु न सुखावैगो ॥१॥

अन्यभोगानां रसः सर्वथा निर्मूलितः भवति; न किमपि तेषां प्रीतिः भवति, नाम विहाय। ||१||

ਗੁਰਮਤਿ ਹਰਿ ਹਰਿ ਮੀਠਾ ਲਾਗਾ ਗੁਰੁ ਮੀਠੇ ਬਚਨ ਕਢਾਵੈਗੋ ॥
गुरमति हरि हरि मीठा लागा गुरु मीठे बचन कढावैगो ॥

गुरुशिक्षां अनुसृत्य भगवान् तेभ्यः मधुरः इव दृश्यते; गुरुः तान् मधुरवचनं वक्तुं प्रेरयति।

ਸਤਿਗੁਰ ਬਾਣੀ ਪੁਰਖੁ ਪੁਰਖੋਤਮ ਬਾਣੀ ਸਿਉ ਚਿਤੁ ਲਾਵੈਗੋ ॥੨॥
सतिगुर बाणी पुरखु पुरखोतम बाणी सिउ चितु लावैगो ॥२॥

सच्चिद्गुरुबनिवचनद्वारा आदिमेश्वरेश्वरः प्रकटितः भवति; अतः तस्य बाणीयां स्वस्य चेतनां केन्द्रीकुरुत। ||२||

ਗੁਰਬਾਣੀ ਸੁਨਤ ਮੇਰਾ ਮਨੁ ਦ੍ਰਵਿਆ ਮਨੁ ਭੀਨਾ ਨਿਜ ਘਰਿ ਆਵੈਗੋ ॥
गुरबाणी सुनत मेरा मनु द्रविआ मनु भीना निज घरि आवैगो ॥

गुरुबाणीवचनं श्रुत्वा मम मनः तेन मृदुकृतं संतृप्तं च; मम मनः अन्तः गभीरं स्वगृहं प्रत्यागतम्।

ਤਹ ਅਨਹਤ ਧੁਨੀ ਬਾਜਹਿ ਨਿਤ ਬਾਜੇ ਨੀਝਰ ਧਾਰ ਚੁਆਵੈਗੋ ॥੩॥
तह अनहत धुनी बाजहि नित बाजे नीझर धार चुआवैगो ॥३॥

अप्रहृतः रागः तत्र निरन्तरं प्रतिध्वनितुं प्रतिध्वनितुं च गच्छति; अमृतधारा निरन्तरं अधः स्रवति। ||३||

ਰਾਮ ਨਾਮੁ ਇਕੁ ਤਿਲ ਤਿਲ ਗਾਵੈ ਮਨੁ ਗੁਰਮਤਿ ਨਾਮਿ ਸਮਾਵੈਗੋ ॥
राम नामु इकु तिल तिल गावै मनु गुरमति नामि समावैगो ॥

एकेश्वरस्य नाम एकैकं क्षणं गायन्, गुरुशिक्षां अनुसृत्य च मनः नाम लीनः भवति।

ਨਾਮੁ ਸੁਣੈ ਨਾਮੋ ਮਨਿ ਭਾਵੈ ਨਾਮੇ ਹੀ ਤ੍ਰਿਪਤਾਵੈਗੋ ॥੪॥
नामु सुणै नामो मनि भावै नामे ही त्रिपतावैगो ॥४॥

नाम श्रुत्वा मनः प्रसन्नं भवति, नामेन च तृप्तं भवति। ||४||

ਕਨਿਕ ਕਨਿਕ ਪਹਿਰੇ ਬਹੁ ਕੰਗਨਾ ਕਾਪਰੁ ਭਾਂਤਿ ਬਨਾਵੈਗੋ ॥
कनिक कनिक पहिरे बहु कंगना कापरु भांति बनावैगो ॥

जनाः बहु कङ्कणं धारयन्ति, सुवर्णेन स्फुरन्ति; ते सर्वविधं सुन्दरं वस्त्रं धारयन्ति।

ਨਾਮ ਬਿਨਾ ਸਭਿ ਫੀਕ ਫਿਕਾਨੇ ਜਨਮਿ ਮਰੈ ਫਿਰਿ ਆਵੈਗੋ ॥੫॥
नाम बिना सभि फीक फिकाने जनमि मरै फिरि आवैगो ॥५॥

नाम विना तु ते सर्वे मृदुः अस्वादयुक्ताः च सन्ति। जायन्ते, केवलं पुनः मृत्यवे, पुनर्जन्मचक्रे। ||५||

ਮਾਇਆ ਪਟਲ ਪਟਲ ਹੈ ਭਾਰੀ ਘਰੁ ਘੂਮਨਿ ਘੇਰਿ ਘੁਲਾਵੈਗੋ ॥
माइआ पटल पटल है भारी घरु घूमनि घेरि घुलावैगो ॥

मायायाः आवरणः स्थूलः गुरुः आवरणः, भ्रामरी यः गृहं नाशयति।

ਪਾਪ ਬਿਕਾਰ ਮਨੂਰ ਸਭਿ ਭਾਰੇ ਬਿਖੁ ਦੁਤਰੁ ਤਰਿਓ ਨ ਜਾਵੈਗੋ ॥੬॥
पाप बिकार मनूर सभि भारे बिखु दुतरु तरिओ न जावैगो ॥६॥

पापं भ्रष्टं दुष्टं च सर्वथा गुरुं भवति, जङ्गमयुक्तं स्लैग इव। ते त्वां विषं द्रोहं च लोकाब्धिं न लङ्घयिष्यन्ति। ||६||

ਭਉ ਬੈਰਾਗੁ ਭਇਆ ਹੈ ਬੋਹਿਥੁ ਗੁਰੁ ਖੇਵਟੁ ਸਬਦਿ ਤਰਾਵੈਗੋ ॥
भउ बैरागु भइआ है बोहिथु गुरु खेवटु सबदि तरावैगो ॥

ईश्वरभयं तटस्थवैराग्यं च नौका भवतु; गुरुः नौकायानः, यः अस्मान् शब्दवचने पारं वहति।

ਰਾਮ ਨਾਮੁ ਹਰਿ ਭੇਟੀਐ ਹਰਿ ਰਾਮੈ ਨਾਮਿ ਸਮਾਵੈਗੋ ॥੭॥
राम नामु हरि भेटीऐ हरि रामै नामि समावैगो ॥७॥

भगवता नाम भगवता सह मिलित्वा भगवता नाम भगवते विलीन हो जाओ। ||७||

ਅਗਿਆਨਿ ਲਾਇ ਸਵਾਲਿਆ ਗੁਰ ਗਿਆਨੈ ਲਾਇ ਜਗਾਵੈਗੋ ॥
अगिआनि लाइ सवालिआ गुर गिआनै लाइ जगावैगो ॥

अज्ञानसक्ताः जनाः निद्रां गच्छन्ति; गुरु आध्यात्मिक प्रज्ञा पर आसक्त, जागरन्ति।

ਨਾਨਕ ਭਾਣੈ ਆਪਣੈ ਜਿਉ ਭਾਵੈ ਤਿਵੈ ਚਲਾਵੈਗੋ ॥੮॥੧॥
नानक भाणै आपणै जिउ भावै तिवै चलावैगो ॥८॥१॥

नानक इच्छया अस्मान् यथा इष्टं चरति। ||८||१||

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਜਪਿ ਮਨ ਹਰਿ ਹਰਿ ਨਾਮੁ ਤਰਾਵੈਗੋ ॥
जपि मन हरि हरि नामु तरावैगो ॥

हर हर हर इति नाम जपे मनसि पारं वह्यताम्।

ਜੋ ਜੋ ਜਪੈ ਸੋਈ ਗਤਿ ਪਾਵੈ ਜਿਉ ਧ੍ਰੂ ਪ੍ਰਹਿਲਾਦੁ ਸਮਾਵੈਗੋ ॥੧॥ ਰਹਾਉ ॥
जो जो जपै सोई गति पावै जिउ ध्रू प्रहिलादु समावैगो ॥१॥ रहाउ ॥

यो जपति ध्यायति च मुक्तो भवति । ध्रूप्रह्लाद इव भगवति विलीनाः भवन्ति। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430