श्री गुरु ग्रन्थ साहिबः

पुटः - 931


ਓਹੁ ਬਿਧਾਤਾ ਮਨੁ ਤਨੁ ਦੇਇ ॥
ओहु बिधाता मनु तनु देइ ॥

सः दैवस्य शिल्पकारः अस्ति; सः अस्मान् मनसा शरीरेण च आशीर्वादं ददाति।

ਓਹੁ ਬਿਧਾਤਾ ਮਨਿ ਮੁਖਿ ਸੋਇ ॥
ओहु बिधाता मनि मुखि सोइ ॥

सः दैवस्य वास्तुकारः मम मनसि मुखे च अस्ति।

ਪ੍ਰਭੁ ਜਗਜੀਵਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
प्रभु जगजीवनु अवरु न कोइ ॥

ईश्वरः जगतः जीवनम् अस्ति; अन्यः सर्वथा नास्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਪਤਿ ਹੋਇ ॥੯॥
नानक नामि रते पति होइ ॥९॥

नानके नाम भगवतः नाम ओतप्रोत, एकः सम्मानितः भवति। ||९||

ਰਾਜਨ ਰਾਮ ਰਵੈ ਹਿਤਕਾਰਿ ॥
राजन राम रवै हितकारि ॥

सार्वभौमराजस्य नाम यो प्रीत्या जपेत् ।

ਰਣ ਮਹਿ ਲੂਝੈ ਮਨੂਆ ਮਾਰਿ ॥
रण महि लूझै मनूआ मारि ॥

युद्धं कृत्वा स्वस्य मनः जयति;

ਰਾਤਿ ਦਿਨੰਤਿ ਰਹੈ ਰੰਗਿ ਰਾਤਾ ॥
राति दिनंति रहै रंगि राता ॥

दिवारात्रौ भगवतः प्रेम्णा ओतप्रोतः तिष्ठति।

ਤੀਨਿ ਭਵਨ ਜੁਗ ਚਾਰੇ ਜਾਤਾ ॥
तीनि भवन जुग चारे जाता ॥

त्रैलोक्येषु चतुर्षु युगेषु च प्रसिद्धः ।

ਜਿਨਿ ਜਾਤਾ ਸੋ ਤਿਸ ਹੀ ਜੇਹਾ ॥
जिनि जाता सो तिस ही जेहा ॥

भगवन्तं वेद, तस्य सदृशो भवति।

ਅਤਿ ਨਿਰਮਾਇਲੁ ਸੀਝਸਿ ਦੇਹਾ ॥
अति निरमाइलु सीझसि देहा ॥

सः सर्वथा अमलः भवति, तस्य शरीरं पवित्रं भवति।

ਰਹਸੀ ਰਾਮੁ ਰਿਦੈ ਇਕ ਭਾਇ ॥
रहसी रामु रिदै इक भाइ ॥

तस्य हृदयं प्रसन्नं, एकेश्वरप्रेमेण।

ਅੰਤਰਿ ਸਬਦੁ ਸਾਚਿ ਲਿਵ ਲਾਇ ॥੧੦॥
अंतरि सबदु साचि लिव लाइ ॥१०॥

सः प्रेम्णा शबादस्य सत्यवचने अन्तः गभीरं ध्यानं केन्द्रीक्रियते। ||१०||

ਰੋਸੁ ਨ ਕੀਜੈ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ਰਹਣੁ ਨਹੀ ਸੰਸਾਰੇ ॥
रोसु न कीजै अंम्रितु पीजै रहणु नही संसारे ॥

मा क्रुद्धः - अम्ब्रोसियल-अमृते पिबतु; त्वं संसारे न तिष्ठसि।

ਰਾਜੇ ਰਾਇ ਰੰਕ ਨਹੀ ਰਹਣਾ ਆਇ ਜਾਇ ਜੁਗ ਚਾਰੇ ॥
राजे राइ रंक नही रहणा आइ जाइ जुग चारे ॥

शासकाः राजानः दरिद्राः च न तिष्ठन्ति; आगच्छन्ति गच्छन्ति च, चतुर्युगेषु।

ਰਹਣ ਕਹਣ ਤੇ ਰਹੈ ਨ ਕੋਈ ਕਿਸੁ ਪਹਿ ਕਰਉ ਬਿਨੰਤੀ ॥
रहण कहण ते रहै न कोई किसु पहि करउ बिनंती ॥

सर्वे वदन्ति यत् ते तिष्ठन्ति, परन्तु तेषु कश्चन अपि न तिष्ठति; अहं कस्मै प्रार्थनां करोमि?

ਏਕੁ ਸਬਦੁ ਰਾਮ ਨਾਮ ਨਿਰੋਧਰੁ ਗੁਰੁ ਦੇਵੈ ਪਤਿ ਮਤੀ ॥੧੧॥
एकु सबदु राम नाम निरोधरु गुरु देवै पति मती ॥११॥

एकः शबदः भगवतः नाम, त्वां कदापि न विफलं करिष्यति; गुरुः मानं अवगमनं च ददाति। ||११||

ਲਾਜ ਮਰੰਤੀ ਮਰਿ ਗਈ ਘੂਘਟੁ ਖੋਲਿ ਚਲੀ ॥
लाज मरंती मरि गई घूघटु खोलि चली ॥

मम लज्जा, संकोचः च मृतः गतः, अहं च अनावरणं मुखं गच्छामि।

ਸਾਸੁ ਦਿਵਾਨੀ ਬਾਵਰੀ ਸਿਰ ਤੇ ਸੰਕ ਟਲੀ ॥
सासु दिवानी बावरी सिर ते संक टली ॥

मम उन्मत्तस्य उन्मत्तस्य श्वश्रूतः भ्रमः संशयः च मम शिरः उपरितः दूरीकृतः अस्ति।

ਪ੍ਰੇਮਿ ਬੁਲਾਈ ਰਲੀ ਸਿਉ ਮਨ ਮਹਿ ਸਬਦੁ ਅਨੰਦੁ ॥
प्रेमि बुलाई रली सिउ मन महि सबदु अनंदु ॥

मम प्रियया मां हर्षैः लाडैः आहूतवान्; मम मनः शाबादनन्देन पूरितम् अस्ति।

ਲਾਲਿ ਰਤੀ ਲਾਲੀ ਭਈ ਗੁਰਮੁਖਿ ਭਈ ਨਿਚਿੰਦੁ ॥੧੨॥
लालि रती लाली भई गुरमुखि भई निचिंदु ॥१२॥

प्रियप्रेमसंयुक्तोऽहं गुरमुखः, निश्चिन्तः च अभवम्। ||१२||

ਲਾਹਾ ਨਾਮੁ ਰਤਨੁ ਜਪਿ ਸਾਰੁ ॥
लाहा नामु रतनु जपि सारु ॥

नामरत्नं जप, भगवतः लाभं अर्जय।

ਲਬੁ ਲੋਭੁ ਬੁਰਾ ਅਹੰਕਾਰੁ ॥
लबु लोभु बुरा अहंकारु ॥

लोभः लोभः दुष्टः अहङ्कारः च;

ਲਾੜੀ ਚਾੜੀ ਲਾਇਤਬਾਰੁ ॥
लाड़ी चाड़ी लाइतबारु ॥

निन्दा, inuendo, गपशपं च;

ਮਨਮੁਖੁ ਅੰਧਾ ਮੁਗਧੁ ਗਵਾਰੁ ॥
मनमुखु अंधा मुगधु गवारु ॥

स्वेच्छा मनमुखः अन्धः मूर्खः अज्ञानी च।

ਲਾਹੇ ਕਾਰਣਿ ਆਇਆ ਜਗਿ ॥
लाहे कारणि आइआ जगि ॥

भगवतः लाभार्जनार्थं मर्त्यः संसारे आगच्छति।

ਹੋਇ ਮਜੂਰੁ ਗਇਆ ਠਗਾਇ ਠਗਿ ॥
होइ मजूरु गइआ ठगाइ ठगि ॥

स तु केवलं दासश्रमिकः भवति, लुटेरेण माया च लुण्ठितः भवति।

ਲਾਹਾ ਨਾਮੁ ਪੂੰਜੀ ਵੇਸਾਹੁ ॥
लाहा नामु पूंजी वेसाहु ॥

श्रद्धाराजधानीयुक्तं नाम लाभं योऽर्जयति ।

ਨਾਨਕ ਸਚੀ ਪਤਿ ਸਚਾ ਪਾਤਿਸਾਹੁ ॥੧੩॥
नानक सची पति सचा पातिसाहु ॥१३॥

सत्यं परमराजेन सत्कृतो नानक । ||१३||

ਆਇ ਵਿਗੂਤਾ ਜਗੁ ਜਮ ਪੰਥੁ ॥
आइ विगूता जगु जम पंथु ॥

मृत्युमार्गे जगत् नष्टम् अस्ति।

ਆਈ ਨ ਮੇਟਣ ਕੋ ਸਮਰਥੁ ॥
आई न मेटण को समरथु ॥

माया प्रभावं मेटयितुं कस्यचित् शक्तिः नास्ति।

ਆਥਿ ਸੈਲ ਨੀਚ ਘਰਿ ਹੋਇ ॥
आथि सैल नीच घरि होइ ॥

यदि धनं नीचतमस्य विदूषकस्य गृहं गच्छति ।

ਆਥਿ ਦੇਖਿ ਨਿਵੈ ਜਿਸੁ ਦੋਇ ॥
आथि देखि निवै जिसु दोइ ॥

तत् धनं दृष्ट्वा सर्वे तस्मै श्रद्धांजलिम् अयच्छन्ति।

ਆਥਿ ਹੋਇ ਤਾ ਮੁਗਧੁ ਸਿਆਨਾ ॥
आथि होइ ता मुगधु सिआना ॥

मूर्खोऽपि चतुरः इति चिन्त्यते, यदि सः धनिकः अस्ति।

ਭਗਤਿ ਬਿਹੂਨਾ ਜਗੁ ਬਉਰਾਨਾ ॥
भगति बिहूना जगु बउराना ॥

भक्तिपूजां विना जगत् उन्मत्तम्।

ਸਭ ਮਹਿ ਵਰਤੈ ਏਕੋ ਸੋਇ ॥
सभ महि वरतै एको सोइ ॥

एकः प्रभुः सर्वेषु समाहितः अस्ति।

ਜਿਸ ਨੋ ਕਿਰਪਾ ਕਰੇ ਤਿਸੁ ਪਰਗਟੁ ਹੋਇ ॥੧੪॥
जिस नो किरपा करे तिसु परगटु होइ ॥१४॥

सः आत्मानं प्रकाशयति, येषां कृते सः स्वप्रसादेन आशीर्वादं ददाति। ||१४||

ਜੁਗਿ ਜੁਗਿ ਥਾਪਿ ਸਦਾ ਨਿਰਵੈਰੁ ॥
जुगि जुगि थापि सदा निरवैरु ॥

युगेषु भगवान् नित्यं प्रतिष्ठितः भवति; तस्य प्रतिशोधः नास्ति।

ਜਨਮਿ ਮਰਣਿ ਨਹੀ ਧੰਧਾ ਧੈਰੁ ॥
जनमि मरणि नही धंधा धैरु ॥

सः जन्ममरणयोः अधीनः नास्ति; सः लौकिककार्येषु न उलझति।

ਜੋ ਦੀਸੈ ਸੋ ਆਪੇ ਆਪਿ ॥
जो दीसै सो आपे आपि ॥

यददृश्यते, तदेव भगवान् एव।

ਆਪਿ ਉਪਾਇ ਆਪੇ ਘਟ ਥਾਪਿ ॥
आपि उपाइ आपे घट थापि ॥

आत्मानं सृजन् हृदये प्रतिष्ठापयति।

ਆਪਿ ਅਗੋਚਰੁ ਧੰਧੈ ਲੋਈ ॥
आपि अगोचरु धंधै लोई ॥

सः एव अगाह्यः अस्ति; सः जनान् तेषां कार्येषु सम्बध्दयति।

ਜੋਗ ਜੁਗਤਿ ਜਗਜੀਵਨੁ ਸੋਈ ॥
जोग जुगति जगजीवनु सोई ॥

सः योगमार्गः जगतः जीवनम् अस्ति।

ਕਰਿ ਆਚਾਰੁ ਸਚੁ ਸੁਖੁ ਹੋਈ ॥
करि आचारु सचु सुखु होई ॥

धार्मिकजीवनशैलीं जीवन् सत्यशान्तिः लभ्यते।

ਨਾਮ ਵਿਹੂਣਾ ਮੁਕਤਿ ਕਿਵ ਹੋਈ ॥੧੫॥
नाम विहूणा मुकति किव होई ॥१५॥

नाम विना भगवतः नाम विना कथं कोऽपि मुक्तिं लभेत्। ||१५||

ਵਿਣੁ ਨਾਵੈ ਵੇਰੋਧੁ ਸਰੀਰ ॥
विणु नावै वेरोधु सरीर ॥

नाम विना स्वशरीरमपि शत्रुः ।

ਕਿਉ ਨ ਮਿਲਹਿ ਕਾਟਹਿ ਮਨ ਪੀਰ ॥
किउ न मिलहि काटहि मन पीर ॥

भगवन्तं किमर्थं न मिलित्वा मनसः पीडां हरति।

ਵਾਟ ਵਟਾਊ ਆਵੈ ਜਾਇ ॥
वाट वटाऊ आवै जाइ ॥

पथिकः राजमार्गेण आगच्छति गच्छति च।

ਕਿਆ ਲੇ ਆਇਆ ਕਿਆ ਪਲੈ ਪਾਇ ॥
किआ ले आइआ किआ पलै पाइ ॥

आगत्य किम् आनयत्, गमने किं हरेत् ।

ਵਿਣੁ ਨਾਵੈ ਤੋਟਾ ਸਭ ਥਾਇ ॥
विणु नावै तोटा सभ थाइ ॥

नाम विना सर्वत्र हानिः भवति ।

ਲਾਹਾ ਮਿਲੈ ਜਾ ਦੇਇ ਬੁਝਾਇ ॥
लाहा मिलै जा देइ बुझाइ ॥

लाभः अर्जितः भवति, यदा भगवता अवगमनं ददाति।

ਵਣਜੁ ਵਾਪਾਰੁ ਵਣਜੈ ਵਾਪਾਰੀ ॥
वणजु वापारु वणजै वापारी ॥

व्यापारे व्यापारे च वणिक् व्यापारं करोति ।

ਵਿਣੁ ਨਾਵੈ ਕੈਸੀ ਪਤਿ ਸਾਰੀ ॥੧੬॥
विणु नावै कैसी पति सारी ॥१६॥

नाम विना कथं गौरवं कुलीनतां च लभ्यते । ||१६||

ਗੁਣ ਵੀਚਾਰੇ ਗਿਆਨੀ ਸੋਇ ॥
गुण वीचारे गिआनी सोइ ॥

भगवतः गुणचिन्तनं यः करोति सः आध्यात्मिकः ज्ञानी भवति।

ਗੁਣ ਮਹਿ ਗਿਆਨੁ ਪਰਾਪਤਿ ਹੋਇ ॥
गुण महि गिआनु परापति होइ ॥

तस्य गुणैः आध्यात्मिकं प्रज्ञां प्राप्नोति ।

ਗੁਣਦਾਤਾ ਵਿਰਲਾ ਸੰਸਾਰਿ ॥
गुणदाता विरला संसारि ॥

कथं दुर्लभं लोके, गुणदाता।

ਸਾਚੀ ਕਰਣੀ ਗੁਰ ਵੀਚਾਰਿ ॥
साची करणी गुर वीचारि ॥

सत्यं जीवनपद्धतिः गुरुचिन्तनद्वारा आगच्छति।

ਅਗਮ ਅਗੋਚਰੁ ਕੀਮਤਿ ਨਹੀ ਪਾਇ ॥
अगम अगोचरु कीमति नही पाइ ॥

भगवान् दुर्गमः अगाह्यः च अस्ति। तस्य मूल्यं अनुमानितुं न शक्यते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430