सः दैवस्य शिल्पकारः अस्ति; सः अस्मान् मनसा शरीरेण च आशीर्वादं ददाति।
सः दैवस्य वास्तुकारः मम मनसि मुखे च अस्ति।
ईश्वरः जगतः जीवनम् अस्ति; अन्यः सर्वथा नास्ति।
नानके नाम भगवतः नाम ओतप्रोत, एकः सम्मानितः भवति। ||९||
सार्वभौमराजस्य नाम यो प्रीत्या जपेत् ।
युद्धं कृत्वा स्वस्य मनः जयति;
दिवारात्रौ भगवतः प्रेम्णा ओतप्रोतः तिष्ठति।
त्रैलोक्येषु चतुर्षु युगेषु च प्रसिद्धः ।
भगवन्तं वेद, तस्य सदृशो भवति।
सः सर्वथा अमलः भवति, तस्य शरीरं पवित्रं भवति।
तस्य हृदयं प्रसन्नं, एकेश्वरप्रेमेण।
सः प्रेम्णा शबादस्य सत्यवचने अन्तः गभीरं ध्यानं केन्द्रीक्रियते। ||१०||
मा क्रुद्धः - अम्ब्रोसियल-अमृते पिबतु; त्वं संसारे न तिष्ठसि।
शासकाः राजानः दरिद्राः च न तिष्ठन्ति; आगच्छन्ति गच्छन्ति च, चतुर्युगेषु।
सर्वे वदन्ति यत् ते तिष्ठन्ति, परन्तु तेषु कश्चन अपि न तिष्ठति; अहं कस्मै प्रार्थनां करोमि?
एकः शबदः भगवतः नाम, त्वां कदापि न विफलं करिष्यति; गुरुः मानं अवगमनं च ददाति। ||११||
मम लज्जा, संकोचः च मृतः गतः, अहं च अनावरणं मुखं गच्छामि।
मम उन्मत्तस्य उन्मत्तस्य श्वश्रूतः भ्रमः संशयः च मम शिरः उपरितः दूरीकृतः अस्ति।
मम प्रियया मां हर्षैः लाडैः आहूतवान्; मम मनः शाबादनन्देन पूरितम् अस्ति।
प्रियप्रेमसंयुक्तोऽहं गुरमुखः, निश्चिन्तः च अभवम्। ||१२||
नामरत्नं जप, भगवतः लाभं अर्जय।
लोभः लोभः दुष्टः अहङ्कारः च;
निन्दा, inuendo, गपशपं च;
स्वेच्छा मनमुखः अन्धः मूर्खः अज्ञानी च।
भगवतः लाभार्जनार्थं मर्त्यः संसारे आगच्छति।
स तु केवलं दासश्रमिकः भवति, लुटेरेण माया च लुण्ठितः भवति।
श्रद्धाराजधानीयुक्तं नाम लाभं योऽर्जयति ।
सत्यं परमराजेन सत्कृतो नानक । ||१३||
मृत्युमार्गे जगत् नष्टम् अस्ति।
माया प्रभावं मेटयितुं कस्यचित् शक्तिः नास्ति।
यदि धनं नीचतमस्य विदूषकस्य गृहं गच्छति ।
तत् धनं दृष्ट्वा सर्वे तस्मै श्रद्धांजलिम् अयच्छन्ति।
मूर्खोऽपि चतुरः इति चिन्त्यते, यदि सः धनिकः अस्ति।
भक्तिपूजां विना जगत् उन्मत्तम्।
एकः प्रभुः सर्वेषु समाहितः अस्ति।
सः आत्मानं प्रकाशयति, येषां कृते सः स्वप्रसादेन आशीर्वादं ददाति। ||१४||
युगेषु भगवान् नित्यं प्रतिष्ठितः भवति; तस्य प्रतिशोधः नास्ति।
सः जन्ममरणयोः अधीनः नास्ति; सः लौकिककार्येषु न उलझति।
यददृश्यते, तदेव भगवान् एव।
आत्मानं सृजन् हृदये प्रतिष्ठापयति।
सः एव अगाह्यः अस्ति; सः जनान् तेषां कार्येषु सम्बध्दयति।
सः योगमार्गः जगतः जीवनम् अस्ति।
धार्मिकजीवनशैलीं जीवन् सत्यशान्तिः लभ्यते।
नाम विना भगवतः नाम विना कथं कोऽपि मुक्तिं लभेत्। ||१५||
नाम विना स्वशरीरमपि शत्रुः ।
भगवन्तं किमर्थं न मिलित्वा मनसः पीडां हरति।
पथिकः राजमार्गेण आगच्छति गच्छति च।
आगत्य किम् आनयत्, गमने किं हरेत् ।
नाम विना सर्वत्र हानिः भवति ।
लाभः अर्जितः भवति, यदा भगवता अवगमनं ददाति।
व्यापारे व्यापारे च वणिक् व्यापारं करोति ।
नाम विना कथं गौरवं कुलीनतां च लभ्यते । ||१६||
भगवतः गुणचिन्तनं यः करोति सः आध्यात्मिकः ज्ञानी भवति।
तस्य गुणैः आध्यात्मिकं प्रज्ञां प्राप्नोति ।
कथं दुर्लभं लोके, गुणदाता।
सत्यं जीवनपद्धतिः गुरुचिन्तनद्वारा आगच्छति।
भगवान् दुर्गमः अगाह्यः च अस्ति। तस्य मूल्यं अनुमानितुं न शक्यते।