कल्याण, पंचम मेहल : १.
हे मम प्रियस्य अद्भुतमहिमा!
तस्य अद्भुतप्रेमेण मम मनः सदा कायाकल्पं भवति। ||१||विराम||
ब्रह्मा शिवः सिद्धाः मौनर्षयः इन्द्रश्च तस्य स्तुतिदानं भक्तिं च याचन्ते। ||१||
योगिनः, आध्यात्मिकगुरुः, ध्यातारः, सहस्रशिरः च नागः सर्वे ईश्वरस्य तरङ्गं ध्यायन्ति।
नानकः वदति, अहं सन्तानां कृते यज्ञः अस्मि, ये ईश्वरस्य शाश्वतसहचराः सन्ति। ||२||३||
कल्याण, पंचम मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
त्वयि विश्वासः भगवन् गौरवं जनयति।
नेत्रेण द्रष्टुं, श्रोत्रेण च श्रोतुं - मम सत्तायाः प्रत्येकं अङ्गं तन्तुं च, मम प्राणश्वासः च आनन्दे अस्ति। ||१||विराम||
इतस्ततः दशदिशेषु च त्वं व्याप्ते पर्वते तृणखण्डे च। ||१||
यत्र यत्र पश्यामि तत्र पश्यामि भगवन्तं परमेश्वरं आदिभूतम्।
पवित्रसङ्गे साधसंगते संशयः भयं च निवर्तते। नानकः ईश्वरस्य प्रज्ञां वदति। ||२||१||४||
कल्याण, पंचम मेहल : १.
ईश्वरस्य महिमा नादस्य, आनन्दस्य आकाशसङ्गीतस्य, वेदस्य च प्रज्ञायाः ध्वनि-प्रवाहः अस्ति।
वदन्तः शृण्वन्तः च मौनऋषयः विनयशीलाः सत्त्वाः मिलित्वा, सन्तक्षेत्रे। ||१||विराम||
आध्यात्मिकं प्रज्ञा, ध्यानं, श्रद्धा, दानं च तत्र सन्ति; तेषां मनः नाम रसं भगवतः नाम रसम् आस्वादयति। जप्य पापानि नश्यन्ति। ||१||
इयं योगप्रौद्योगिक्याः, आध्यात्मिकप्रज्ञा, भक्तिः, शबादस्य सहजज्ञानं, यथार्थतत्त्वस्य निश्चितज्ञानं, जपं, अखण्डं गहनं ध्यानं च।
माध्यमेन च नानक ज्योतिविलीय त्वं पुनः कदापि दुःखं दण्डं च न प्राप्स्यसि। ||२||२||५||
कल्याण, पंचम मेहल : १.
किं कर्तव्यं कथं च कर्तव्यम् ।
किं मया ध्याने केन्द्रीक्रियताम्, अथवा शास्त्राणां आध्यात्मिकप्रज्ञायाः अध्ययनं कर्तव्यम्? असह्यमवस्थां कथं सहिष्यामि । ||१||विराम||
विष्णुः शिवः सिद्धाः मौनर्षयः इन्द्राः च - कस्य द्वारे अभयारण्यम् अन्वेष्टव्यम् ? ||१||
केषाञ्चन शक्तिः प्रभावः च अस्ति, केचन स्वर्गस्वर्गेण धन्याः सन्ति, परन्तु कोटिषु कोऽपि मुक्तिं प्राप्स्यति वा?
नानकः कथयति नामस्य उदात्ततत्त्वं भगवतः नाम प्राप्तम्। अहं पवित्रस्य पादौ स्पृशामि। ||२||३||६||
कल्याण, पंचम मेहल : १.
जीवनस्य प्राणेश्वरः दयालुः प्राइमलः भगवान् ईश्वरः मम मित्रम् अस्ति।
भगवान् अस्मान् पुनर्जन्मस्य गर्भात् मृत्युपाशात् च अस्मिन् कलियुगस्य कृष्णयुगे तारयति; सः अस्माकं दुःखं हरति। ||१||विराम||
नाम भगवतः नाम अन्तः निषेधयामि; अहं तव अभयारण्यम् अन्वेषयामि भगवन्।
हे दयालु भगवन् देव, त्वमेव मम एकमात्रः आश्रयः। ||१||
असहायानां, नम्रानाम्, दरिद्राणां च एकमात्रं आशा त्वमेव।
मनसः मन्त्रं तव नाम भगवन् गुरो । ||२||
त्वां विना किमपि न जानामि देव।
सर्वेषु युगेषु अहं त्वां अवगच्छामि । ||३||
भगवन् मम मनसि रात्रौ दिवा निवससि ।
विश्वेश्वरः नानकस्य एकमात्रः समर्थकः अस्ति। ||४||४||७||
कल्याण, पंचम मेहल : १.
मनसा शरीरान्तरं च भगवन्तं ध्यायामि।
सम्यक् गुरुः प्रसन्नः सन्तुष्टः च भवति; अहं शाश्वतशान्तिसुखेन धन्यः अस्मि। ||१||विराम||
सर्वे कार्याणि सफलतया निराकृतानि, जगतः भगवतः गौरवपूर्णस्तुतिं गायन्तः।
पवित्रसङ्घस्य साधसंगते सम्मिलितः अहं ईश्वरस्य उपरि निवसति, मृत्युवेदना च अपहृता भवति। ||१||
कृपां कुरु मे देव यथा अहं त्वां अहर्निशं सेवयामि ।