श्री गुरु ग्रन्थ साहिबः

पुटः - 1322


ਕਲਿਆਨ ਮਹਲਾ ੫ ॥
कलिआन महला ५ ॥

कल्याण, पंचम मेहल : १.

ਮੇਰੇ ਲਾਲਨ ਕੀ ਸੋਭਾ ॥
मेरे लालन की सोभा ॥

हे मम प्रियस्य अद्भुतमहिमा!

ਸਦ ਨਵਤਨ ਮਨ ਰੰਗੀ ਸੋਭਾ ॥੧॥ ਰਹਾਉ ॥
सद नवतन मन रंगी सोभा ॥१॥ रहाउ ॥

तस्य अद्भुतप्रेमेण मम मनः सदा कायाकल्पं भवति। ||१||विराम||

ਬ੍ਰਹਮ ਮਹੇਸ ਸਿਧ ਮੁਨਿ ਇੰਦ੍ਰਾ ਭਗਤਿ ਦਾਨੁ ਜਸੁ ਮੰਗੀ ॥੧॥
ब्रहम महेस सिध मुनि इंद्रा भगति दानु जसु मंगी ॥१॥

ब्रह्मा शिवः सिद्धाः मौनर्षयः इन्द्रश्च तस्य स्तुतिदानं भक्तिं च याचन्ते। ||१||

ਜੋਗ ਗਿਆਨ ਧਿਆਨ ਸੇਖਨਾਗੈ ਸਗਲ ਜਪਹਿ ਤਰੰਗੀ ॥
जोग गिआन धिआन सेखनागै सगल जपहि तरंगी ॥

योगिनः, आध्यात्मिकगुरुः, ध्यातारः, सहस्रशिरः च नागः सर्वे ईश्वरस्य तरङ्गं ध्यायन्ति।

ਕਹੁ ਨਾਨਕ ਸੰਤਨ ਬਲਿਹਾਰੈ ਜੋ ਪ੍ਰਭ ਕੇ ਸਦ ਸੰਗੀ ॥੨॥੩॥
कहु नानक संतन बलिहारै जो प्रभ के सद संगी ॥२॥३॥

नानकः वदति, अहं सन्तानां कृते यज्ञः अस्मि, ये ईश्वरस्य शाश्वतसहचराः सन्ति। ||२||३||

ਕਲਿਆਨ ਮਹਲਾ ੫ ਘਰੁ ੨ ॥
कलिआन महला ५ घरु २ ॥

कल्याण, पंचम मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਤੇਰੈ ਮਾਨਿ ਹਰਿ ਹਰਿ ਮਾਨਿ ॥
तेरै मानि हरि हरि मानि ॥

त्वयि विश्वासः भगवन् गौरवं जनयति।

ਨੈਨ ਬੈਨ ਸ੍ਰਵਨ ਸੁਨੀਐ ਅੰਗ ਅੰਗੇ ਸੁਖ ਪ੍ਰਾਨਿ ॥੧॥ ਰਹਾਉ ॥
नैन बैन स्रवन सुनीऐ अंग अंगे सुख प्रानि ॥१॥ रहाउ ॥

नेत्रेण द्रष्टुं, श्रोत्रेण च श्रोतुं - मम सत्तायाः प्रत्येकं अङ्गं तन्तुं च, मम प्राणश्वासः च आनन्दे अस्ति। ||१||विराम||

ਇਤ ਉਤ ਦਹ ਦਿਸਿ ਰਵਿਓ ਮੇਰ ਤਿਨਹਿ ਸਮਾਨਿ ॥੧॥
इत उत दह दिसि रविओ मेर तिनहि समानि ॥१॥

इतस्ततः दशदिशेषु च त्वं व्याप्ते पर्वते तृणखण्डे च। ||१||

ਜਤ ਕਤਾ ਤਤ ਪੇਖੀਐ ਹਰਿ ਪੁਰਖ ਪਤਿ ਪਰਧਾਨ ॥
जत कता तत पेखीऐ हरि पुरख पति परधान ॥

यत्र यत्र पश्यामि तत्र पश्यामि भगवन्तं परमेश्वरं आदिभूतम्।

ਸਾਧਸੰਗਿ ਭ੍ਰਮ ਭੈ ਮਿਟੇ ਕਥੇ ਨਾਨਕ ਬ੍ਰਹਮ ਗਿਆਨ ॥੨॥੧॥੪॥
साधसंगि भ्रम भै मिटे कथे नानक ब्रहम गिआन ॥२॥१॥४॥

पवित्रसङ्गे साधसंगते संशयः भयं च निवर्तते। नानकः ईश्वरस्य प्रज्ञां वदति। ||२||१||४||

ਕਲਿਆਨ ਮਹਲਾ ੫ ॥
कलिआन महला ५ ॥

कल्याण, पंचम मेहल : १.

ਗੁਨ ਨਾਦ ਧੁਨਿ ਅਨੰਦ ਬੇਦ ॥
गुन नाद धुनि अनंद बेद ॥

ईश्वरस्य महिमा नादस्य, आनन्दस्य आकाशसङ्गीतस्य, वेदस्य च प्रज्ञायाः ध्वनि-प्रवाहः अस्ति।

ਕਥਤ ਸੁਨਤ ਮੁਨਿ ਜਨਾ ਮਿਲਿ ਸੰਤ ਮੰਡਲੀ ॥੧॥ ਰਹਾਉ ॥
कथत सुनत मुनि जना मिलि संत मंडली ॥१॥ रहाउ ॥

वदन्तः शृण्वन्तः च मौनऋषयः विनयशीलाः सत्त्वाः मिलित्वा, सन्तक्षेत्रे। ||१||विराम||

ਗਿਆਨ ਧਿਆਨ ਮਾਨ ਦਾਨ ਮਨ ਰਸਿਕ ਰਸਨ ਨਾਮੁ ਜਪਤ ਤਹ ਪਾਪ ਖੰਡਲੀ ॥੧॥
गिआन धिआन मान दान मन रसिक रसन नामु जपत तह पाप खंडली ॥१॥

आध्यात्मिकं प्रज्ञा, ध्यानं, श्रद्धा, दानं च तत्र सन्ति; तेषां मनः नाम रसं भगवतः नाम रसम् आस्वादयति। जप्य पापानि नश्यन्ति। ||१||

ਜੋਗ ਜੁਗਤਿ ਗਿਆਨ ਭੁਗਤਿ ਸੁਰਤਿ ਸਬਦ ਤਤ ਬੇਤੇ ਜਪੁ ਤਪੁ ਅਖੰਡਲੀ ॥
जोग जुगति गिआन भुगति सुरति सबद तत बेते जपु तपु अखंडली ॥

इयं योगप्रौद्योगिक्याः, आध्यात्मिकप्रज्ञा, भक्तिः, शबादस्य सहजज्ञानं, यथार्थतत्त्वस्य निश्चितज्ञानं, जपं, अखण्डं गहनं ध्यानं च।

ਓਤਿ ਪੋਤਿ ਮਿਲਿ ਜੋਤਿ ਨਾਨਕ ਕਛੂ ਦੁਖੁ ਨ ਡੰਡਲੀ ॥੨॥੨॥੫॥
ओति पोति मिलि जोति नानक कछू दुखु न डंडली ॥२॥२॥५॥

माध्यमेन च नानक ज्योतिविलीय त्वं पुनः कदापि दुःखं दण्डं च न प्राप्स्यसि। ||२||२||५||

ਕਲਿਆਨੁ ਮਹਲਾ ੫ ॥
कलिआनु महला ५ ॥

कल्याण, पंचम मेहल : १.

ਕਉਨੁ ਬਿਧਿ ਤਾ ਕੀ ਕਹਾ ਕਰਉ ॥
कउनु बिधि ता की कहा करउ ॥

किं कर्तव्यं कथं च कर्तव्यम् ।

ਧਰਤ ਧਿਆਨੁ ਗਿਆਨੁ ਸਸਤ੍ਰਗਿਆ ਅਜਰ ਪਦੁ ਕੈਸੇ ਜਰਉ ॥੧॥ ਰਹਾਉ ॥
धरत धिआनु गिआनु ससत्रगिआ अजर पदु कैसे जरउ ॥१॥ रहाउ ॥

किं मया ध्याने केन्द्रीक्रियताम्, अथवा शास्त्राणां आध्यात्मिकप्रज्ञायाः अध्ययनं कर्तव्यम्? असह्यमवस्थां कथं सहिष्यामि । ||१||विराम||

ਬਿਸਨ ਮਹੇਸ ਸਿਧ ਮੁਨਿ ਇੰਦ੍ਰਾ ਕੈ ਦਰਿ ਸਰਨਿ ਪਰਉ ॥੧॥
बिसन महेस सिध मुनि इंद्रा कै दरि सरनि परउ ॥१॥

विष्णुः शिवः सिद्धाः मौनर्षयः इन्द्राः च - कस्य द्वारे अभयारण्यम् अन्वेष्टव्यम् ? ||१||

ਕਾਹੂ ਪਹਿ ਰਾਜੁ ਕਾਹੂ ਪਹਿ ਸੁਰਗਾ ਕੋਟਿ ਮਧੇ ਮੁਕਤਿ ਕਹਉ ॥
काहू पहि राजु काहू पहि सुरगा कोटि मधे मुकति कहउ ॥

केषाञ्चन शक्तिः प्रभावः च अस्ति, केचन स्वर्गस्वर्गेण धन्याः सन्ति, परन्तु कोटिषु कोऽपि मुक्तिं प्राप्स्यति वा?

ਕਹੁ ਨਾਨਕ ਨਾਮ ਰਸੁ ਪਾਈਐ ਸਾਧੂ ਚਰਨ ਗਹਉ ॥੨॥੩॥੬॥
कहु नानक नाम रसु पाईऐ साधू चरन गहउ ॥२॥३॥६॥

नानकः कथयति नामस्य उदात्ततत्त्वं भगवतः नाम प्राप्तम्। अहं पवित्रस्य पादौ स्पृशामि। ||२||३||६||

ਕਲਿਆਨ ਮਹਲਾ ੫ ॥
कलिआन महला ५ ॥

कल्याण, पंचम मेहल : १.

ਪ੍ਰਾਨਪਤਿ ਦਇਆਲ ਪੁਰਖ ਪ੍ਰਭ ਸਖੇ ॥
प्रानपति दइआल पुरख प्रभ सखे ॥

जीवनस्य प्राणेश्वरः दयालुः प्राइमलः भगवान् ईश्वरः मम मित्रम् अस्ति।

ਗਰਭ ਜੋਨਿ ਕਲਿ ਕਾਲ ਜਾਲ ਦੁਖ ਬਿਨਾਸਨੁ ਹਰਿ ਰਖੇ ॥੧॥ ਰਹਾਉ ॥
गरभ जोनि कलि काल जाल दुख बिनासनु हरि रखे ॥१॥ रहाउ ॥

भगवान् अस्मान् पुनर्जन्मस्य गर्भात् मृत्युपाशात् च अस्मिन् कलियुगस्य कृष्णयुगे तारयति; सः अस्माकं दुःखं हरति। ||१||विराम||

ਨਾਮ ਧਾਰੀ ਸਰਨਿ ਤੇਰੀ ॥
नाम धारी सरनि तेरी ॥

नाम भगवतः नाम अन्तः निषेधयामि; अहं तव अभयारण्यम् अन्वेषयामि भगवन्।

ਪ੍ਰਭ ਦਇਆਲ ਟੇਕ ਮੇਰੀ ॥੧॥
प्रभ दइआल टेक मेरी ॥१॥

हे दयालु भगवन् देव, त्वमेव मम एकमात्रः आश्रयः। ||१||

ਅਨਾਥ ਦੀਨ ਆਸਵੰਤ ॥
अनाथ दीन आसवंत ॥

असहायानां, नम्रानाम्, दरिद्राणां च एकमात्रं आशा त्वमेव।

ਨਾਮੁ ਸੁਆਮੀ ਮਨਹਿ ਮੰਤ ॥੨॥
नामु सुआमी मनहि मंत ॥२॥

मनसः मन्त्रं तव नाम भगवन् गुरो । ||२||

ਤੁਝ ਬਿਨਾ ਪ੍ਰਭ ਕਿਛੂ ਨ ਜਾਨੂ ॥
तुझ बिना प्रभ किछू न जानू ॥

त्वां विना किमपि न जानामि देव।

ਸਰਬ ਜੁਗ ਮਹਿ ਤੁਮ ਪਛਾਨੂ ॥੩॥
सरब जुग महि तुम पछानू ॥३॥

सर्वेषु युगेषु अहं त्वां अवगच्छामि । ||३||

ਹਰਿ ਮਨਿ ਬਸੇ ਨਿਸਿ ਬਾਸਰੋ ॥
हरि मनि बसे निसि बासरो ॥

भगवन् मम मनसि रात्रौ दिवा निवससि ।

ਗੋਬਿੰਦ ਨਾਨਕ ਆਸਰੋ ॥੪॥੪॥੭॥
गोबिंद नानक आसरो ॥४॥४॥७॥

विश्वेश्वरः नानकस्य एकमात्रः समर्थकः अस्ति। ||४||४||७||

ਕਲਿਆਨ ਮਹਲਾ ੫ ॥
कलिआन महला ५ ॥

कल्याण, पंचम मेहल : १.

ਮਨਿ ਤਨਿ ਜਾਪੀਐ ਭਗਵਾਨ ॥
मनि तनि जापीऐ भगवान ॥

मनसा शरीरान्तरं च भगवन्तं ध्यायामि।

ਗੁਰ ਪੂਰੇ ਸੁਪ੍ਰਸੰਨ ਭਏ ਸਦਾ ਸੂਖ ਕਲਿਆਨ ॥੧॥ ਰਹਾਉ ॥
गुर पूरे सुप्रसंन भए सदा सूख कलिआन ॥१॥ रहाउ ॥

सम्यक् गुरुः प्रसन्नः सन्तुष्टः च भवति; अहं शाश्वतशान्तिसुखेन धन्यः अस्मि। ||१||विराम||

ਸਰਬ ਕਾਰਜ ਸਿਧਿ ਭਏ ਗਾਇ ਗੁਨ ਗੁਪਾਲ ॥
सरब कारज सिधि भए गाइ गुन गुपाल ॥

सर्वे कार्याणि सफलतया निराकृतानि, जगतः भगवतः गौरवपूर्णस्तुतिं गायन्तः।

ਮਿਲਿ ਸਾਧਸੰਗਤਿ ਪ੍ਰਭੂ ਸਿਮਰੇ ਨਾਠਿਆ ਦੁਖ ਕਾਲ ॥੧॥
मिलि साधसंगति प्रभू सिमरे नाठिआ दुख काल ॥१॥

पवित्रसङ्घस्य साधसंगते सम्मिलितः अहं ईश्वरस्य उपरि निवसति, मृत्युवेदना च अपहृता भवति। ||१||

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਮੇਰਿਆ ਕਰਉ ਦਿਨੁ ਰੈਨਿ ਸੇਵ ॥
करि किरपा प्रभ मेरिआ करउ दिनु रैनि सेव ॥

कृपां कुरु मे देव यथा अहं त्वां अहर्निशं सेवयामि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430