सिद्धगुरुः मां मम प्रियं मिलितुं नेति; अहं यज्ञः, यज्ञः मम गुरुः। ||१||विराम||
मम शरीरं भ्रष्टतायाः अतिप्रवाहितम् अस्ति;
कथं मम सिद्धप्रियं मिलितुं शक्नोमि? ||२||
सतां मम प्रियं लभन्ते;
मम एते गुणाः न सन्ति। कथं तं मिलित्वा मातरि । ||३||
एतान् सर्वान् प्रयत्नान् कृत्वा अहं तावत् श्रान्तः अस्मि।
नानकं नम्रं पाहि भगवन् | ||४||१||
वडाहन्स्, चतुर्थ मेहलः : १.
मम भगवन् ईश्वरः एतावत् सुन्दरः अस्ति। अहं तस्य मूल्यं न जानामि।
त्यक्त्वा भगवन्तं देवं द्वन्द्वे संलग्नोऽस्मि । ||१||
कथं भर्त्रा सह मिलितुं शक्नोमि ? अहं जानामि मा।
भर्तारं भगवन्तं प्रीणयति सा सुखी आत्मा वधूः। सा भर्त्रा सह मिलति भगवता - सा तावत् बुद्धिमान् अस्ति। ||१||विराम||
अहं दोषैः पूरितः अस्मि; कथं पतिं भगवन्तं प्राप्नुयाम्?
ते बहूनि प्रेम्णः, अहं तु तव विचारेषु नास्मि भर्ता भगवन् । ||२||
या भर्तारं भगवन्तं भुङ्क्ते, सा सद् आत्मा वधूः।
मम एते गुणाः न सन्ति; अहं परित्यक्तवधूः किं कर्तुं शक्नोमि? ||३||
आत्मा वधूः सततं, नित्यं भर्ता भगवन्तं भुङ्क्ते।
मम सौभाग्यं नास्ति; किं सः मां कदापि स्वस्य आलिंगने निकटं धारयिष्यति? ||४||
पुण्यमसि त्वं भर्ता भगवन् अपुण्यमहम् ।
अहं व्यर्थः अस्मि; कृपया नानकं क्षमस्व नम्रम् । ||५||२||
वडाहंस, चतुर्थ मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मम मनसि एतादृशी महती आकांक्षा अस्ति; भगवतः दर्शनस्य भगवद्दर्शनं कथं प्राप्स्यामि?
अहं गत्वा मम सत्यं गुरुं पृच्छामि; गुरुपरामर्शेण मम मूढं मनः उपदिशे |
मूढं मनः गुरुशब्दवचनेन उपदिष्टं, हरं हरं भगवन्तं सदा ध्यायति।
हे नानक, मम प्रियस्य दयायाः धन्यः, भगवतः पादयोः एव चैतन्यं केन्द्रीक्रियते। ||१||
अहं भर्तुः कृते सर्वविधवस्त्रं धारयामि, येन मम सच्चा प्रभुः परमेश्वरः प्रसन्नः भविष्यति।
किन्तु मम प्रियः पतिः प्रभुः मम दिशि कटाक्षमपि न क्षिपति; कथं अहं सान्त्वयितुं शक्नोमि?
तस्य कृते अहं अलङ्कारैः अलङ्कृतः अस्मि, परन्तु मम पतिः परप्रेमेण ओतप्रोतः अस्ति।
नानक, धन्य, धन्य, धन्य सा आत्मा वधूः, या स्वस्य सत्यं, उदात्तं पतिं भगवन्तं भुङ्क्ते। ||२||
अहं गत्वा भाग्यशालिनीं सुखी आत्मा वधूम् पृच्छामि, "कथं त्वं तं - पतिं भगवन्, मम देवं प्राप्तवान्?"
सा प्रत्युवाच--"मम सच्चिदानन्देन मम दयायाः आशीर्वादः दत्तः, अहं मम तव च भेदं त्यक्तवान्" इति।
मनः, शरीरं, आत्मा च सर्वं भगवते समर्पयन्तु; एषः एव मार्गः तस्य मिलनार्थं भगिनी” इति ।
यदि तस्याः देवः अनुग्रहेण पश्यति नानक, तस्याः ज्योतिः प्रकाशे विलीयते। ||३||
यः मम भगवतः ईश्वरस्य सन्देशं मम कृते आनयति तस्मै अहं मम मनः शरीरं च समर्पयामि।
अहं प्रतिदिनं तस्य उपरि व्यजनं क्षोभयामि, तस्य सेवां करोमि, तस्य कृते जलं च वहति।
नित्यं निरन्तरं च भगवतः विनयशीलं सेवकं सेवयामि, यः मम भगवतः प्रवचनं पठति, हर, हरः।