श्री गुरु ग्रन्थ साहिबः

पुटः - 561


ਗੁਰੁ ਪੂਰਾ ਮੇਲਾਵੈ ਮੇਰਾ ਪ੍ਰੀਤਮੁ ਹਉ ਵਾਰਿ ਵਾਰਿ ਆਪਣੇ ਗੁਰੂ ਕਉ ਜਾਸਾ ॥੧॥ ਰਹਾਉ ॥
गुरु पूरा मेलावै मेरा प्रीतमु हउ वारि वारि आपणे गुरू कउ जासा ॥१॥ रहाउ ॥

सिद्धगुरुः मां मम प्रियं मिलितुं नेति; अहं यज्ञः, यज्ञः मम गुरुः। ||१||विराम||

ਮੈ ਅਵਗਣ ਭਰਪੂਰਿ ਸਰੀਰੇ ॥
मै अवगण भरपूरि सरीरे ॥

मम शरीरं भ्रष्टतायाः अतिप्रवाहितम् अस्ति;

ਹਉ ਕਿਉ ਕਰਿ ਮਿਲਾ ਅਪਣੇ ਪ੍ਰੀਤਮ ਪੂਰੇ ॥੨॥
हउ किउ करि मिला अपणे प्रीतम पूरे ॥२॥

कथं मम सिद्धप्रियं मिलितुं शक्नोमि? ||२||

ਜਿਨਿ ਗੁਣਵੰਤੀ ਮੇਰਾ ਪ੍ਰੀਤਮੁ ਪਾਇਆ ॥
जिनि गुणवंती मेरा प्रीतमु पाइआ ॥

सतां मम प्रियं लभन्ते;

ਸੇ ਮੈ ਗੁਣ ਨਾਹੀ ਹਉ ਕਿਉ ਮਿਲਾ ਮੇਰੀ ਮਾਇਆ ॥੩॥
से मै गुण नाही हउ किउ मिला मेरी माइआ ॥३॥

मम एते गुणाः न सन्ति। कथं तं मिलित्वा मातरि । ||३||

ਹਉ ਕਰਿ ਕਰਿ ਥਾਕਾ ਉਪਾਵ ਬਹੁਤੇਰੇ ॥
हउ करि करि थाका उपाव बहुतेरे ॥

एतान् सर्वान् प्रयत्नान् कृत्वा अहं तावत् श्रान्तः अस्मि।

ਨਾਨਕ ਗਰੀਬ ਰਾਖਹੁ ਹਰਿ ਮੇਰੇ ॥੪॥੧॥
नानक गरीब राखहु हरि मेरे ॥४॥१॥

नानकं नम्रं पाहि भगवन् | ||४||१||

ਵਡਹੰਸੁ ਮਹਲਾ ੪ ॥
वडहंसु महला ४ ॥

वडाहन्स्, चतुर्थ मेहलः : १.

ਮੇਰਾ ਹਰਿ ਪ੍ਰਭੁ ਸੁੰਦਰੁ ਮੈ ਸਾਰ ਨ ਜਾਣੀ ॥
मेरा हरि प्रभु सुंदरु मै सार न जाणी ॥

मम भगवन् ईश्वरः एतावत् सुन्दरः अस्ति। अहं तस्य मूल्यं न जानामि।

ਹਉ ਹਰਿ ਪ੍ਰਭ ਛੋਡਿ ਦੂਜੈ ਲੋਭਾਣੀ ॥੧॥
हउ हरि प्रभ छोडि दूजै लोभाणी ॥१॥

त्यक्त्वा भगवन्तं देवं द्वन्द्वे संलग्नोऽस्मि । ||१||

ਹਉ ਕਿਉ ਕਰਿ ਪਿਰ ਕਉ ਮਿਲਉ ਇਆਣੀ ॥
हउ किउ करि पिर कउ मिलउ इआणी ॥

कथं भर्त्रा सह मिलितुं शक्नोमि ? अहं जानामि मा।

ਜੋ ਪਿਰ ਭਾਵੈ ਸਾ ਸੋਹਾਗਣਿ ਸਾਈ ਪਿਰ ਕਉ ਮਿਲੈ ਸਿਆਣੀ ॥੧॥ ਰਹਾਉ ॥
जो पिर भावै सा सोहागणि साई पिर कउ मिलै सिआणी ॥१॥ रहाउ ॥

भर्तारं भगवन्तं प्रीणयति सा सुखी आत्मा वधूः। सा भर्त्रा सह मिलति भगवता - सा तावत् बुद्धिमान् अस्ति। ||१||विराम||

ਮੈ ਵਿਚਿ ਦੋਸ ਹਉ ਕਿਉ ਕਰਿ ਪਿਰੁ ਪਾਵਾ ॥
मै विचि दोस हउ किउ करि पिरु पावा ॥

अहं दोषैः पूरितः अस्मि; कथं पतिं भगवन्तं प्राप्नुयाम्?

ਤੇਰੇ ਅਨੇਕ ਪਿਆਰੇ ਹਉ ਪਿਰ ਚਿਤਿ ਨ ਆਵਾ ॥੨॥
तेरे अनेक पिआरे हउ पिर चिति न आवा ॥२॥

ते बहूनि प्रेम्णः, अहं तु तव विचारेषु नास्मि भर्ता भगवन् । ||२||

ਜਿਨਿ ਪਿਰੁ ਰਾਵਿਆ ਸਾ ਭਲੀ ਸੁਹਾਗਣਿ ॥
जिनि पिरु राविआ सा भली सुहागणि ॥

या भर्तारं भगवन्तं भुङ्क्ते, सा सद् आत्मा वधूः।

ਸੇ ਮੈ ਗੁਣ ਨਾਹੀ ਹਉ ਕਿਆ ਕਰੀ ਦੁਹਾਗਣਿ ॥੩॥
से मै गुण नाही हउ किआ करी दुहागणि ॥३॥

मम एते गुणाः न सन्ति; अहं परित्यक्तवधूः किं कर्तुं शक्नोमि? ||३||

ਨਿਤ ਸੁਹਾਗਣਿ ਸਦਾ ਪਿਰੁ ਰਾਵੈ ॥
नित सुहागणि सदा पिरु रावै ॥

आत्मा वधूः सततं, नित्यं भर्ता भगवन्तं भुङ्क्ते।

ਮੈ ਕਰਮਹੀਣ ਕਬ ਹੀ ਗਲਿ ਲਾਵੈ ॥੪॥
मै करमहीण कब ही गलि लावै ॥४॥

मम सौभाग्यं नास्ति; किं सः मां कदापि स्वस्य आलिंगने निकटं धारयिष्यति? ||४||

ਤੂ ਪਿਰੁ ਗੁਣਵੰਤਾ ਹਉ ਅਉਗੁਣਿਆਰਾ ॥
तू पिरु गुणवंता हउ अउगुणिआरा ॥

पुण्यमसि त्वं भर्ता भगवन् अपुण्यमहम् ।

ਮੈ ਨਿਰਗੁਣ ਬਖਸਿ ਨਾਨਕੁ ਵੇਚਾਰਾ ॥੫॥੨॥
मै निरगुण बखसि नानकु वेचारा ॥५॥२॥

अहं व्यर्थः अस्मि; कृपया नानकं क्षमस्व नम्रम् । ||५||२||

ਵਡਹੰਸੁ ਮਹਲਾ ੪ ਘਰੁ ੨ ॥
वडहंसु महला ४ घरु २ ॥

वडाहंस, चतुर्थ मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੈ ਮਨਿ ਵਡੀ ਆਸ ਹਰੇ ਕਿਉ ਕਰਿ ਹਰਿ ਦਰਸਨੁ ਪਾਵਾ ॥
मै मनि वडी आस हरे किउ करि हरि दरसनु पावा ॥

मम मनसि एतादृशी महती आकांक्षा अस्ति; भगवतः दर्शनस्य भगवद्दर्शनं कथं प्राप्स्यामि?

ਹਉ ਜਾਇ ਪੁਛਾ ਅਪਨੇ ਸਤਗੁਰੈ ਗੁਰ ਪੁਛਿ ਮਨੁ ਮੁਗਧੁ ਸਮਝਾਵਾ ॥
हउ जाइ पुछा अपने सतगुरै गुर पुछि मनु मुगधु समझावा ॥

अहं गत्वा मम सत्यं गुरुं पृच्छामि; गुरुपरामर्शेण मम मूढं मनः उपदिशे |

ਭੂਲਾ ਮਨੁ ਸਮਝੈ ਗੁਰਸਬਦੀ ਹਰਿ ਹਰਿ ਸਦਾ ਧਿਆਏ ॥
भूला मनु समझै गुरसबदी हरि हरि सदा धिआए ॥

मूढं मनः गुरुशब्दवचनेन उपदिष्टं, हरं हरं भगवन्तं सदा ध्यायति।

ਨਾਨਕ ਜਿਸੁ ਨਦਰਿ ਕਰੇ ਮੇਰਾ ਪਿਆਰਾ ਸੋ ਹਰਿ ਚਰਣੀ ਚਿਤੁ ਲਾਏ ॥੧॥
नानक जिसु नदरि करे मेरा पिआरा सो हरि चरणी चितु लाए ॥१॥

हे नानक, मम प्रियस्य दयायाः धन्यः, भगवतः पादयोः एव चैतन्यं केन्द्रीक्रियते। ||१||

ਹਉ ਸਭਿ ਵੇਸ ਕਰੀ ਪਿਰ ਕਾਰਣਿ ਜੇ ਹਰਿ ਪ੍ਰਭ ਸਾਚੇ ਭਾਵਾ ॥
हउ सभि वेस करी पिर कारणि जे हरि प्रभ साचे भावा ॥

अहं भर्तुः कृते सर्वविधवस्त्रं धारयामि, येन मम सच्चा प्रभुः परमेश्वरः प्रसन्नः भविष्यति।

ਸੋ ਪਿਰੁ ਪਿਆਰਾ ਮੈ ਨਦਰਿ ਨ ਦੇਖੈ ਹਉ ਕਿਉ ਕਰਿ ਧੀਰਜੁ ਪਾਵਾ ॥
सो पिरु पिआरा मै नदरि न देखै हउ किउ करि धीरजु पावा ॥

किन्तु मम प्रियः पतिः प्रभुः मम दिशि कटाक्षमपि न क्षिपति; कथं अहं सान्त्वयितुं शक्नोमि?

ਜਿਸੁ ਕਾਰਣਿ ਹਉ ਸੀਗਾਰੁ ਸੀਗਾਰੀ ਸੋ ਪਿਰੁ ਰਤਾ ਮੇਰਾ ਅਵਰਾ ॥
जिसु कारणि हउ सीगारु सीगारी सो पिरु रता मेरा अवरा ॥

तस्य कृते अहं अलङ्कारैः अलङ्कृतः अस्मि, परन्तु मम पतिः परप्रेमेण ओतप्रोतः अस्ति।

ਨਾਨਕ ਧਨੁ ਧੰਨੁ ਧੰਨੁ ਸੋਹਾਗਣਿ ਜਿਨਿ ਪਿਰੁ ਰਾਵਿਅੜਾ ਸਚੁ ਸਵਰਾ ॥੨॥
नानक धनु धंनु धंनु सोहागणि जिनि पिरु राविअड़ा सचु सवरा ॥२॥

नानक, धन्य, धन्य, धन्य सा आत्मा वधूः, या स्वस्य सत्यं, उदात्तं पतिं भगवन्तं भुङ्क्ते। ||२||

ਹਉ ਜਾਇ ਪੁਛਾ ਸੋਹਾਗ ਸੁਹਾਗਣਿ ਤੁਸੀ ਕਿਉ ਪਿਰੁ ਪਾਇਅੜਾ ਪ੍ਰਭੁ ਮੇਰਾ ॥
हउ जाइ पुछा सोहाग सुहागणि तुसी किउ पिरु पाइअड़ा प्रभु मेरा ॥

अहं गत्वा भाग्यशालिनीं सुखी आत्मा वधूम् पृच्छामि, "कथं त्वं तं - पतिं भगवन्, मम देवं प्राप्तवान्?"

ਮੈ ਊਪਰਿ ਨਦਰਿ ਕਰੀ ਪਿਰਿ ਸਾਚੈ ਮੈ ਛੋਡਿਅੜਾ ਮੇਰਾ ਤੇਰਾ ॥
मै ऊपरि नदरि करी पिरि साचै मै छोडिअड़ा मेरा तेरा ॥

सा प्रत्युवाच--"मम सच्चिदानन्देन मम दयायाः आशीर्वादः दत्तः, अहं मम तव च भेदं त्यक्तवान्" इति।

ਸਭੁ ਮਨੁ ਤਨੁ ਜੀਉ ਕਰਹੁ ਹਰਿ ਪ੍ਰਭ ਕਾ ਇਤੁ ਮਾਰਗਿ ਭੈਣੇ ਮਿਲੀਐ ॥
सभु मनु तनु जीउ करहु हरि प्रभ का इतु मारगि भैणे मिलीऐ ॥

मनः, शरीरं, आत्मा च सर्वं भगवते समर्पयन्तु; एषः एव मार्गः तस्य मिलनार्थं भगिनी” इति ।

ਆਪਨੜਾ ਪ੍ਰਭੁ ਨਦਰਿ ਕਰਿ ਦੇਖੈ ਨਾਨਕ ਜੋਤਿ ਜੋਤੀ ਰਲੀਐ ॥੩॥
आपनड़ा प्रभु नदरि करि देखै नानक जोति जोती रलीऐ ॥३॥

यदि तस्याः देवः अनुग्रहेण पश्यति नानक, तस्याः ज्योतिः प्रकाशे विलीयते। ||३||

ਜੋ ਹਰਿ ਪ੍ਰਭ ਕਾ ਮੈ ਦੇਇ ਸਨੇਹਾ ਤਿਸੁ ਮਨੁ ਤਨੁ ਅਪਣਾ ਦੇਵਾ ॥
जो हरि प्रभ का मै देइ सनेहा तिसु मनु तनु अपणा देवा ॥

यः मम भगवतः ईश्वरस्य सन्देशं मम कृते आनयति तस्मै अहं मम मनः शरीरं च समर्पयामि।

ਨਿਤ ਪਖਾ ਫੇਰੀ ਸੇਵ ਕਮਾਵਾ ਤਿਸੁ ਆਗੈ ਪਾਣੀ ਢੋਵਾਂ ॥
नित पखा फेरी सेव कमावा तिसु आगै पाणी ढोवां ॥

अहं प्रतिदिनं तस्य उपरि व्यजनं क्षोभयामि, तस्य सेवां करोमि, तस्य कृते जलं च वहति।

ਨਿਤ ਨਿਤ ਸੇਵ ਕਰੀ ਹਰਿ ਜਨ ਕੀ ਜੋ ਹਰਿ ਹਰਿ ਕਥਾ ਸੁਣਾਏ ॥
नित नित सेव करी हरि जन की जो हरि हरि कथा सुणाए ॥

नित्यं निरन्तरं च भगवतः विनयशीलं सेवकं सेवयामि, यः मम भगवतः प्रवचनं पठति, हर, हरः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430