पवित्रसन्तपदेषु सेवां कुर्वन् सर्वे कामाः सिद्धाः भवन्ति। ||३||
एकैकं हृदये एकेश्वरः व्याप्तः अस्ति। सः जलं, भूमिं, आकाशं च सर्वथा व्याप्तः अस्ति। ||४||
अहं पापनाशकं सेवयामि, सन्तपादरजसा च पवित्रः अस्मि। ||५||
मम प्रभुः, गुरुः च स्वयमेव मां सम्पूर्णतया तारितवान्; अहं भगवतः ध्यानेन सान्त्वितः अस्मि। ||६||
प्रजापतिः न्यायं कृतवान्, दुष्टाः मौनीकृताः हताः च। ||७||
नानकः सत्यनामस्य अनुकूलः अस्ति; सः नित्यं वर्तमानस्य भगवतः सान्निध्यं पश्यति। ||८||५||३९||१||३२||१||५||३९|||
बारह माहा ~ द द्वादश मास: माझ, पंचम मेहल, चतुर्थ गृह:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कृतैः कर्मभिः वयं त्वद्वियुक्ताः । कृपां कृत्वा अस्मान् स्वेन सह संयोजय भगवन् ।
चतुःकोणेषु दशदिशेषु च भ्रमन्तः श्रान्ताः स्मः । वयं तव अभयारण्यम् आगताः देव।
क्षीरं विना गोः न प्रयोजनं सेवते ।
जलं विना सस्यं शुष्कं भवति, न च सुमूल्यं आनयिष्यति।
यदि वयं भगवन्तं मित्रं न मिलित्वा कथं विश्रामस्थानं प्राप्नुमः ।
तानि गृहाणि, तानि हृदयानि, येषु पतिः प्रभुः न प्रकटितः-ते नगराः ग्रामाः च ज्वलितभट्टी इव सन्ति।
सर्वे अलङ्काराः, श्वासस्य मधुरीकरणाय सुपारीचर्वणं, शरीरमेव च सर्वं निष्प्रयोजनं व्यर्थं च।
ईश्वरं विना अस्माकं पतिं, अस्माकं प्रभुं, गुरुं च सर्वे मित्राणि सहचराः च मृत्युदूत इव सन्ति।
इति नानकस्य प्रार्थना- "कृपया तव कृपां कुरु, तव नाम प्रयच्छ" इति।
सन्नित्यभवने देव सन्नित्यभवने मां स्वेन सह संयोजयस्व प्रभु" ||१||
चयतमासे विश्वेश्वरध्यानया गहनः गहनः आनन्दः उद्भवति ।
विनयशीलसन्तैः सह मिलित्वा भगवान् लभ्यते, यथा वयं जिह्वाभिः तस्य नाम जपामः।
ये ईश्वरं धन्यं प्राप्नुवन्ति तेषां अस्मिन् जगति आगमनम्।
तेन विना ये जीवन्ति, क्षणमपि-तेषां जीवनं निष्प्रयोजनं भवति।
भगवान् जलं भूमिं सर्वं अन्तरिक्षं च सर्वथा व्याप्तः अस्ति। सः वनेषु अपि समाहितः अस्ति।
ये ईश्वरं न स्मरन्ति-तेषां कियत् दुःखं भवितुमर्हति!
ये स्वदेवं निवसन्ति तेषां महत् सौभाग्यं भवति।
भगवतः दर्शनस्य भगवद्दर्शनं मम मनः स्पृहति। हे नानक, मम मनः एतावत् तृष्णाम् अस्ति!
यः मां चयतमासे ईश्वरेण सह संयोजयति तस्य पादौ स्पृशामि। ||२||
वैसाखमासे कथं वधूः धैर्यं धारयति। सा स्वप्रियात् विरक्तः अस्ति।
सा विस्मृतवती भगवन्तं, तस्याः जीवनसहचरं, स्वामिनं; सा मायायां वञ्चनेन आसक्ता अभवत्।
न पुत्रो न पतिः न धनं त्वया सह गमिष्यति-केवलं सनातनेश्वरः।
मिथ्यावृत्तिप्रेमेण उलझितः, जालः च सर्वं जगत् नश्यति।
एकेश्वरनाम नाम विना ते परत्र प्राणान् नष्टाः भवन्ति।
विस्मृत्य दयालुं भगवन्तं विनश्यन्ति। ईश्वरं विना अन्यः सर्वथा नास्ति।
शुचिः कीर्तिः प्रियस्य पादसक्तानाम्।