श्री गुरु ग्रन्थ साहिबः

पुटः - 133


ਚਰਨ ਸੇਵ ਸੰਤ ਸਾਧ ਕੇ ਸਗਲ ਮਨੋਰਥ ਪੂਰੇ ॥੩॥
चरन सेव संत साध के सगल मनोरथ पूरे ॥३॥

पवित्रसन्तपदेषु सेवां कुर्वन् सर्वे कामाः सिद्धाः भवन्ति। ||३||

ਘਟਿ ਘਟਿ ਏਕੁ ਵਰਤਦਾ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰੇ ॥੪॥
घटि घटि एकु वरतदा जलि थलि महीअलि पूरे ॥४॥

एकैकं हृदये एकेश्वरः व्याप्तः अस्ति। सः जलं, भूमिं, आकाशं च सर्वथा व्याप्तः अस्ति। ||४||

ਪਾਪ ਬਿਨਾਸਨੁ ਸੇਵਿਆ ਪਵਿਤ੍ਰ ਸੰਤਨ ਕੀ ਧੂਰੇ ॥੫॥
पाप बिनासनु सेविआ पवित्र संतन की धूरे ॥५॥

अहं पापनाशकं सेवयामि, सन्तपादरजसा च पवित्रः अस्मि। ||५||

ਸਭ ਛਡਾਈ ਖਸਮਿ ਆਪਿ ਹਰਿ ਜਪਿ ਭਈ ਠਰੂਰੇ ॥੬॥
सभ छडाई खसमि आपि हरि जपि भई ठरूरे ॥६॥

मम प्रभुः, गुरुः च स्वयमेव मां सम्पूर्णतया तारितवान्; अहं भगवतः ध्यानेन सान्त्वितः अस्मि। ||६||

ਕਰਤੈ ਕੀਆ ਤਪਾਵਸੋ ਦੁਸਟ ਮੁਏ ਹੋਇ ਮੂਰੇ ॥੭॥
करतै कीआ तपावसो दुसट मुए होइ मूरे ॥७॥

प्रजापतिः न्यायं कृतवान्, दुष्टाः मौनीकृताः हताः च। ||७||

ਨਾਨਕ ਰਤਾ ਸਚਿ ਨਾਇ ਹਰਿ ਵੇਖੈ ਸਦਾ ਹਜੂਰੇ ॥੮॥੫॥੩੯॥੧॥੩੨॥੧॥੫॥੩੯॥
नानक रता सचि नाइ हरि वेखै सदा हजूरे ॥८॥५॥३९॥१॥३२॥१॥५॥३९॥

नानकः सत्यनामस्य अनुकूलः अस्ति; सः नित्यं वर्तमानस्य भगवतः सान्निध्यं पश्यति। ||८||५||३९||१||३२||१||५||३९|||

ਬਾਰਹ ਮਾਹਾ ਮਾਂਝ ਮਹਲਾ ੫ ਘਰੁ ੪ ॥
बारह माहा मांझ महला ५ घरु ४ ॥

बारह माहा ~ द द्वादश मास: माझ, पंचम मेहल, चतुर्थ गृह:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਿਰਤਿ ਕਰਮ ਕੇ ਵੀਛੁੜੇ ਕਰਿ ਕਿਰਪਾ ਮੇਲਹੁ ਰਾਮ ॥
किरति करम के वीछुड़े करि किरपा मेलहु राम ॥

कृतैः कर्मभिः वयं त्वद्वियुक्ताः । कृपां कृत्वा अस्मान् स्वेन सह संयोजय भगवन् ।

ਚਾਰਿ ਕੁੰਟ ਦਹ ਦਿਸ ਭ੍ਰਮੇ ਥਕਿ ਆਏ ਪ੍ਰਭ ਕੀ ਸਾਮ ॥
चारि कुंट दह दिस भ्रमे थकि आए प्रभ की साम ॥

चतुःकोणेषु दशदिशेषु च भ्रमन्तः श्रान्ताः स्मः । वयं तव अभयारण्यम् आगताः देव।

ਧੇਨੁ ਦੁਧੈ ਤੇ ਬਾਹਰੀ ਕਿਤੈ ਨ ਆਵੈ ਕਾਮ ॥
धेनु दुधै ते बाहरी कितै न आवै काम ॥

क्षीरं विना गोः न प्रयोजनं सेवते ।

ਜਲ ਬਿਨੁ ਸਾਖ ਕੁਮਲਾਵਤੀ ਉਪਜਹਿ ਨਾਹੀ ਦਾਮ ॥
जल बिनु साख कुमलावती उपजहि नाही दाम ॥

जलं विना सस्यं शुष्कं भवति, न च सुमूल्यं आनयिष्यति।

ਹਰਿ ਨਾਹ ਨ ਮਿਲੀਐ ਸਾਜਨੈ ਕਤ ਪਾਈਐ ਬਿਸਰਾਮ ॥
हरि नाह न मिलीऐ साजनै कत पाईऐ बिसराम ॥

यदि वयं भगवन्तं मित्रं न मिलित्वा कथं विश्रामस्थानं प्राप्नुमः ।

ਜਿਤੁ ਘਰਿ ਹਰਿ ਕੰਤੁ ਨ ਪ੍ਰਗਟਈ ਭਠਿ ਨਗਰ ਸੇ ਗ੍ਰਾਮ ॥
जितु घरि हरि कंतु न प्रगटई भठि नगर से ग्राम ॥

तानि गृहाणि, तानि हृदयानि, येषु पतिः प्रभुः न प्रकटितः-ते नगराः ग्रामाः च ज्वलितभट्टी इव सन्ति।

ਸ੍ਰਬ ਸੀਗਾਰ ਤੰਬੋਲ ਰਸ ਸਣੁ ਦੇਹੀ ਸਭ ਖਾਮ ॥
स्रब सीगार तंबोल रस सणु देही सभ खाम ॥

सर्वे अलङ्काराः, श्वासस्य मधुरीकरणाय सुपारीचर्वणं, शरीरमेव च सर्वं निष्प्रयोजनं व्यर्थं च।

ਪ੍ਰਭ ਸੁਆਮੀ ਕੰਤ ਵਿਹੂਣੀਆ ਮੀਤ ਸਜਣ ਸਭਿ ਜਾਮ ॥
प्रभ सुआमी कंत विहूणीआ मीत सजण सभि जाम ॥

ईश्वरं विना अस्माकं पतिं, अस्माकं प्रभुं, गुरुं च सर्वे मित्राणि सहचराः च मृत्युदूत इव सन्ति।

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀਆ ਕਰਿ ਕਿਰਪਾ ਦੀਜੈ ਨਾਮੁ ॥
नानक की बेनंतीआ करि किरपा दीजै नामु ॥

इति नानकस्य प्रार्थना- "कृपया तव कृपां कुरु, तव नाम प्रयच्छ" इति।

ਹਰਿ ਮੇਲਹੁ ਸੁਆਮੀ ਸੰਗਿ ਪ੍ਰਭ ਜਿਸ ਕਾ ਨਿਹਚਲ ਧਾਮ ॥੧॥
हरि मेलहु सुआमी संगि प्रभ जिस का निहचल धाम ॥१॥

सन्नित्यभवने देव सन्नित्यभवने मां स्वेन सह संयोजयस्व प्रभु" ||१||

ਚੇਤਿ ਗੋਵਿੰਦੁ ਅਰਾਧੀਐ ਹੋਵੈ ਅਨੰਦੁ ਘਣਾ ॥
चेति गोविंदु अराधीऐ होवै अनंदु घणा ॥

चयतमासे विश्वेश्वरध्यानया गहनः गहनः आनन्दः उद्भवति ।

ਸੰਤ ਜਨਾ ਮਿਲਿ ਪਾਈਐ ਰਸਨਾ ਨਾਮੁ ਭਣਾ ॥
संत जना मिलि पाईऐ रसना नामु भणा ॥

विनयशीलसन्तैः सह मिलित्वा भगवान् लभ्यते, यथा वयं जिह्वाभिः तस्य नाम जपामः।

ਜਿਨਿ ਪਾਇਆ ਪ੍ਰਭੁ ਆਪਣਾ ਆਏ ਤਿਸਹਿ ਗਣਾ ॥
जिनि पाइआ प्रभु आपणा आए तिसहि गणा ॥

ये ईश्वरं धन्यं प्राप्नुवन्ति तेषां अस्मिन् जगति आगमनम्।

ਇਕੁ ਖਿਨੁ ਤਿਸੁ ਬਿਨੁ ਜੀਵਣਾ ਬਿਰਥਾ ਜਨਮੁ ਜਣਾ ॥
इकु खिनु तिसु बिनु जीवणा बिरथा जनमु जणा ॥

तेन विना ये जीवन्ति, क्षणमपि-तेषां जीवनं निष्प्रयोजनं भवति।

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰਿਆ ਰਵਿਆ ਵਿਚਿ ਵਣਾ ॥
जलि थलि महीअलि पूरिआ रविआ विचि वणा ॥

भगवान् जलं भूमिं सर्वं अन्तरिक्षं च सर्वथा व्याप्तः अस्ति। सः वनेषु अपि समाहितः अस्ति।

ਸੋ ਪ੍ਰਭੁ ਚਿਤਿ ਨ ਆਵਈ ਕਿਤੜਾ ਦੁਖੁ ਗਣਾ ॥
सो प्रभु चिति न आवई कितड़ा दुखु गणा ॥

ये ईश्वरं न स्मरन्ति-तेषां कियत् दुःखं भवितुमर्हति!

ਜਿਨੀ ਰਾਵਿਆ ਸੋ ਪ੍ਰਭੂ ਤਿੰਨਾ ਭਾਗੁ ਮਣਾ ॥
जिनी राविआ सो प्रभू तिंना भागु मणा ॥

ये स्वदेवं निवसन्ति तेषां महत् सौभाग्यं भवति।

ਹਰਿ ਦਰਸਨ ਕੰਉ ਮਨੁ ਲੋਚਦਾ ਨਾਨਕ ਪਿਆਸ ਮਨਾ ॥
हरि दरसन कंउ मनु लोचदा नानक पिआस मना ॥

भगवतः दर्शनस्य भगवद्दर्शनं मम मनः स्पृहति। हे नानक, मम मनः एतावत् तृष्णाम् अस्ति!

ਚੇਤਿ ਮਿਲਾਏ ਸੋ ਪ੍ਰਭੂ ਤਿਸ ਕੈ ਪਾਇ ਲਗਾ ॥੨॥
चेति मिलाए सो प्रभू तिस कै पाइ लगा ॥२॥

यः मां चयतमासे ईश्वरेण सह संयोजयति तस्य पादौ स्पृशामि। ||२||

ਵੈਸਾਖਿ ਧੀਰਨਿ ਕਿਉ ਵਾਢੀਆ ਜਿਨਾ ਪ੍ਰੇਮ ਬਿਛੋਹੁ ॥
वैसाखि धीरनि किउ वाढीआ जिना प्रेम बिछोहु ॥

वैसाखमासे कथं वधूः धैर्यं धारयति। सा स्वप्रियात् विरक्तः अस्ति।

ਹਰਿ ਸਾਜਨੁ ਪੁਰਖੁ ਵਿਸਾਰਿ ਕੈ ਲਗੀ ਮਾਇਆ ਧੋਹੁ ॥
हरि साजनु पुरखु विसारि कै लगी माइआ धोहु ॥

सा विस्मृतवती भगवन्तं, तस्याः जीवनसहचरं, स्वामिनं; सा मायायां वञ्चनेन आसक्ता अभवत्।

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਨ ਸੰਗਿ ਧਨਾ ਹਰਿ ਅਵਿਨਾਸੀ ਓਹੁ ॥
पुत्र कलत्र न संगि धना हरि अविनासी ओहु ॥

न पुत्रो न पतिः न धनं त्वया सह गमिष्यति-केवलं सनातनेश्वरः।

ਪਲਚਿ ਪਲਚਿ ਸਗਲੀ ਮੁਈ ਝੂਠੈ ਧੰਧੈ ਮੋਹੁ ॥
पलचि पलचि सगली मुई झूठै धंधै मोहु ॥

मिथ्यावृत्तिप्रेमेण उलझितः, जालः च सर्वं जगत् नश्यति।

ਇਕਸੁ ਹਰਿ ਕੇ ਨਾਮ ਬਿਨੁ ਅਗੈ ਲਈਅਹਿ ਖੋਹਿ ॥
इकसु हरि के नाम बिनु अगै लईअहि खोहि ॥

एकेश्वरनाम नाम विना ते परत्र प्राणान् नष्टाः भवन्ति।

ਦਯੁ ਵਿਸਾਰਿ ਵਿਗੁਚਣਾ ਪ੍ਰਭ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
दयु विसारि विगुचणा प्रभ बिनु अवरु न कोइ ॥

विस्मृत्य दयालुं भगवन्तं विनश्यन्ति। ईश्वरं विना अन्यः सर्वथा नास्ति।

ਪ੍ਰੀਤਮ ਚਰਣੀ ਜੋ ਲਗੇ ਤਿਨ ਕੀ ਨਿਰਮਲ ਸੋਇ ॥
प्रीतम चरणी जो लगे तिन की निरमल सोइ ॥

शुचिः कीर्तिः प्रियस्य पादसक्तानाम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430