श्री गुरु ग्रन्थ साहिबः

पुटः - 1127


ਸਾਚਿ ਰਤੇ ਸਚੁ ਅੰਮ੍ਰਿਤੁ ਜਿਹਵਾ ਮਿਥਿਆ ਮੈਲੁ ਨ ਰਾਈ ॥
साचि रते सचु अंम्रितु जिहवा मिथिआ मैलु न राई ॥

ये सत्येन ओतप्रोताः - तेषां जिह्वा सत्येन वर्णिता; तेषां मिथ्यामलस्य किञ्चित् अपि न भवति।

ਨਿਰਮਲ ਨਾਮੁ ਅੰਮ੍ਰਿਤ ਰਸੁ ਚਾਖਿਆ ਸਬਦਿ ਰਤੇ ਪਤਿ ਪਾਈ ॥੩॥
निरमल नामु अंम्रित रसु चाखिआ सबदि रते पति पाई ॥३॥

ते अमलनामस्य मधुरं अम्ब्रोसियलामृतं, भगवतः नाम, स्वादयन्ति; शाबादेन ओतप्रोताः, ते मानेन धन्याः भवन्ति। ||३||

ਗੁਣੀ ਗੁਣੀ ਮਿਲਿ ਲਾਹਾ ਪਾਵਸਿ ਗੁਰਮੁਖਿ ਨਾਮਿ ਵਡਾਈ ॥
गुणी गुणी मिलि लाहा पावसि गुरमुखि नामि वडाई ॥

सज्जनाः सद्भिः सह मिलन्ति, लाभं च अर्जयन्ति; गुरमुखत्वेन नामस्य गौरवपूर्णं माहात्म्यं प्राप्नुवन्ति।

ਸਗਲੇ ਦੂਖ ਮਿਟਹਿ ਗੁਰ ਸੇਵਾ ਨਾਨਕ ਨਾਮੁ ਸਖਾਈ ॥੪॥੫॥੬॥
सगले दूख मिटहि गुर सेवा नानक नामु सखाई ॥४॥५॥६॥

सर्वे शोकाः मेट्यन्ते, गुरुसेवया; हे नानक नाम एव अस्माकं एकमात्रं मित्रं सहचरं च। ||४||५||६||

ਭੈਰਉ ਮਹਲਾ ੧ ॥
भैरउ महला १ ॥

भैरव, प्रथम मेहल: १.

ਹਿਰਦੈ ਨਾਮੁ ਸਰਬ ਧਨੁ ਧਾਰਣੁ ਗੁਰਪਰਸਾਦੀ ਪਾਈਐ ॥
हिरदै नामु सरब धनु धारणु गुरपरसादी पाईऐ ॥

नाम, भगवतः नाम, सर्वेषां धनं, आश्रयं च; हृदि निहितं, गुरुप्रसादेन।

ਅਮਰ ਪਦਾਰਥ ਤੇ ਕਿਰਤਾਰਥ ਸਹਜ ਧਿਆਨਿ ਲਿਵ ਲਾਈਐ ॥੧॥
अमर पदारथ ते किरतारथ सहज धिआनि लिव लाईऐ ॥१॥

यः एतत् अक्षयं धनं सङ्गृह्णाति सः पूर्णः भवति, सहजध्यानद्वारा च प्रेम्णा भगवते केन्द्रितः भवति । ||१||

ਮਨ ਰੇ ਰਾਮ ਭਗਤਿ ਚਿਤੁ ਲਾਈਐ ॥
मन रे राम भगति चितु लाईऐ ॥

भगवतः भक्तिपूजायां चैतन्यं केन्द्रीकृत्य मर्त्य ।

ਗੁਰਮੁਖਿ ਰਾਮ ਨਾਮੁ ਜਪਿ ਹਿਰਦੈ ਸਹਜ ਸੇਤੀ ਘਰਿ ਜਾਈਐ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि राम नामु जपि हिरदै सहज सेती घरि जाईऐ ॥१॥ रहाउ ॥

गुरमुखत्वेन हृदये भगवतः नाम ध्यायस्व, सहजतया स्वगृहं प्रति आगमिष्यसि। ||१||विराम||

ਭਰਮੁ ਭੇਦੁ ਭਉ ਕਬਹੁ ਨ ਛੂਟਸਿ ਆਵਤ ਜਾਤ ਨ ਜਾਨੀ ॥
भरमु भेदु भउ कबहु न छूटसि आवत जात न जानी ॥

संशयः विरहः भयं च कदापि न निर्मूल्यते, मर्त्यः पुनर्जन्मनि आगमनं गच्छति च यावत् भगवन्तं न जानाति।

ਬਿਨੁ ਹਰਿ ਨਾਮ ਕੋ ਮੁਕਤਿ ਨ ਪਾਵਸਿ ਡੂਬਿ ਮੁਏ ਬਿਨੁ ਪਾਨੀ ॥੨॥
बिनु हरि नाम को मुकति न पावसि डूबि मुए बिनु पानी ॥२॥

भगवतः नाम विना कोऽपि मुक्तः न भवति; ते मज्जन्ति, जलं विना म्रियन्ते च। ||२||

ਧੰਧਾ ਕਰਤ ਸਗਲੀ ਪਤਿ ਖੋਵਸਿ ਭਰਮੁ ਨ ਮਿਟਸਿ ਗਵਾਰਾ ॥
धंधा करत सगली पति खोवसि भरमु न मिटसि गवारा ॥

लौकिककार्येषु व्यस्तः सर्वः मानः नष्टः भवति; अज्ञः संशयात् न मुक्तः भवति।

ਬਿਨੁ ਗੁਰਸਬਦ ਮੁਕਤਿ ਨਹੀ ਕਬ ਹੀ ਅੰਧੁਲੇ ਧੰਧੁ ਪਸਾਰਾ ॥੩॥
बिनु गुरसबद मुकति नही कब ही अंधुले धंधु पसारा ॥३॥

गुरुशब्दवचनं विना मर्त्यः कदापि मुक्तः न भवति; लौकिककार्यविस्तारे अन्धः संलग्नः तिष्ठति। ||३||

ਅਕੁਲ ਨਿਰੰਜਨ ਸਿਉ ਮਨੁ ਮਾਨਿਆ ਮਨ ਹੀ ਤੇ ਮਨੁ ਮੂਆ ॥
अकुल निरंजन सिउ मनु मानिआ मन ही ते मनु मूआ ॥

मम मनः प्रसन्नं प्रसादितं च अमलेश्वरेण वंशहीनेन । मनसा एव माध्यमेन मनः वशं भवति।

ਅੰਤਰਿ ਬਾਹਰਿ ਏਕੋ ਜਾਨਿਆ ਨਾਨਕ ਅਵਰੁ ਨ ਦੂਆ ॥੪॥੬॥੭॥
अंतरि बाहरि एको जानिआ नानक अवरु न दूआ ॥४॥६॥७॥

गभीरं मम सत्तां बहिः अपि एकमेव भगवन्तं जानामि। हे नानक, अन्यः सर्वथा नास्ति। ||४||६||७||

ਭੈਰਉ ਮਹਲਾ ੧ ॥
भैरउ महला १ ॥

भैरव, प्रथम मेहल: १.

ਜਗਨ ਹੋਮ ਪੁੰਨ ਤਪ ਪੂਜਾ ਦੇਹ ਦੁਖੀ ਨਿਤ ਦੂਖ ਸਹੈ ॥
जगन होम पुंन तप पूजा देह दुखी नित दूख सहै ॥

भोजं दत्त्वा होमं दानं दानं कृत्वा तपःपूजनं तपः कृत्वा शरीरे दुःखं दुःखं च सहते ।

ਰਾਮ ਨਾਮ ਬਿਨੁ ਮੁਕਤਿ ਨ ਪਾਵਸਿ ਮੁਕਤਿ ਨਾਮਿ ਗੁਰਮੁਖਿ ਲਹੈ ॥੧॥
राम नाम बिनु मुकति न पावसि मुकति नामि गुरमुखि लहै ॥१॥

भगवन्नाम विना तु मुक्तिः न लभ्यते। गुरमुखत्वेन नाम मुक्तिं च प्राप्नुहि। ||१||

ਰਾਮ ਨਾਮ ਬਿਨੁ ਬਿਰਥੇ ਜਗਿ ਜਨਮਾ ॥
राम नाम बिनु बिरथे जगि जनमा ॥

भगवन्नामं विना लोके जन्म निरर्थकम्।

ਬਿਖੁ ਖਾਵੈ ਬਿਖੁ ਬੋਲੀ ਬੋਲੈ ਬਿਨੁ ਨਾਵੈ ਨਿਹਫਲੁ ਮਰਿ ਭ੍ਰਮਨਾ ॥੧॥ ਰਹਾਉ ॥
बिखु खावै बिखु बोली बोलै बिनु नावै निहफलु मरि भ्रमना ॥१॥ रहाउ ॥

नाम विना मर्त्यः विषं खादति विषवचनं च वदति; निष्फलं म्रियते, पुनर्जन्मं च भ्रमति। ||१||विराम||

ਪੁਸਤਕ ਪਾਠ ਬਿਆਕਰਣ ਵਖਾਣੈ ਸੰਧਿਆ ਕਰਮ ਤਿਕਾਲ ਕਰੈ ॥
पुसतक पाठ बिआकरण वखाणै संधिआ करम तिकाल करै ॥

मर्त्यः शास्त्रं पठति, व्याकरणम् अधीते, त्रिवारं च प्रार्थनां वदति।

ਬਿਨੁ ਗੁਰਸਬਦ ਮੁਕਤਿ ਕਹਾ ਪ੍ਰਾਣੀ ਰਾਮ ਨਾਮ ਬਿਨੁ ਉਰਝਿ ਮਰੈ ॥੨॥
बिनु गुरसबद मुकति कहा प्राणी राम नाम बिनु उरझि मरै ॥२॥

गुरुशब्दवचनं विना क्व मुक्तिः मर्त्य | भगवन्नामं विना मर्त्यः संलग्नः म्रियते च। ||२||

ਡੰਡ ਕਮੰਡਲ ਸਿਖਾ ਸੂਤੁ ਧੋਤੀ ਤੀਰਥਿ ਗਵਨੁ ਅਤਿ ਭ੍ਰਮਨੁ ਕਰੈ ॥
डंड कमंडल सिखा सूतु धोती तीरथि गवनु अति भ्रमनु करै ॥

यष्टयः, याचनाकटोराः, केशगुच्छाः, पवित्रसूत्राणि, कटिवस्त्राणि, पवित्रतीर्थयात्राः, परितः भ्रमणं च

ਰਾਮ ਨਾਮ ਬਿਨੁ ਸਾਂਤਿ ਨ ਆਵੈ ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਸੁ ਪਾਰਿ ਪਰੈ ॥੩॥
राम नाम बिनु सांति न आवै जपि हरि हरि नामु सु पारि परै ॥३॥

- भगवतः नाम विना शान्तिः शान्तिः च न लभ्यते। हरः हर इति नाम जपेत्परं पारं लङ्घयति । ||३||

ਜਟਾ ਮੁਕਟੁ ਤਨਿ ਭਸਮ ਲਗਾਈ ਬਸਤ੍ਰ ਛੋਡਿ ਤਨਿ ਨਗਨੁ ਭਇਆ ॥
जटा मुकटु तनि भसम लगाई बसत्र छोडि तनि नगनु भइआ ॥

मर्त्यस्य केशाः शिरसि जटाः उलझिताः च भस्मनापि शरीरं लेपयेत्; सः वस्त्राणि उद्धृत्य नग्नः गन्तुं शक्नोति।

ਰਾਮ ਨਾਮ ਬਿਨੁ ਤ੍ਰਿਪਤਿ ਨ ਆਵੈ ਕਿਰਤ ਕੈ ਬਾਂਧੈ ਭੇਖੁ ਭਇਆ ॥੪॥
राम नाम बिनु त्रिपति न आवै किरत कै बांधै भेखु भइआ ॥४॥

भगवन्नामं विना तु न तृप्तः; धर्मवस्त्रं धारयति, परन्तु पूर्वजीवनेषु कृतानां कर्मणां कर्मणा बद्धः अस्ति। ||४||

ਜੇਤੇ ਜੀਅ ਜੰਤ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਜਤ੍ਰ ਕਤ੍ਰ ਤੂ ਸਰਬ ਜੀਆ ॥
जेते जीअ जंत जलि थलि महीअलि जत्र कत्र तू सरब जीआ ॥

यावन्तः भूताः प्राणिनः च जले, भूमौ, आकाशे च सन्ति - यत्र यत्र सन्ति, सर्वैः सह त्वं भगवन्।

ਗੁਰਪਰਸਾਦਿ ਰਾਖਿ ਲੇ ਜਨ ਕਉ ਹਰਿ ਰਸੁ ਨਾਨਕ ਝੋਲਿ ਪੀਆ ॥੫॥੭॥੮॥
गुरपरसादि राखि ले जन कउ हरि रसु नानक झोलि पीआ ॥५॥७॥८॥

गुरुप्रसादेन तव विनयशीलं सेवकं रक्ष; नानकः एतं रसं क्षोभयति, पिबति च ||५||७||८||

ਰਾਗੁ ਭੈਰਉ ਮਹਲਾ ੩ ਚਉਪਦੇ ਘਰੁ ੧ ॥
रागु भैरउ महला ३ चउपदे घरु १ ॥

राग भैराव, तृतीय मेहल, चौ-पढ़ाय, प्रथम सदन:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਾਤਿ ਕਾ ਗਰਬੁ ਨ ਕਰੀਅਹੁ ਕੋਈ ॥
जाति का गरबु न करीअहु कोई ॥

तस्य सामाजिकवर्गस्य, स्थितिस्य च विषये कोऽपि गर्वः न कर्तव्यः ।

ਬ੍ਰਹਮੁ ਬਿੰਦੇ ਸੋ ਬ੍ਰਾਹਮਣੁ ਹੋਈ ॥੧॥
ब्रहमु बिंदे सो ब्राहमणु होई ॥१॥

स एव ब्राह्मणः, यः ईश्वरं जानाति। ||१||

ਜਾਤਿ ਕਾ ਗਰਬੁ ਨ ਕਰਿ ਮੂਰਖ ਗਵਾਰਾ ॥
जाति का गरबु न करि मूरख गवारा ॥

सामाजिकवर्गस्य स्थितिस्य च गर्वं मा कुरु अज्ञानी मूर्ख!


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430