ये सत्येन ओतप्रोताः - तेषां जिह्वा सत्येन वर्णिता; तेषां मिथ्यामलस्य किञ्चित् अपि न भवति।
ते अमलनामस्य मधुरं अम्ब्रोसियलामृतं, भगवतः नाम, स्वादयन्ति; शाबादेन ओतप्रोताः, ते मानेन धन्याः भवन्ति। ||३||
सज्जनाः सद्भिः सह मिलन्ति, लाभं च अर्जयन्ति; गुरमुखत्वेन नामस्य गौरवपूर्णं माहात्म्यं प्राप्नुवन्ति।
सर्वे शोकाः मेट्यन्ते, गुरुसेवया; हे नानक नाम एव अस्माकं एकमात्रं मित्रं सहचरं च। ||४||५||६||
भैरव, प्रथम मेहल: १.
नाम, भगवतः नाम, सर्वेषां धनं, आश्रयं च; हृदि निहितं, गुरुप्रसादेन।
यः एतत् अक्षयं धनं सङ्गृह्णाति सः पूर्णः भवति, सहजध्यानद्वारा च प्रेम्णा भगवते केन्द्रितः भवति । ||१||
भगवतः भक्तिपूजायां चैतन्यं केन्द्रीकृत्य मर्त्य ।
गुरमुखत्वेन हृदये भगवतः नाम ध्यायस्व, सहजतया स्वगृहं प्रति आगमिष्यसि। ||१||विराम||
संशयः विरहः भयं च कदापि न निर्मूल्यते, मर्त्यः पुनर्जन्मनि आगमनं गच्छति च यावत् भगवन्तं न जानाति।
भगवतः नाम विना कोऽपि मुक्तः न भवति; ते मज्जन्ति, जलं विना म्रियन्ते च। ||२||
लौकिककार्येषु व्यस्तः सर्वः मानः नष्टः भवति; अज्ञः संशयात् न मुक्तः भवति।
गुरुशब्दवचनं विना मर्त्यः कदापि मुक्तः न भवति; लौकिककार्यविस्तारे अन्धः संलग्नः तिष्ठति। ||३||
मम मनः प्रसन्नं प्रसादितं च अमलेश्वरेण वंशहीनेन । मनसा एव माध्यमेन मनः वशं भवति।
गभीरं मम सत्तां बहिः अपि एकमेव भगवन्तं जानामि। हे नानक, अन्यः सर्वथा नास्ति। ||४||६||७||
भैरव, प्रथम मेहल: १.
भोजं दत्त्वा होमं दानं दानं कृत्वा तपःपूजनं तपः कृत्वा शरीरे दुःखं दुःखं च सहते ।
भगवन्नाम विना तु मुक्तिः न लभ्यते। गुरमुखत्वेन नाम मुक्तिं च प्राप्नुहि। ||१||
भगवन्नामं विना लोके जन्म निरर्थकम्।
नाम विना मर्त्यः विषं खादति विषवचनं च वदति; निष्फलं म्रियते, पुनर्जन्मं च भ्रमति। ||१||विराम||
मर्त्यः शास्त्रं पठति, व्याकरणम् अधीते, त्रिवारं च प्रार्थनां वदति।
गुरुशब्दवचनं विना क्व मुक्तिः मर्त्य | भगवन्नामं विना मर्त्यः संलग्नः म्रियते च। ||२||
यष्टयः, याचनाकटोराः, केशगुच्छाः, पवित्रसूत्राणि, कटिवस्त्राणि, पवित्रतीर्थयात्राः, परितः भ्रमणं च
- भगवतः नाम विना शान्तिः शान्तिः च न लभ्यते। हरः हर इति नाम जपेत्परं पारं लङ्घयति । ||३||
मर्त्यस्य केशाः शिरसि जटाः उलझिताः च भस्मनापि शरीरं लेपयेत्; सः वस्त्राणि उद्धृत्य नग्नः गन्तुं शक्नोति।
भगवन्नामं विना तु न तृप्तः; धर्मवस्त्रं धारयति, परन्तु पूर्वजीवनेषु कृतानां कर्मणां कर्मणा बद्धः अस्ति। ||४||
यावन्तः भूताः प्राणिनः च जले, भूमौ, आकाशे च सन्ति - यत्र यत्र सन्ति, सर्वैः सह त्वं भगवन्।
गुरुप्रसादेन तव विनयशीलं सेवकं रक्ष; नानकः एतं रसं क्षोभयति, पिबति च ||५||७||८||
राग भैराव, तृतीय मेहल, चौ-पढ़ाय, प्रथम सदन:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तस्य सामाजिकवर्गस्य, स्थितिस्य च विषये कोऽपि गर्वः न कर्तव्यः ।
स एव ब्राह्मणः, यः ईश्वरं जानाति। ||१||
सामाजिकवर्गस्य स्थितिस्य च गर्वं मा कुरु अज्ञानी मूर्ख!