श्री गुरु ग्रन्थ साहिबः

पुटः - 877


ਜਹ ਦੇਖਾ ਤਹ ਰਹਿਆ ਸਮਾਇ ॥੩॥
जह देखा तह रहिआ समाइ ॥३॥

यत्र यत्र पश्यामि तत्र तं व्याप्तं पश्यामि । ||३||

ਅੰਤਰਿ ਸਹਸਾ ਬਾਹਰਿ ਮਾਇਆ ਨੈਣੀ ਲਾਗਸਿ ਬਾਣੀ ॥
अंतरि सहसा बाहरि माइआ नैणी लागसि बाणी ॥

मम अन्तः संशयः अस्ति, माया च बहिः; बाणवत् नेत्रेषु मां प्रहरति।

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਦਾਸਨਿ ਦਾਸਾ ਪਰਤਾਪਹਿਗਾ ਪ੍ਰਾਣੀ ॥੪॥੨॥
प्रणवति नानकु दासनि दासा परतापहिगा प्राणी ॥४॥२॥

भगवतः दासदासः नानकः प्रार्थयति- एतादृशः मर्त्यः भयंकरं दुःखं प्राप्नोति। ||४||२||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਜਿਤੁ ਦਰਿ ਵਸਹਿ ਕਵਨੁ ਦਰੁ ਕਹੀਐ ਦਰਾ ਭੀਤਰਿ ਦਰੁ ਕਵਨੁ ਲਹੈ ॥
जितु दरि वसहि कवनु दरु कहीऐ दरा भीतरि दरु कवनु लहै ॥

क्व तत् द्वारं यत्र त्वं वससि भगवन् । तत् द्वारं किम् उच्यते ? सर्वेषु द्वारेषु कः तत् द्वारं प्राप्नुयात् ?

ਜਿਸੁ ਦਰ ਕਾਰਣਿ ਫਿਰਾ ਉਦਾਸੀ ਸੋ ਦਰੁ ਕੋਈ ਆਇ ਕਹੈ ॥੧॥
जिसु दर कारणि फिरा उदासी सो दरु कोई आइ कहै ॥१॥

तस्य द्वारस्य कृते अहं दुःखितः परिभ्रमामि, जगतः विरक्तः; यदि कश्चित् आगत्य तस्य द्वारस्य विषये मां वदेत्। ||१||

ਕਿਨ ਬਿਧਿ ਸਾਗਰੁ ਤਰੀਐ ॥
किन बिधि सागरु तरीऐ ॥

कथं जगत्-समुद्रं लङ्घयामि ?

ਜੀਵਤਿਆ ਨਹ ਮਰੀਐ ॥੧॥ ਰਹਾਉ ॥
जीवतिआ नह मरीऐ ॥१॥ रहाउ ॥

जीवन्तोऽहं मृतः भवितुम् न शक्नोमि। ||१||विराम||

ਦੁਖੁ ਦਰਵਾਜਾ ਰੋਹੁ ਰਖਵਾਲਾ ਆਸਾ ਅੰਦੇਸਾ ਦੁਇ ਪਟ ਜੜੇ ॥
दुखु दरवाजा रोहु रखवाला आसा अंदेसा दुइ पट जड़े ॥

वेदना द्वारं, क्रोधं च रक्षकः; आशा चिन्ता च द्वौ शटरौ।

ਮਾਇਆ ਜਲੁ ਖਾਈ ਪਾਣੀ ਘਰੁ ਬਾਧਿਆ ਸਤ ਕੈ ਆਸਣਿ ਪੁਰਖੁ ਰਹੈ ॥੨॥
माइआ जलु खाई पाणी घरु बाधिआ सत कै आसणि पुरखु रहै ॥२॥

माया इति खातस्थं जलम्; अस्य खातस्य मध्ये सः स्वगृहं निर्मितवान् । आदिमेश्वरः सत्यपीठे उपविशति। ||२||

ਕਿੰਤੇ ਨਾਮਾ ਅੰਤੁ ਨ ਜਾਣਿਆ ਤੁਮ ਸਰਿ ਨਾਹੀ ਅਵਰੁ ਹਰੇ ॥
किंते नामा अंतु न जाणिआ तुम सरि नाही अवरु हरे ॥

एतावन्तः नाम ते भगवन् तेषां सीमां न जानामि। त्वत्समः अन्यः नास्ति ।

ਊਚਾ ਨਹੀ ਕਹਣਾ ਮਨ ਮਹਿ ਰਹਣਾ ਆਪੇ ਜਾਣੈ ਆਪਿ ਕਰੇ ॥੩॥
ऊचा नही कहणा मन महि रहणा आपे जाणै आपि करे ॥३॥

उच्चैः मा वदतु - मनसि तिष्ठतु। स्वयं भगवान् जानाति, स्वयं च करोति। ||३||

ਜਬ ਆਸਾ ਅੰਦੇਸਾ ਤਬ ਹੀ ਕਿਉ ਕਰਿ ਏਕੁ ਕਹੈ ॥
जब आसा अंदेसा तब ही किउ करि एकु कहै ॥

यावत् आशा अस्ति तावत् चिन्ता वर्तते; अतः कथं कश्चित् एकेश्वरस्य विषये वक्तुं शक्नोति?

ਆਸਾ ਭੀਤਰਿ ਰਹੈ ਨਿਰਾਸਾ ਤਉ ਨਾਨਕ ਏਕੁ ਮਿਲੈ ॥੪॥
आसा भीतरि रहै निरासा तउ नानक एकु मिलै ॥४॥

आशायाः मध्ये आशायाः अस्पृष्टाः तिष्ठन्तु; तदा नानक एकेश्वरं मिलिष्यसि | ||४||

ਇਨ ਬਿਧਿ ਸਾਗਰੁ ਤਰੀਐ ॥
इन बिधि सागरु तरीऐ ॥

एवं त्वं लोकाब्धिं लङ्घयिष्यसि ।

ਜੀਵਤਿਆ ਇਉ ਮਰੀਐ ॥੧॥ ਰਹਾਉ ਦੂਜਾ ॥੩॥
जीवतिआ इउ मरीऐ ॥१॥ रहाउ दूजा ॥३॥

एषः एव मार्गः जीवितस्य मृतस्य स्थातुं । ||१||द्वितीय विराम||३||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਸੁਰਤਿ ਸਬਦੁ ਸਾਖੀ ਮੇਰੀ ਸਿੰਙੀ ਬਾਜੈ ਲੋਕੁ ਸੁਣੇ ॥
सुरति सबदु साखी मेरी सिंङी बाजै लोकु सुणे ॥

शाबादस्य शिक्षायाः च जागरूकता मम शृङ्गम् अस्ति; तस्य स्पन्दनस्य शब्दं जनाः शृण्वन्ति।

ਪਤੁ ਝੋਲੀ ਮੰਗਣ ਕੈ ਤਾਈ ਭੀਖਿਆ ਨਾਮੁ ਪੜੇ ॥੧॥
पतु झोली मंगण कै ताई भीखिआ नामु पड़े ॥१॥

मानं मम भिक्षा-कटोरा, नाम, भगवतः नाम, दानं मम लभते। ||१||

ਬਾਬਾ ਗੋਰਖੁ ਜਾਗੈ ॥
बाबा गोरखु जागै ॥

हे बाबा, गोरखः विश्वेश्वरः; सः सदा जागरितः जागरूकः च भवति।

ਗੋਰਖੁ ਸੋ ਜਿਨਿ ਗੋਇ ਉਠਾਲੀ ਕਰਤੇ ਬਾਰ ਨ ਲਾਗੈ ॥੧॥ ਰਹਾਉ ॥
गोरखु सो जिनि गोइ उठाली करते बार न लागै ॥१॥ रहाउ ॥

स एव गोरखः पृथिवीं धारयति; सः तत् क्षणमात्रेण सृष्टवान्। ||१||विराम||

ਪਾਣੀ ਪ੍ਰਾਣ ਪਵਣਿ ਬੰਧਿ ਰਾਖੇ ਚੰਦੁ ਸੂਰਜੁ ਮੁਖਿ ਦੀਏ ॥
पाणी प्राण पवणि बंधि राखे चंदु सूरजु मुखि दीए ॥

जलं वायुं च बद्ध्वा शरीरे प्राणान् प्रविश्य सूर्यचन्द्रदीपान् कृतवान्।

ਮਰਣ ਜੀਵਣ ਕਉ ਧਰਤੀ ਦੀਨੀ ਏਤੇ ਗੁਣ ਵਿਸਰੇ ॥੨॥
मरण जीवण कउ धरती दीनी एते गुण विसरे ॥२॥

मृत्यवे जीवितुं च सः अस्मान् पृथिवीं दत्तवान्, परन्तु वयं एतान् आशीर्वादान् विस्मृतवन्तः। ||२||

ਸਿਧ ਸਾਧਿਕ ਅਰੁ ਜੋਗੀ ਜੰਗਮ ਪੀਰ ਪੁਰਸ ਬਹੁਤੇਰੇ ॥
सिध साधिक अरु जोगी जंगम पीर पुरस बहुतेरे ॥

एतावन्तः सिद्धाः, साधकाः, योगिनः, भ्रमणशीलाः, आध्यात्मिकगुरुः, सज्जनाः च सन्ति।

ਜੇ ਤਿਨ ਮਿਲਾ ਤ ਕੀਰਤਿ ਆਖਾ ਤਾ ਮਨੁ ਸੇਵ ਕਰੇ ॥੩॥
जे तिन मिला त कीरति आखा ता मनु सेव करे ॥३॥

यदि तान् मिलित्वा भगवतः स्तुतिं जपामि, ततः, मम मनः तं सेवते। ||३||

ਕਾਗਦੁ ਲੂਣੁ ਰਹੈ ਘ੍ਰਿਤ ਸੰਗੇ ਪਾਣੀ ਕਮਲੁ ਰਹੈ ॥
कागदु लूणु रहै घ्रित संगे पाणी कमलु रहै ॥

घृतेन रक्षितौ कागदं लवणं च जलेन अस्पृष्टं तिष्ठति यथा पद्मं जले अप्रभावितं तिष्ठति ।

ਐਸੇ ਭਗਤ ਮਿਲਹਿ ਜਨ ਨਾਨਕ ਤਿਨ ਜਮੁ ਕਿਆ ਕਰੈ ॥੪॥੪॥
ऐसे भगत मिलहि जन नानक तिन जमु किआ करै ॥४॥४॥

ये तादृशैः भक्तैः सह मिलन्ति, भृत्य नानक - तेषां मृत्युः किं करिष्यति ? ||४||४||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਸੁਣਿ ਮਾਛਿੰਦ੍ਰਾ ਨਾਨਕੁ ਬੋਲੈ ॥
सुणि माछिंद्रा नानकु बोलै ॥

शृणु मछिन्द्र यद् नानकं वदति।

ਵਸਗਤਿ ਪੰਚ ਕਰੇ ਨਹ ਡੋਲੈ ॥
वसगति पंच करे नह डोलै ॥

पञ्च रागान् वशयति न प्रचलति ।

ਐਸੀ ਜੁਗਤਿ ਜੋਗ ਕਉ ਪਾਲੇ ॥
ऐसी जुगति जोग कउ पाले ॥

एवं प्रकारेण योगं यः करोति, .

ਆਪਿ ਤਰੈ ਸਗਲੇ ਕੁਲ ਤਾਰੇ ॥੧॥
आपि तरै सगले कुल तारे ॥१॥

आत्मानं तारयति, सर्वान् वंशान् च तारयति। ||१||

ਸੋ ਅਉਧੂਤੁ ਐਸੀ ਮਤਿ ਪਾਵੈ ॥
सो अउधूतु ऐसी मति पावै ॥

स एव संन्यासी, यः तादृशं बोधं प्राप्नोति।

ਅਹਿਨਿਸਿ ਸੁੰਨਿ ਸਮਾਧਿ ਸਮਾਵੈ ॥੧॥ ਰਹਾਉ ॥
अहिनिसि सुंनि समाधि समावै ॥१॥ रहाउ ॥

दिवारात्रौ गभीरतमसमाधिषु लीनः तिष्ठति। ||१||विराम||

ਭਿਖਿਆ ਭਾਇ ਭਗਤਿ ਭੈ ਚਲੈ ॥
भिखिआ भाइ भगति भै चलै ॥

सः भगवतः प्रेम्णः भक्तिं याचते, ईश्वरभयेन च जीवति।

ਹੋਵੈ ਸੁ ਤ੍ਰਿਪਤਿ ਸੰਤੋਖਿ ਅਮੁਲੈ ॥
होवै सु त्रिपति संतोखि अमुलै ॥

स तुष्टः, सन्तोषस्य अमूल्यदानेन।

ਧਿਆਨ ਰੂਪਿ ਹੋਇ ਆਸਣੁ ਪਾਵੈ ॥
धिआन रूपि होइ आसणु पावै ॥

ध्यानमूर्तिः भूत्वा सच्चिदानीं योगमुद्रां प्राप्नोति।

ਸਚਿ ਨਾਮਿ ਤਾੜੀ ਚਿਤੁ ਲਾਵੈ ॥੨॥
सचि नामि ताड़ी चितु लावै ॥२॥

सः सत्यनामस्य गहनसमाधिस्थे स्वस्य चैतन्यं केन्द्रीक्रियते। ||२||

ਨਾਨਕੁ ਬੋਲੈ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ॥
नानकु बोलै अंम्रित बाणी ॥

नानकः अम्ब्रोसियल बाणीं जपति।

ਸੁਣਿ ਮਾਛਿੰਦ੍ਰਾ ਅਉਧੂ ਨੀਸਾਣੀ ॥
सुणि माछिंद्रा अउधू नीसाणी ॥

शृणु मछिन्द्र: सच्चिदान्यासी चिह्नमिदम् |

ਆਸਾ ਮਾਹਿ ਨਿਰਾਸੁ ਵਲਾਏ ॥
आसा माहि निरासु वलाए ॥

आशामध्ये यः आशाया अस्पृष्टः तिष्ठति ।

ਨਿਹਚਉ ਨਾਨਕ ਕਰਤੇ ਪਾਏ ॥੩॥
निहचउ नानक करते पाए ॥३॥

प्रजापतिं भगवन्तं सत्यमेव प्राप्स्यति। ||३||

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਅਗਮੁ ਸੁਣਾਏ ॥
प्रणवति नानकु अगमु सुणाए ॥

प्रार्थयति नानक, अहं ईश्वरस्य रहस्यपूर्णं रहस्यं साझां करोमि।

ਗੁਰ ਚੇਲੇ ਕੀ ਸੰਧਿ ਮਿਲਾਏ ॥
गुर चेले की संधि मिलाए ॥

गुरुः तस्य शिष्यः च मिलित्वा !

ਦੀਖਿਆ ਦਾਰੂ ਭੋਜਨੁ ਖਾਇ ॥
दीखिआ दारू भोजनु खाइ ॥

इदम् अन्नं, एतत् उपदेशौषधं यः खादति, .


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430