यत्र यत्र पश्यामि तत्र तं व्याप्तं पश्यामि । ||३||
मम अन्तः संशयः अस्ति, माया च बहिः; बाणवत् नेत्रेषु मां प्रहरति।
भगवतः दासदासः नानकः प्रार्थयति- एतादृशः मर्त्यः भयंकरं दुःखं प्राप्नोति। ||४||२||
रामकली, प्रथम मेहल : १.
क्व तत् द्वारं यत्र त्वं वससि भगवन् । तत् द्वारं किम् उच्यते ? सर्वेषु द्वारेषु कः तत् द्वारं प्राप्नुयात् ?
तस्य द्वारस्य कृते अहं दुःखितः परिभ्रमामि, जगतः विरक्तः; यदि कश्चित् आगत्य तस्य द्वारस्य विषये मां वदेत्। ||१||
कथं जगत्-समुद्रं लङ्घयामि ?
जीवन्तोऽहं मृतः भवितुम् न शक्नोमि। ||१||विराम||
वेदना द्वारं, क्रोधं च रक्षकः; आशा चिन्ता च द्वौ शटरौ।
माया इति खातस्थं जलम्; अस्य खातस्य मध्ये सः स्वगृहं निर्मितवान् । आदिमेश्वरः सत्यपीठे उपविशति। ||२||
एतावन्तः नाम ते भगवन् तेषां सीमां न जानामि। त्वत्समः अन्यः नास्ति ।
उच्चैः मा वदतु - मनसि तिष्ठतु। स्वयं भगवान् जानाति, स्वयं च करोति। ||३||
यावत् आशा अस्ति तावत् चिन्ता वर्तते; अतः कथं कश्चित् एकेश्वरस्य विषये वक्तुं शक्नोति?
आशायाः मध्ये आशायाः अस्पृष्टाः तिष्ठन्तु; तदा नानक एकेश्वरं मिलिष्यसि | ||४||
एवं त्वं लोकाब्धिं लङ्घयिष्यसि ।
एषः एव मार्गः जीवितस्य मृतस्य स्थातुं । ||१||द्वितीय विराम||३||
रामकली, प्रथम मेहल : १.
शाबादस्य शिक्षायाः च जागरूकता मम शृङ्गम् अस्ति; तस्य स्पन्दनस्य शब्दं जनाः शृण्वन्ति।
मानं मम भिक्षा-कटोरा, नाम, भगवतः नाम, दानं मम लभते। ||१||
हे बाबा, गोरखः विश्वेश्वरः; सः सदा जागरितः जागरूकः च भवति।
स एव गोरखः पृथिवीं धारयति; सः तत् क्षणमात्रेण सृष्टवान्। ||१||विराम||
जलं वायुं च बद्ध्वा शरीरे प्राणान् प्रविश्य सूर्यचन्द्रदीपान् कृतवान्।
मृत्यवे जीवितुं च सः अस्मान् पृथिवीं दत्तवान्, परन्तु वयं एतान् आशीर्वादान् विस्मृतवन्तः। ||२||
एतावन्तः सिद्धाः, साधकाः, योगिनः, भ्रमणशीलाः, आध्यात्मिकगुरुः, सज्जनाः च सन्ति।
यदि तान् मिलित्वा भगवतः स्तुतिं जपामि, ततः, मम मनः तं सेवते। ||३||
घृतेन रक्षितौ कागदं लवणं च जलेन अस्पृष्टं तिष्ठति यथा पद्मं जले अप्रभावितं तिष्ठति ।
ये तादृशैः भक्तैः सह मिलन्ति, भृत्य नानक - तेषां मृत्युः किं करिष्यति ? ||४||४||
रामकली, प्रथम मेहल : १.
शृणु मछिन्द्र यद् नानकं वदति।
पञ्च रागान् वशयति न प्रचलति ।
एवं प्रकारेण योगं यः करोति, .
आत्मानं तारयति, सर्वान् वंशान् च तारयति। ||१||
स एव संन्यासी, यः तादृशं बोधं प्राप्नोति।
दिवारात्रौ गभीरतमसमाधिषु लीनः तिष्ठति। ||१||विराम||
सः भगवतः प्रेम्णः भक्तिं याचते, ईश्वरभयेन च जीवति।
स तुष्टः, सन्तोषस्य अमूल्यदानेन।
ध्यानमूर्तिः भूत्वा सच्चिदानीं योगमुद्रां प्राप्नोति।
सः सत्यनामस्य गहनसमाधिस्थे स्वस्य चैतन्यं केन्द्रीक्रियते। ||२||
नानकः अम्ब्रोसियल बाणीं जपति।
शृणु मछिन्द्र: सच्चिदान्यासी चिह्नमिदम् |
आशामध्ये यः आशाया अस्पृष्टः तिष्ठति ।
प्रजापतिं भगवन्तं सत्यमेव प्राप्स्यति। ||३||
प्रार्थयति नानक, अहं ईश्वरस्य रहस्यपूर्णं रहस्यं साझां करोमि।
गुरुः तस्य शिष्यः च मिलित्वा !
इदम् अन्नं, एतत् उपदेशौषधं यः खादति, .