श्री गुरु ग्रन्थ साहिबः

पुटः - 327


ਤਨ ਮਹਿ ਹੋਤੀ ਕੋਟਿ ਉਪਾਧਿ ॥
तन महि होती कोटि उपाधि ॥

मम शरीरं कोटिरोगैः पीडितम् आसीत् ।

ਉਲਟਿ ਭਈ ਸੁਖ ਸਹਜਿ ਸਮਾਧਿ ॥
उलटि भई सुख सहजि समाधि ॥

समाधि-शान्त-शान्त-सान्द्रतायां परिणताः।

ਆਪੁ ਪਛਾਨੈ ਆਪੈ ਆਪ ॥
आपु पछानै आपै आप ॥

यदा कश्चित् स्वस्य आत्मनः अवगच्छति तदा ।

ਰੋਗੁ ਨ ਬਿਆਪੈ ਤੀਨੌ ਤਾਪ ॥੨॥
रोगु न बिआपै तीनौ ताप ॥२॥

न पुनः व्याधिं त्रिज्वरं च पीडयति। ||२||

ਅਬ ਮਨੁ ਉਲਟਿ ਸਨਾਤਨੁ ਹੂਆ ॥
अब मनु उलटि सनातनु हूआ ॥

मम मनः इदानीं स्वस्य मूलशुद्धिं पुनः प्राप्तम् अस्ति।

ਤਬ ਜਾਨਿਆ ਜਬ ਜੀਵਤ ਮੂਆ ॥
तब जानिआ जब जीवत मूआ ॥

यदा अहं जीवितः सन् मृतः अभवम् तदा एव अहं भगवन्तं ज्ञातवान् ।

ਕਹੁ ਕਬੀਰ ਸੁਖਿ ਸਹਜਿ ਸਮਾਵਉ ॥
कहु कबीर सुखि सहजि समावउ ॥

कबीरः वदति, अहम् अधुना सहजशान्ति-विश्वासयोः निमग्नः अस्मि।

ਆਪਿ ਨ ਡਰਉ ਨ ਅਵਰ ਡਰਾਵਉ ॥੩॥੧੭॥
आपि न डरउ न अवर डरावउ ॥३॥१७॥

न बिभेमि कस्मात् अपि भयं न प्रहरामि कस्मात् अपि । ||३||१७||

ਗਉੜੀ ਕਬੀਰ ਜੀ ॥
गउड़ी कबीर जी ॥

गौरी, कबीर जी : १.

ਪਿੰਡਿ ਮੂਐ ਜੀਉ ਕਿਹ ਘਰਿ ਜਾਤਾ ॥
पिंडि मूऐ जीउ किह घरि जाता ॥

यदा शरीरं म्रियते तदा आत्मा कुतः गच्छति ?

ਸਬਦਿ ਅਤੀਤਿ ਅਨਾਹਦਿ ਰਾਤਾ ॥
सबदि अतीति अनाहदि राता ॥

शबादवचनस्य अस्पृष्टे अप्रहृते रागे लीनः भवति।

ਜਿਨਿ ਰਾਮੁ ਜਾਨਿਆ ਤਿਨਹਿ ਪਛਾਨਿਆ ॥
जिनि रामु जानिआ तिनहि पछानिआ ॥

भगवन्तं ज्ञात्वा एव तं साक्षात्करोति।

ਜਿਉ ਗੂੰਗੇ ਸਾਕਰ ਮਨੁ ਮਾਨਿਆ ॥੧॥
जिउ गूंगे साकर मनु मानिआ ॥१॥

मनः तृप्तं तृप्तं च भवति, यथा मूकः शर्करामिष्टान्नं खादन् केवलं स्मितं करोति, अभाषते। ||१||

ਐਸਾ ਗਿਆਨੁ ਕਥੈ ਬਨਵਾਰੀ ॥
ऐसा गिआनु कथै बनवारी ॥

तादृशी आध्यात्मिकप्रज्ञा या भगवता प्रदत्ता।

ਮਨ ਰੇ ਪਵਨ ਦ੍ਰਿੜ ਸੁਖਮਨ ਨਾਰੀ ॥੧॥ ਰਹਾਉ ॥
मन रे पवन द्रिड़ सुखमन नारी ॥१॥ रहाउ ॥

सुषमानस्य केन्द्रमार्गान्तरे निःश्वासं धारय मनसि । ||१||विराम||

ਸੋ ਗੁਰੁ ਕਰਹੁ ਜਿ ਬਹੁਰਿ ਨ ਕਰਨਾ ॥
सो गुरु करहु जि बहुरि न करना ॥

तादृशं गुरुं गृहाण, यत् भवता पुनः अन्यं न ग्रहणं कर्तव्यं भविष्यति।

ਸੋ ਪਦੁ ਰਵਹੁ ਜਿ ਬਹੁਰਿ ਨ ਰਵਨਾ ॥
सो पदु रवहु जि बहुरि न रवना ॥

तादृशे अवस्थायां निवस, यत् भवता अन्यस्मिन् कदापि वसितुं न प्रयोजनम्।

ਸੋ ਧਿਆਨੁ ਧਰਹੁ ਜਿ ਬਹੁਰਿ ਨ ਧਰਨਾ ॥
सो धिआनु धरहु जि बहुरि न धरना ॥

तादृशं ध्यानं आलिंगय, यत् भवता अन्यं कदापि आलिंगनं न करणीयम्।

ਐਸੇ ਮਰਹੁ ਜਿ ਬਹੁਰਿ ਨ ਮਰਨਾ ॥੨॥
ऐसे मरहु जि बहुरि न मरना ॥२॥

एवं म्रियतु यत् पुनः कदापि म्रियमाणं न भविष्यति। ||२||

ਉਲਟੀ ਗੰਗਾ ਜਮੁਨ ਮਿਲਾਵਉ ॥
उलटी गंगा जमुन मिलावउ ॥

वामनालतः निःश्वासं दूरं कृत्वा दक्षिणनालतः च दूरं कृत्वा सुषमानस्य मध्यनाले तान् एकीकरोतु।

ਬਿਨੁ ਜਲ ਸੰਗਮ ਮਨ ਮਹਿ ਨੑਾਵਉ ॥
बिनु जल संगम मन महि नावउ ॥

तेषां सङ्गमे मनसः अन्तः स्नानं कुरु तत्र जलहीनम् ।

ਲੋਚਾ ਸਮਸਰਿ ਇਹੁ ਬਿਉਹਾਰਾ ॥
लोचा समसरि इहु बिउहारा ॥

सर्वान् निष्पक्षदृष्ट्या पश्यितुं - एषः भवतः नित्यं वृत्तिः भवतु।

ਤਤੁ ਬੀਚਾਰਿ ਕਿਆ ਅਵਰਿ ਬੀਚਾਰਾ ॥੩॥
ततु बीचारि किआ अवरि बीचारा ॥३॥

यथार्थतत्त्वमिदं चिन्तयतु - किमन्यत् चिन्तनीयम् ? ||३||

ਅਪੁ ਤੇਜੁ ਬਾਇ ਪ੍ਰਿਥਮੀ ਆਕਾਸਾ ॥
अपु तेजु बाइ प्रिथमी आकासा ॥

जलं वह्निं वायुः पृथिवी च ईथरः |

ਐਸੀ ਰਹਤ ਰਹਉ ਹਰਿ ਪਾਸਾ ॥
ऐसी रहत रहउ हरि पासा ॥

तादृशं जीवनं स्वीकृत्य भगवतः समीपं भविष्यसि।

ਕਹੈ ਕਬੀਰ ਨਿਰੰਜਨ ਧਿਆਵਉ ॥
कहै कबीर निरंजन धिआवउ ॥

कथयति कबीरः, निर्मलं भगवन्तं ध्याय।

ਤਿਤੁ ਘਰਿ ਜਾਉ ਜਿ ਬਹੁਰਿ ਨ ਆਵਉ ॥੪॥੧੮॥
तितु घरि जाउ जि बहुरि न आवउ ॥४॥१८॥

तत् गृहं गच्छ, यत् भवता कदापि न त्यक्तव्यम् । ||४||१८||

ਗਉੜੀ ਕਬੀਰ ਜੀ ਤਿਪਦੇ ॥
गउड़ी कबीर जी तिपदे ॥

गौरी, कबीर जी, थि-पधाय: १.

ਕੰਚਨ ਸਿਉ ਪਾਈਐ ਨਹੀ ਤੋਲਿ ॥
कंचन सिउ पाईऐ नही तोलि ॥

तव भारं सुवर्णे दत्त्वा न लभ्यते ।

ਮਨੁ ਦੇ ਰਾਮੁ ਲੀਆ ਹੈ ਮੋਲਿ ॥੧॥
मनु दे रामु लीआ है मोलि ॥१॥

मया तु भगवन्तं मनः दत्त्वा क्रीतवन्। ||१||

ਅਬ ਮੋਹਿ ਰਾਮੁ ਅਪੁਨਾ ਕਰਿ ਜਾਨਿਆ ॥
अब मोहि रामु अपुना करि जानिआ ॥

इदानीं अहं प्रजानामि यत् सः मम प्रभुः अस्ति।

ਸਹਜ ਸੁਭਾਇ ਮੇਰਾ ਮਨੁ ਮਾਨਿਆ ॥੧॥ ਰਹਾਉ ॥
सहज सुभाइ मेरा मनु मानिआ ॥१॥ रहाउ ॥

मम मनः सहजतया तस्मिन् प्रसन्नं भवति। ||१||विराम||

ਬ੍ਰਹਮੈ ਕਥਿ ਕਥਿ ਅੰਤੁ ਨ ਪਾਇਆ ॥
ब्रहमै कथि कथि अंतु न पाइआ ॥

ब्रह्मा तं नित्यमब्रवीत्, न तु तस्य सीमां लब्धवान्।

ਰਾਮ ਭਗਤਿ ਬੈਠੇ ਘਰਿ ਆਇਆ ॥੨॥
राम भगति बैठे घरि आइआ ॥२॥

मम अन्तःकरणस्य गृहस्य अन्तः उपविष्टः स मम भगवद्भक्त्याः कारणात् । ||२||

ਕਹੁ ਕਬੀਰ ਚੰਚਲ ਮਤਿ ਤਿਆਗੀ ॥
कहु कबीर चंचल मति तिआगी ॥

कबीरः वदति, मया मम चञ्चलबुद्धिः परित्यागः कृता।

ਕੇਵਲ ਰਾਮ ਭਗਤਿ ਨਿਜ ਭਾਗੀ ॥੩॥੧॥੧੯॥
केवल राम भगति निज भागी ॥३॥१॥१९॥

भगवतः एव पूजनं मम दैवम् अस्ति। ||३||१||१९||

ਗਉੜੀ ਕਬੀਰ ਜੀ ॥
गउड़ी कबीर जी ॥

गौरी, कबीर जी : १.

ਜਿਹ ਮਰਨੈ ਸਭੁ ਜਗਤੁ ਤਰਾਸਿਆ ॥
जिह मरनै सभु जगतु तरासिआ ॥

तत् मृत्युं यत् सर्वं जगत् भयङ्करम्

ਸੋ ਮਰਨਾ ਗੁਰ ਸਬਦਿ ਪ੍ਰਗਾਸਿਆ ॥੧॥
सो मरना गुर सबदि प्रगासिआ ॥१॥

तस्य मृत्योः स्वरूपं मम कृते प्रकाशितम्, गुरुस्य शबदस्य वचनस्य माध्यमेन। ||१||

ਅਬ ਕੈਸੇ ਮਰਉ ਮਰਨਿ ਮਨੁ ਮਾਨਿਆ ॥
अब कैसे मरउ मरनि मनु मानिआ ॥

अथ कथं म्रियते ? मम मनः पूर्वमेव मृत्युं स्वीकृतवान् अस्ति।

ਮਰਿ ਮਰਿ ਜਾਤੇ ਜਿਨ ਰਾਮੁ ਨ ਜਾਨਿਆ ॥੧॥ ਰਹਾਉ ॥
मरि मरि जाते जिन रामु न जानिआ ॥१॥ रहाउ ॥

ये भगवन्तं न जानन्ति ते म्रियन्ते पुनः पुनः । ||१||विराम||

ਮਰਨੋ ਮਰਨੁ ਕਹੈ ਸਭੁ ਕੋਈ ॥
मरनो मरनु कहै सभु कोई ॥

सर्वे वदन्ति, अहं म्रियिष्यामि, अहं म्रियिष्यामि।

ਸਹਜੇ ਮਰੈ ਅਮਰੁ ਹੋਇ ਸੋਈ ॥੨॥
सहजे मरै अमरु होइ सोई ॥२॥

स एव तु अमरः भवति, यः सहजबोधेन म्रियते। ||२||

ਕਹੁ ਕਬੀਰ ਮਨਿ ਭਇਆ ਅਨੰਦਾ ॥
कहु कबीर मनि भइआ अनंदा ॥

कबीरः वदति, मम मनः आनन्देन पूरितम् अस्ति;

ਗਇਆ ਭਰਮੁ ਰਹਿਆ ਪਰਮਾਨੰਦਾ ॥੩॥੨੦॥
गइआ भरमु रहिआ परमानंदा ॥३॥२०॥

मम संशयाः निवृत्ताः, अहं च आनन्दे अस्मि। ||३||२०||

ਗਉੜੀ ਕਬੀਰ ਜੀ ॥
गउड़ी कबीर जी ॥

गौरी, कबीर जी : १.

ਕਤ ਨਹੀ ਠਉਰ ਮੂਲੁ ਕਤ ਲਾਵਉ ॥
कत नही ठउर मूलु कत लावउ ॥

न कश्चित् स्थानविशेषः अस्ति यत्र आत्मा पीडयति; लेपं कुत्र लेपयेत् ?

ਖੋਜਤ ਤਨ ਮਹਿ ਠਉਰ ਨ ਪਾਵਉ ॥੧॥
खोजत तन महि ठउर न पावउ ॥१॥

मया देहं अन्वेषितं, किन्तु तादृशं स्थानं न लब्धम् । ||१||

ਲਾਗੀ ਹੋਇ ਸੁ ਜਾਨੈ ਪੀਰ ॥
लागी होइ सु जानै पीर ॥

स एव तत् जानाति, यः तादृशप्रेमस्य दुःखं अनुभवति;

ਰਾਮ ਭਗਤਿ ਅਨੀਆਲੇ ਤੀਰ ॥੧॥ ਰਹਾਉ ॥
राम भगति अनीआले तीर ॥१॥ रहाउ ॥

भगवतः भक्तिपूजायाः बाणाः एतावन्तः तीक्ष्णाः सन्ति! ||१||विराम||

ਏਕ ਭਾਇ ਦੇਖਉ ਸਭ ਨਾਰੀ ॥
एक भाइ देखउ सभ नारी ॥

अहं तस्य सर्वान् आत्मावधूः निष्पक्षदृष्ट्या पश्यामि;

ਕਿਆ ਜਾਨਉ ਸਹ ਕਉਨ ਪਿਆਰੀ ॥੨॥
किआ जानउ सह कउन पिआरी ॥२॥

कथं ज्ञास्यामि भर्तुः प्रियाः के। ||२||

ਕਹੁ ਕਬੀਰ ਜਾ ਕੈ ਮਸਤਕਿ ਭਾਗੁ ॥
कहु कबीर जा कै मसतकि भागु ॥

कथयति कबीरः यस्याः ललाटे तादृशं दैवं अभिलेखितम् अस्ति

ਸਭ ਪਰਹਰਿ ਤਾ ਕਉ ਮਿਲੈ ਸੁਹਾਗੁ ॥੩॥੨੧॥
सभ परहरि ता कउ मिलै सुहागु ॥३॥२१॥

तस्याः पतिः प्रभुः अन्ये सर्वान् निवर्तयति, तया सह मिलति च। ||३||२१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430