मम शरीरं कोटिरोगैः पीडितम् आसीत् ।
समाधि-शान्त-शान्त-सान्द्रतायां परिणताः।
यदा कश्चित् स्वस्य आत्मनः अवगच्छति तदा ।
न पुनः व्याधिं त्रिज्वरं च पीडयति। ||२||
मम मनः इदानीं स्वस्य मूलशुद्धिं पुनः प्राप्तम् अस्ति।
यदा अहं जीवितः सन् मृतः अभवम् तदा एव अहं भगवन्तं ज्ञातवान् ।
कबीरः वदति, अहम् अधुना सहजशान्ति-विश्वासयोः निमग्नः अस्मि।
न बिभेमि कस्मात् अपि भयं न प्रहरामि कस्मात् अपि । ||३||१७||
गौरी, कबीर जी : १.
यदा शरीरं म्रियते तदा आत्मा कुतः गच्छति ?
शबादवचनस्य अस्पृष्टे अप्रहृते रागे लीनः भवति।
भगवन्तं ज्ञात्वा एव तं साक्षात्करोति।
मनः तृप्तं तृप्तं च भवति, यथा मूकः शर्करामिष्टान्नं खादन् केवलं स्मितं करोति, अभाषते। ||१||
तादृशी आध्यात्मिकप्रज्ञा या भगवता प्रदत्ता।
सुषमानस्य केन्द्रमार्गान्तरे निःश्वासं धारय मनसि । ||१||विराम||
तादृशं गुरुं गृहाण, यत् भवता पुनः अन्यं न ग्रहणं कर्तव्यं भविष्यति।
तादृशे अवस्थायां निवस, यत् भवता अन्यस्मिन् कदापि वसितुं न प्रयोजनम्।
तादृशं ध्यानं आलिंगय, यत् भवता अन्यं कदापि आलिंगनं न करणीयम्।
एवं म्रियतु यत् पुनः कदापि म्रियमाणं न भविष्यति। ||२||
वामनालतः निःश्वासं दूरं कृत्वा दक्षिणनालतः च दूरं कृत्वा सुषमानस्य मध्यनाले तान् एकीकरोतु।
तेषां सङ्गमे मनसः अन्तः स्नानं कुरु तत्र जलहीनम् ।
सर्वान् निष्पक्षदृष्ट्या पश्यितुं - एषः भवतः नित्यं वृत्तिः भवतु।
यथार्थतत्त्वमिदं चिन्तयतु - किमन्यत् चिन्तनीयम् ? ||३||
जलं वह्निं वायुः पृथिवी च ईथरः |
तादृशं जीवनं स्वीकृत्य भगवतः समीपं भविष्यसि।
कथयति कबीरः, निर्मलं भगवन्तं ध्याय।
तत् गृहं गच्छ, यत् भवता कदापि न त्यक्तव्यम् । ||४||१८||
गौरी, कबीर जी, थि-पधाय: १.
तव भारं सुवर्णे दत्त्वा न लभ्यते ।
मया तु भगवन्तं मनः दत्त्वा क्रीतवन्। ||१||
इदानीं अहं प्रजानामि यत् सः मम प्रभुः अस्ति।
मम मनः सहजतया तस्मिन् प्रसन्नं भवति। ||१||विराम||
ब्रह्मा तं नित्यमब्रवीत्, न तु तस्य सीमां लब्धवान्।
मम अन्तःकरणस्य गृहस्य अन्तः उपविष्टः स मम भगवद्भक्त्याः कारणात् । ||२||
कबीरः वदति, मया मम चञ्चलबुद्धिः परित्यागः कृता।
भगवतः एव पूजनं मम दैवम् अस्ति। ||३||१||१९||
गौरी, कबीर जी : १.
तत् मृत्युं यत् सर्वं जगत् भयङ्करम्
तस्य मृत्योः स्वरूपं मम कृते प्रकाशितम्, गुरुस्य शबदस्य वचनस्य माध्यमेन। ||१||
अथ कथं म्रियते ? मम मनः पूर्वमेव मृत्युं स्वीकृतवान् अस्ति।
ये भगवन्तं न जानन्ति ते म्रियन्ते पुनः पुनः । ||१||विराम||
सर्वे वदन्ति, अहं म्रियिष्यामि, अहं म्रियिष्यामि।
स एव तु अमरः भवति, यः सहजबोधेन म्रियते। ||२||
कबीरः वदति, मम मनः आनन्देन पूरितम् अस्ति;
मम संशयाः निवृत्ताः, अहं च आनन्दे अस्मि। ||३||२०||
गौरी, कबीर जी : १.
न कश्चित् स्थानविशेषः अस्ति यत्र आत्मा पीडयति; लेपं कुत्र लेपयेत् ?
मया देहं अन्वेषितं, किन्तु तादृशं स्थानं न लब्धम् । ||१||
स एव तत् जानाति, यः तादृशप्रेमस्य दुःखं अनुभवति;
भगवतः भक्तिपूजायाः बाणाः एतावन्तः तीक्ष्णाः सन्ति! ||१||विराम||
अहं तस्य सर्वान् आत्मावधूः निष्पक्षदृष्ट्या पश्यामि;
कथं ज्ञास्यामि भर्तुः प्रियाः के। ||२||
कथयति कबीरः यस्याः ललाटे तादृशं दैवं अभिलेखितम् अस्ति
तस्याः पतिः प्रभुः अन्ये सर्वान् निवर्तयति, तया सह मिलति च। ||३||२१||