श्री गुरु ग्रन्थ साहिबः

पुटः - 402


ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਗ੍ਰਿਹ ਸਗਲ ਸਮਗ੍ਰੀ ਸਭ ਮਿਥਿਆ ਅਸਨਾਹਾ ॥੧॥
पुत्र कलत्र ग्रिह सगल समग्री सभ मिथिआ असनाहा ॥१॥

बालकाः, भार्याः, गृहाणि, सर्वाणि च सम्पत्तिः - एतेषु सर्वेषु आसक्तिः मिथ्या। ||१||

ਰੇ ਮਨ ਕਿਆ ਕਰਹਿ ਹੈ ਹਾ ਹਾ ॥
रे मन किआ करहि है हा हा ॥

हे मनसि किमर्थं हसन् विस्फोटयसि ?

ਦ੍ਰਿਸਟਿ ਦੇਖੁ ਜੈਸੇ ਹਰਿਚੰਦਉਰੀ ਇਕੁ ਰਾਮ ਭਜਨੁ ਲੈ ਲਾਹਾ ॥੧॥ ਰਹਾਉ ॥
द्रिसटि देखु जैसे हरिचंदउरी इकु राम भजनु लै लाहा ॥१॥ रहाउ ॥

नेत्रेण पश्यन्तु यत् एतानि केवलं मिराजानि एव सन्ति। अतः एकेश्वरस्य ध्यानस्य लाभं अर्जयतु। ||१||विराम||

ਜੈਸੇ ਬਸਤਰ ਦੇਹ ਓਢਾਨੇ ਦਿਨ ਦੋਇ ਚਾਰਿ ਭੋਰਾਹਾ ॥
जैसे बसतर देह ओढाने दिन दोइ चारि भोराहा ॥

इदं यथा वस्त्रं यत् भवन्तः स्वशरीरे धारयन्ति - ते कतिपयेषु दिनेषु क्षीणाः भवन्ति।

ਭੀਤਿ ਊਪਰੇ ਕੇਤਕੁ ਧਾਈਐ ਅੰਤਿ ਓਰਕੋ ਆਹਾ ॥੨॥
भीति ऊपरे केतकु धाईऐ अंति ओरको आहा ॥२॥

कियत्कालं यावत् भित्तिं धावितुं शक्नोषि ? अन्ते भवन्तः तस्य अन्ते आगच्छन्ति। ||२||

ਜੈਸੇ ਅੰਭ ਕੁੰਡ ਕਰਿ ਰਾਖਿਓ ਪਰਤ ਸਿੰਧੁ ਗਲਿ ਜਾਹਾ ॥
जैसे अंभ कुंड करि राखिओ परत सिंधु गलि जाहा ॥

लवणं इव, तस्य पात्रे संरक्षितम्; जले स्थापिते सति विलीयते ।

ਆਵਗਿ ਆਗਿਆ ਪਾਰਬ੍ਰਹਮ ਕੀ ਉਠਿ ਜਾਸੀ ਮੁਹਤ ਚਸਾਹਾ ॥੩॥
आवगि आगिआ पारब्रहम की उठि जासी मुहत चसाहा ॥३॥

यदा परमेश्वरस्य क्रमः आगच्छति तदा आत्मा उत्तिष्ठति, क्षणमात्रेण प्रयाति च। ||३||

ਰੇ ਮਨ ਲੇਖੈ ਚਾਲਹਿ ਲੇਖੈ ਬੈਸਹਿ ਲੇਖੈ ਲੈਦਾ ਸਾਹਾ ॥
रे मन लेखै चालहि लेखै बैसहि लेखै लैदा साहा ॥

हे मनसि पदानि गणितानि, उपविष्टानि क्षणानि संख्यानि, निःश्वासाः च संख्याः सन्ति ।

ਸਦਾ ਕੀਰਤਿ ਕਰਿ ਨਾਨਕ ਹਰਿ ਕੀ ਉਬਰੇ ਸਤਿਗੁਰ ਚਰਣ ਓਟਾਹਾ ॥੪॥੧॥੧੨੩॥
सदा कीरति करि नानक हरि की उबरे सतिगुर चरण ओटाहा ॥४॥१॥१२३॥

भगवतः स्तुतिं गाय सदा नानक, त्राता भविष्यसि, सत्यगुरुपादाश्रये। ||४||१||१२३||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਅਪੁਸਟ ਬਾਤ ਤੇ ਭਈ ਸੀਧਰੀ ਦੂਤ ਦੁਸਟ ਸਜਨਈ ॥
अपुसट बात ते भई सीधरी दूत दुसट सजनई ॥

यत् उल्टावस्था आसीत् तत् ऊर्ध्वं स्थापितं; घातकाः शत्रवः प्रतिद्वन्द्विनः च मित्राणि अभवन्।

ਅੰਧਕਾਰ ਮਹਿ ਰਤਨੁ ਪ੍ਰਗਾਸਿਓ ਮਲੀਨ ਬੁਧਿ ਹਛਨਈ ॥੧॥
अंधकार महि रतनु प्रगासिओ मलीन बुधि हछनई ॥१॥

अन्धकारे मणिः प्रकाशते, अशुद्धबोधः शुद्धः अभवत् । ||१||

ਜਉ ਕਿਰਪਾ ਗੋਬਿੰਦ ਭਈ ॥
जउ किरपा गोबिंद भई ॥

यदा विश्वेश्वरः दयालुः अभवत् तदा ।

ਸੁਖ ਸੰਪਤਿ ਹਰਿ ਨਾਮ ਫਲ ਪਾਏ ਸਤਿਗੁਰ ਮਿਲਈ ॥੧॥ ਰਹਾਉ ॥
सुख संपति हरि नाम फल पाए सतिगुर मिलई ॥१॥ रहाउ ॥

शान्तिं धनं भगवतः नामफलं च मया लब्धम्; सत्यगुरुं मया मिलितम्। ||१||विराम||

ਮੋਹਿ ਕਿਰਪਨ ਕਉ ਕੋਇ ਨ ਜਾਨਤ ਸਗਲ ਭਵਨ ਪ੍ਰਗਟਈ ॥
मोहि किरपन कउ कोइ न जानत सगल भवन प्रगटई ॥

न मां कश्चित् जानाति स्म, कृपणं, परन्तु अधुना, अहं सम्पूर्णे जगति प्रसिद्धः अभवम्।

ਸੰਗਿ ਬੈਠਨੋ ਕਹੀ ਨ ਪਾਵਤ ਹੁਣਿ ਸਗਲ ਚਰਣ ਸੇਵਈ ॥੨॥
संगि बैठनो कही न पावत हुणि सगल चरण सेवई ॥२॥

पूर्वं मया सह कोऽपि अपि न उपविशति स्म, परन्तु अधुना, सर्वे मम पादौ पूजयन्ति। ||२||

ਆਢ ਆਢ ਕਉ ਫਿਰਤ ਢੂੰਢਤੇ ਮਨ ਸਗਲ ਤ੍ਰਿਸਨ ਬੁਝਿ ਗਈ ॥
आढ आढ कउ फिरत ढूंढते मन सगल त्रिसन बुझि गई ॥

अहं पूर्वं पैसां अन्वेष्य भ्रमन् आसीत्, परन्तु अधुना, मम मनसः सर्वे कामाः तृप्ताः सन्ति।

ਏਕੁ ਬੋਲੁ ਭੀ ਖਵਤੋ ਨਾਹੀ ਸਾਧਸੰਗਤਿ ਸੀਤਲਈ ॥੩॥
एकु बोलु भी खवतो नाही साधसंगति सीतलई ॥३॥

एकमपि आलोचना मया सहितुं न शक्यते स्म, परन्तु अधुना पवित्रसङ्घस्य साधसंगते अहं शीतलः शान्तः च अस्मि। ||३||

ਏਕ ਜੀਹ ਗੁਣ ਕਵਨ ਵਖਾਨੈ ਅਗਮ ਅਗਮ ਅਗਮਈ ॥
एक जीह गुण कवन वखानै अगम अगम अगमई ॥

दुर्गमस्य अगाहस्य गहनस्य के के गौरवगुणाः जिह्वामात्रेण वर्णयितुं शक्यन्ते?

ਦਾਸੁ ਦਾਸ ਦਾਸ ਕੋ ਕਰੀਅਹੁ ਜਨ ਨਾਨਕ ਹਰਿ ਸਰਣਈ ॥੪॥੨॥੧੨੪॥
दासु दास दास को करीअहु जन नानक हरि सरणई ॥४॥२॥१२४॥

कृपया, मां तव दासदासस्य दासं कुरु; सेवकः नानकः भगवतः अभयारण्यम् अन्वेषयति। ||४||२||१२४||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਰੇ ਮੂੜੇ ਲਾਹੇ ਕਉ ਤੂੰ ਢੀਲਾ ਢੀਲਾ ਤੋਟੇ ਕਉ ਬੇਗਿ ਧਾਇਆ ॥
रे मूड़े लाहे कउ तूं ढीला ढीला तोटे कउ बेगि धाइआ ॥

हे मूर्ख त्वं मन्दं लाभं अर्जयितुं तथा शीघ्रं हानिं धावसि ।

ਸਸਤ ਵਖਰੁ ਤੂੰ ਘਿੰਨਹਿ ਨਾਹੀ ਪਾਪੀ ਬਾਧਾ ਰੇਨਾਇਆ ॥੧॥
ससत वखरु तूं घिंनहि नाही पापी बाधा रेनाइआ ॥१॥

त्वं सस्तो द्रव्यं न क्रीणसि; ऋणेषु बद्धोऽसि पाप । ||१||

ਸਤਿਗੁਰ ਤੇਰੀ ਆਸਾਇਆ ॥
सतिगुर तेरी आसाइआ ॥

हे सत्य गुरु त्वमेव मे आशा ।

ਪਤਿਤ ਪਾਵਨੁ ਤੇਰੋ ਨਾਮੁ ਪਾਰਬ੍ਰਹਮ ਮੈ ਏਹਾ ਓਟਾਇਆ ॥੧॥ ਰਹਾਉ ॥
पतित पावनु तेरो नामु पारब्रहम मै एहा ओटाइआ ॥१॥ रहाउ ॥

पापिनां शुद्धिकरणं तव नाम परमेश्वर; त्वं मम एकमात्रः आश्रयः असि। ||१||विराम||

ਗੰਧਣ ਵੈਣ ਸੁਣਹਿ ਉਰਝਾਵਹਿ ਨਾਮੁ ਲੈਤ ਅਲਕਾਇਆ ॥
गंधण वैण सुणहि उरझावहि नामु लैत अलकाइआ ॥

अशुभं वचनं श्रुत्वा तस्मिन् गृहीता भवसि, परन्तु भगवतः नाम जपं कर्तुं संकोचम् अनुभवसि ।

ਨਿੰਦ ਚਿੰਦ ਕਉ ਬਹੁਤੁ ਉਮਾਹਿਓ ਬੂਝੀ ਉਲਟਾਇਆ ॥੨॥
निंद चिंद कउ बहुतु उमाहिओ बूझी उलटाइआ ॥२॥

त्वं निन्दनभाषणेन आनन्दितः असि; भवतः अवगमनं दूषितम् अस्ति। ||२||

ਪਰ ਧਨ ਪਰ ਤਨ ਪਰ ਤੀ ਨਿੰਦਾ ਅਖਾਧਿ ਖਾਹਿ ਹਰਕਾਇਆ ॥
पर धन पर तन पर ती निंदा अखाधि खाहि हरकाइआ ॥

परधनं, परपत्नीनां च निन्दां च - अभक्ष्यं खादन्, त्वं उन्मत्तः असि।

ਸਾਚ ਧਰਮ ਸਿਉ ਰੁਚਿ ਨਹੀ ਆਵੈ ਸਤਿ ਸੁਨਤ ਛੋਹਾਇਆ ॥੩॥
साच धरम सिउ रुचि नही आवै सति सुनत छोहाइआ ॥३॥

धर्मस्य सच्चिदानन्दस्य प्रति त्वया प्रेम न स्थापितः; सत्यं श्रुत्वा त्वं क्रुद्धः असि। ||३||

ਦੀਨ ਦਇਆਲ ਕ੍ਰਿਪਾਲ ਪ੍ਰਭ ਠਾਕੁਰ ਭਗਤ ਟੇਕ ਹਰਿ ਨਾਇਆ ॥
दीन दइआल क्रिपाल प्रभ ठाकुर भगत टेक हरि नाइआ ॥

हे देव, नम्रकृपालुः, करुणेश्वरः, तव नाम तव भक्तानाम् आश्रयः।

ਨਾਨਕ ਆਹਿ ਸਰਣ ਪ੍ਰਭ ਆਇਓ ਰਾਖੁ ਲਾਜ ਅਪਨਾਇਆ ॥੪॥੩॥੧੨੫॥
नानक आहि सरण प्रभ आइओ राखु लाज अपनाइआ ॥४॥३॥१२५॥

नानकः तव अभयारण्यम् आगतः; देव तं स्वकीयं कृत्वा मानं रक्ष। ||४||३||१२५||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਮਿਥਿਆ ਸੰਗਿ ਸੰਗਿ ਲਪਟਾਏ ਮੋਹ ਮਾਇਆ ਕਰਿ ਬਾਧੇ ॥
मिथिआ संगि संगि लपटाए मोह माइआ करि बाधे ॥

अनृते सक्ताः भवन्ति; क्षणिकं लसन्तः, ते मायां भावात्मकसङ्गे फसन्ति।

ਜਹ ਜਾਨੋ ਸੋ ਚੀਤਿ ਨ ਆਵੈ ਅਹੰਬੁਧਿ ਭਏ ਆਂਧੇ ॥੧॥
जह जानो सो चीति न आवै अहंबुधि भए आंधे ॥१॥

यत्र यत्र गच्छन्ति तत्र भगवन्तं न चिन्तयन्ति; ते बौद्धिकहङ्कारेण अन्धाः भवन्ति। ||१||

ਮਨ ਬੈਰਾਗੀ ਕਿਉ ਨ ਅਰਾਧੇ ॥
मन बैरागी किउ न अराधे ॥

हे मनः संन्यसे किमर्थं न पूजसे ।

ਕਾਚ ਕੋਠਰੀ ਮਾਹਿ ਤੂੰ ਬਸਤਾ ਸੰਗਿ ਸਗਲ ਬਿਖੈ ਕੀ ਬਿਆਧੇ ॥੧॥ ਰਹਾਉ ॥
काच कोठरी माहि तूं बसता संगि सगल बिखै की बिआधे ॥१॥ रहाउ ॥

त्वं तस्मिन् कृशकक्षे निवससि, सर्वैः भ्रष्टापापैः सह। ||१||विराम||

ਮੇਰੀ ਮੇਰੀ ਕਰਤ ਦਿਨੁ ਰੈਨਿ ਬਿਹਾਵੈ ਪਲੁ ਖਿਨੁ ਛੀਜੈ ਅਰਜਾਧੇ ॥
मेरी मेरी करत दिनु रैनि बिहावै पलु खिनु छीजै अरजाधे ॥

"मम, मम" इति क्रन्दन् तव दिवसरात्रयः गच्छन्ति; क्षणं क्षणं भवतः जीवनं समाप्तं भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430