बालकाः, भार्याः, गृहाणि, सर्वाणि च सम्पत्तिः - एतेषु सर्वेषु आसक्तिः मिथ्या। ||१||
हे मनसि किमर्थं हसन् विस्फोटयसि ?
नेत्रेण पश्यन्तु यत् एतानि केवलं मिराजानि एव सन्ति। अतः एकेश्वरस्य ध्यानस्य लाभं अर्जयतु। ||१||विराम||
इदं यथा वस्त्रं यत् भवन्तः स्वशरीरे धारयन्ति - ते कतिपयेषु दिनेषु क्षीणाः भवन्ति।
कियत्कालं यावत् भित्तिं धावितुं शक्नोषि ? अन्ते भवन्तः तस्य अन्ते आगच्छन्ति। ||२||
लवणं इव, तस्य पात्रे संरक्षितम्; जले स्थापिते सति विलीयते ।
यदा परमेश्वरस्य क्रमः आगच्छति तदा आत्मा उत्तिष्ठति, क्षणमात्रेण प्रयाति च। ||३||
हे मनसि पदानि गणितानि, उपविष्टानि क्षणानि संख्यानि, निःश्वासाः च संख्याः सन्ति ।
भगवतः स्तुतिं गाय सदा नानक, त्राता भविष्यसि, सत्यगुरुपादाश्रये। ||४||१||१२३||
आसा, पञ्चम मेहलः १.
यत् उल्टावस्था आसीत् तत् ऊर्ध्वं स्थापितं; घातकाः शत्रवः प्रतिद्वन्द्विनः च मित्राणि अभवन्।
अन्धकारे मणिः प्रकाशते, अशुद्धबोधः शुद्धः अभवत् । ||१||
यदा विश्वेश्वरः दयालुः अभवत् तदा ।
शान्तिं धनं भगवतः नामफलं च मया लब्धम्; सत्यगुरुं मया मिलितम्। ||१||विराम||
न मां कश्चित् जानाति स्म, कृपणं, परन्तु अधुना, अहं सम्पूर्णे जगति प्रसिद्धः अभवम्।
पूर्वं मया सह कोऽपि अपि न उपविशति स्म, परन्तु अधुना, सर्वे मम पादौ पूजयन्ति। ||२||
अहं पूर्वं पैसां अन्वेष्य भ्रमन् आसीत्, परन्तु अधुना, मम मनसः सर्वे कामाः तृप्ताः सन्ति।
एकमपि आलोचना मया सहितुं न शक्यते स्म, परन्तु अधुना पवित्रसङ्घस्य साधसंगते अहं शीतलः शान्तः च अस्मि। ||३||
दुर्गमस्य अगाहस्य गहनस्य के के गौरवगुणाः जिह्वामात्रेण वर्णयितुं शक्यन्ते?
कृपया, मां तव दासदासस्य दासं कुरु; सेवकः नानकः भगवतः अभयारण्यम् अन्वेषयति। ||४||२||१२४||
आसा, पञ्चम मेहलः १.
हे मूर्ख त्वं मन्दं लाभं अर्जयितुं तथा शीघ्रं हानिं धावसि ।
त्वं सस्तो द्रव्यं न क्रीणसि; ऋणेषु बद्धोऽसि पाप । ||१||
हे सत्य गुरु त्वमेव मे आशा ।
पापिनां शुद्धिकरणं तव नाम परमेश्वर; त्वं मम एकमात्रः आश्रयः असि। ||१||विराम||
अशुभं वचनं श्रुत्वा तस्मिन् गृहीता भवसि, परन्तु भगवतः नाम जपं कर्तुं संकोचम् अनुभवसि ।
त्वं निन्दनभाषणेन आनन्दितः असि; भवतः अवगमनं दूषितम् अस्ति। ||२||
परधनं, परपत्नीनां च निन्दां च - अभक्ष्यं खादन्, त्वं उन्मत्तः असि।
धर्मस्य सच्चिदानन्दस्य प्रति त्वया प्रेम न स्थापितः; सत्यं श्रुत्वा त्वं क्रुद्धः असि। ||३||
हे देव, नम्रकृपालुः, करुणेश्वरः, तव नाम तव भक्तानाम् आश्रयः।
नानकः तव अभयारण्यम् आगतः; देव तं स्वकीयं कृत्वा मानं रक्ष। ||४||३||१२५||
आसा, पञ्चम मेहलः १.
अनृते सक्ताः भवन्ति; क्षणिकं लसन्तः, ते मायां भावात्मकसङ्गे फसन्ति।
यत्र यत्र गच्छन्ति तत्र भगवन्तं न चिन्तयन्ति; ते बौद्धिकहङ्कारेण अन्धाः भवन्ति। ||१||
हे मनः संन्यसे किमर्थं न पूजसे ।
त्वं तस्मिन् कृशकक्षे निवससि, सर्वैः भ्रष्टापापैः सह। ||१||विराम||
"मम, मम" इति क्रन्दन् तव दिवसरात्रयः गच्छन्ति; क्षणं क्षणं भवतः जीवनं समाप्तं भवति।