यदा मृत्युदूतः गदया प्रहरति तदा क्षणमात्रेण सर्वं निश्चिन्तं भवति । ||३||
भगवतः विनयशीलः सेवकः अत्यन्तं उच्चः संतः इति उच्यते; भगवतः आज्ञां पालयित्वा शान्तिं प्राप्नोति।
यद् भगवतः प्रियं तत् सत्यं गृह्णाति; सः भगवतः इच्छां मनसि निक्षिपति। ||४||
कबीरः वदति, शृणुत हे सन्ताः - मम, मम इति आह्वयितुं मिथ्या।
खगपञ्जरं भङ्ग्य मृत्युः पक्षिणं हरति, केवलं विदीर्णसूत्राणि एव अवशिष्यन्ते । ||५||३||१६||
आसा : १.
अहं तव विनयशीलः सेवकः भगवन्; तव स्तुतयः मम मनसि प्रियाः सन्ति।
प्रभुः आदिभूतः निर्धनानाम् स्वामी न तेषां पीडिताः भवेयुः इति विधानं करोति। ||१||
हे काजि, तस्य पुरतः वक्तुं न युक्तम्। ||१||विराम||
उपवासं कृत्वा, प्रार्थनां पठित्वा, इस्लामिक-पन्थस्य कलमा-पठनं च भवन्तं स्वर्गं न नेष्यति।
मक्का-मन्दिरं भवतः मनसि निगूढम् अस्ति, यदि भवन्तः केवलं तत् जानन्ति स्म। ||२||
तत् भवतः प्रार्थना भवेत्, न्यायं कर्तुं। अज्ञेयेश्वरस्य ज्ञानं तव कल्मा भवतु।
पञ्चकामान् जित्वा प्रार्थनाचटां प्रसारय सत्धर्मं ज्ञास्यसि । ||३||
स्वेश्वरं स्वामिनं च ज्ञात्वा हृदयान्तर्गतं भयं कुरु; अहङ्कारं जित्वा निरर्थकं कुरु।
यथा त्वं आत्मानं पश्यसि, अन्येषां अपि पश्य; तदा एव त्वं स्वर्गे भागीदारः भविष्यसि। ||४||
मृत्तिका एक एव, किन्तु बहुरूपं गृहीतवती; तेषां सर्वेषां अन्तः एकं भगवन्तं परिजानामि।
कबीरः वदति, अहं स्वर्गं त्यक्त्वा, मम मनः नरकं प्रति सामञ्जस्यं कृतवान्। ||५||४||१७||
आसा : १.
दशमद्वारपुरात् मनसः आकाशः, न बिन्दुः अपि वर्षति। तस्मिन् निहितस्य नादस्य ध्वनिप्रवाहस्य सङ्गीतं कुत्र अस्ति ?
परमेश्वरः परमेश्वरः धननाथः परमात्मानः अपहृतवान्। ||१||
हे पिता ब्रूहि-कुत्र गतः ? पूर्वं शरीरस्य अन्तः निवसति स्म, .
मनसि नृत्यं च उपदिशन् वदन् च। ||१||विराम||
क्रीडकः कुत्र गतः - यः एतत् मन्दिरं स्वकीयं कृतवान् ?
न कथा, शब्दः, अवगमनं वा न उत्पाद्यते; भगवता सर्वा शक्तिः निष्कासिता। ||२||
कर्णाः तव सहचराः बधिराः क्षीणाः अङ्गशक्तिः ।
पादाः विफलाः, हस्ताः लङ्गाः, मुखात् वचनं न निर्गच्छति । ||३||
श्रान्ताः पञ्च शत्रवः सर्वे चोराः स्वेच्छया भ्रमिताः ।
मनसः गजः श्रान्तः, हृदयं च क्लान्तं जातम्; स्वशक्त्या ताराणि कर्षति स्म । ||४||
स मृतः, दशद्वाराणां बन्धनानि च उद्घाटितानि; सः सर्वान् मित्रान् भ्रातृन् च त्यक्तवान्।
कथयति कबीरः भगवन्तं ध्यायन् जीवति अपि स्वबन्धनं भङ्गयति। ||५||५||१८||
आसा, ४ एक-थुकाय: १.
न हि कश्चित् माया नागात् अधिकः प्रबलः,
यः ब्रह्मविष्णुशिवमपि वञ्चयति स्म | ||१||
दष्ट्वा प्रहृत्य सा इदानीं निर्मलजले उपविशति ।
गुरुप्रसादेन तां दृष्टा या त्रैलोक्यदष्टाम् | ||१||विराम||
हे दैवभ्रातरः किमर्थं सा नागः इति उच्यते ।
सत्येश्वरं यो विजानाति, भक्षयति सा नागम्। ||२||
अस्मात् नागात् अन्यः कोऽपि तुच्छः नास्ति ।
विभूतायां तु मृत्योः दूताः किं कुर्वन्ति । ||३||