श्री गुरु ग्रन्थ साहिबः

पुटः - 480


ਜਮ ਕਾ ਡੰਡੁ ਮੂੰਡ ਮਹਿ ਲਾਗੈ ਖਿਨ ਮਹਿ ਕਰੈ ਨਿਬੇਰਾ ॥੩॥
जम का डंडु मूंड महि लागै खिन महि करै निबेरा ॥३॥

यदा मृत्युदूतः गदया प्रहरति तदा क्षणमात्रेण सर्वं निश्चिन्तं भवति । ||३||

ਹਰਿ ਜਨੁ ਊਤਮੁ ਭਗਤੁ ਸਦਾਵੈ ਆਗਿਆ ਮਨਿ ਸੁਖੁ ਪਾਈ ॥
हरि जनु ऊतमु भगतु सदावै आगिआ मनि सुखु पाई ॥

भगवतः विनयशीलः सेवकः अत्यन्तं उच्चः संतः इति उच्यते; भगवतः आज्ञां पालयित्वा शान्तिं प्राप्नोति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸਤਿ ਕਰਿ ਮਾਨੈ ਭਾਣਾ ਮੰਨਿ ਵਸਾਈ ॥੪॥
जो तिसु भावै सति करि मानै भाणा मंनि वसाई ॥४॥

यद् भगवतः प्रियं तत् सत्यं गृह्णाति; सः भगवतः इच्छां मनसि निक्षिपति। ||४||

ਕਹੈ ਕਬੀਰੁ ਸੁਨਹੁ ਰੇ ਸੰਤਹੁ ਮੇਰੀ ਮੇਰੀ ਝੂਠੀ ॥
कहै कबीरु सुनहु रे संतहु मेरी मेरी झूठी ॥

कबीरः वदति, शृणुत हे सन्ताः - मम, मम इति आह्वयितुं मिथ्या।

ਚਿਰਗਟ ਫਾਰਿ ਚਟਾਰਾ ਲੈ ਗਇਓ ਤਰੀ ਤਾਗਰੀ ਛੂਟੀ ॥੫॥੩॥੧੬॥
चिरगट फारि चटारा लै गइओ तरी तागरी छूटी ॥५॥३॥१६॥

खगपञ्जरं भङ्ग्य मृत्युः पक्षिणं हरति, केवलं विदीर्णसूत्राणि एव अवशिष्यन्ते । ||५||३||१६||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਹਮ ਮਸਕੀਨ ਖੁਦਾਈ ਬੰਦੇ ਤੁਮ ਰਾਜਸੁ ਮਨਿ ਭਾਵੈ ॥
हम मसकीन खुदाई बंदे तुम राजसु मनि भावै ॥

अहं तव विनयशीलः सेवकः भगवन्; तव स्तुतयः मम मनसि प्रियाः सन्ति।

ਅਲਹ ਅਵਲਿ ਦੀਨ ਕੋ ਸਾਹਿਬੁ ਜੋਰੁ ਨਹੀ ਫੁਰਮਾਵੈ ॥੧॥
अलह अवलि दीन को साहिबु जोरु नही फुरमावै ॥१॥

प्रभुः आदिभूतः निर्धनानाम् स्वामी न तेषां पीडिताः भवेयुः इति विधानं करोति। ||१||

ਕਾਜੀ ਬੋਲਿਆ ਬਨਿ ਨਹੀ ਆਵੈ ॥੧॥ ਰਹਾਉ ॥
काजी बोलिआ बनि नही आवै ॥१॥ रहाउ ॥

हे काजि, तस्य पुरतः वक्तुं न युक्तम्। ||१||विराम||

ਰੋਜਾ ਧਰੈ ਨਿਵਾਜ ਗੁਜਾਰੈ ਕਲਮਾ ਭਿਸਤਿ ਨ ਹੋਈ ॥
रोजा धरै निवाज गुजारै कलमा भिसति न होई ॥

उपवासं कृत्वा, प्रार्थनां पठित्वा, इस्लामिक-पन्थस्य कलमा-पठनं च भवन्तं स्वर्गं न नेष्यति।

ਸਤਰਿ ਕਾਬਾ ਘਟ ਹੀ ਭੀਤਰਿ ਜੇ ਕਰਿ ਜਾਨੈ ਕੋਈ ॥੨॥
सतरि काबा घट ही भीतरि जे करि जानै कोई ॥२॥

मक्का-मन्दिरं भवतः मनसि निगूढम् अस्ति, यदि भवन्तः केवलं तत् जानन्ति स्म। ||२||

ਨਿਵਾਜ ਸੋਈ ਜੋ ਨਿਆਉ ਬਿਚਾਰੈ ਕਲਮਾ ਅਕਲਹਿ ਜਾਨੈ ॥
निवाज सोई जो निआउ बिचारै कलमा अकलहि जानै ॥

तत् भवतः प्रार्थना भवेत्, न्यायं कर्तुं। अज्ञेयेश्वरस्य ज्ञानं तव कल्मा भवतु।

ਪਾਚਹੁ ਮੁਸਿ ਮੁਸਲਾ ਬਿਛਾਵੈ ਤਬ ਤਉ ਦੀਨੁ ਪਛਾਨੈ ॥੩॥
पाचहु मुसि मुसला बिछावै तब तउ दीनु पछानै ॥३॥

पञ्चकामान् जित्वा प्रार्थनाचटां प्रसारय सत्धर्मं ज्ञास्यसि । ||३||

ਖਸਮੁ ਪਛਾਨਿ ਤਰਸ ਕਰਿ ਜੀਅ ਮਹਿ ਮਾਰਿ ਮਣੀ ਕਰਿ ਫੀਕੀ ॥
खसमु पछानि तरस करि जीअ महि मारि मणी करि फीकी ॥

स्वेश्वरं स्वामिनं च ज्ञात्वा हृदयान्तर्गतं भयं कुरु; अहङ्कारं जित्वा निरर्थकं कुरु।

ਆਪੁ ਜਨਾਇ ਅਵਰ ਕਉ ਜਾਨੈ ਤਬ ਹੋਇ ਭਿਸਤ ਸਰੀਕੀ ॥੪॥
आपु जनाइ अवर कउ जानै तब होइ भिसत सरीकी ॥४॥

यथा त्वं आत्मानं पश्यसि, अन्येषां अपि पश्य; तदा एव त्वं स्वर्गे भागीदारः भविष्यसि। ||४||

ਮਾਟੀ ਏਕ ਭੇਖ ਧਰਿ ਨਾਨਾ ਤਾ ਮਹਿ ਬ੍ਰਹਮੁ ਪਛਾਨਾ ॥
माटी एक भेख धरि नाना ता महि ब्रहमु पछाना ॥

मृत्तिका एक एव, किन्तु बहुरूपं गृहीतवती; तेषां सर्वेषां अन्तः एकं भगवन्तं परिजानामि।

ਕਹੈ ਕਬੀਰਾ ਭਿਸਤ ਛੋਡਿ ਕਰਿ ਦੋਜਕ ਸਿਉ ਮਨੁ ਮਾਨਾ ॥੫॥੪॥੧੭॥
कहै कबीरा भिसत छोडि करि दोजक सिउ मनु माना ॥५॥४॥१७॥

कबीरः वदति, अहं स्वर्गं त्यक्त्वा, मम मनः नरकं प्रति सामञ्जस्यं कृतवान्। ||५||४||१७||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਗਗਨ ਨਗਰਿ ਇਕ ਬੂੰਦ ਨ ਬਰਖੈ ਨਾਦੁ ਕਹਾ ਜੁ ਸਮਾਨਾ ॥
गगन नगरि इक बूंद न बरखै नादु कहा जु समाना ॥

दशमद्वारपुरात् मनसः आकाशः, न बिन्दुः अपि वर्षति। तस्मिन् निहितस्य नादस्य ध्वनिप्रवाहस्य सङ्गीतं कुत्र अस्ति ?

ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸੁਰ ਮਾਧੋ ਪਰਮ ਹੰਸੁ ਲੇ ਸਿਧਾਨਾ ॥੧॥
पारब्रहम परमेसुर माधो परम हंसु ले सिधाना ॥१॥

परमेश्वरः परमेश्वरः धननाथः परमात्मानः अपहृतवान्। ||१||

ਬਾਬਾ ਬੋਲਤੇ ਤੇ ਕਹਾ ਗਏ ਦੇਹੀ ਕੇ ਸੰਗਿ ਰਹਤੇ ॥
बाबा बोलते ते कहा गए देही के संगि रहते ॥

हे पिता ब्रूहि-कुत्र गतः ? पूर्वं शरीरस्य अन्तः निवसति स्म, .

ਸੁਰਤਿ ਮਾਹਿ ਜੋ ਨਿਰਤੇ ਕਰਤੇ ਕਥਾ ਬਾਰਤਾ ਕਹਤੇ ॥੧॥ ਰਹਾਉ ॥
सुरति माहि जो निरते करते कथा बारता कहते ॥१॥ रहाउ ॥

मनसि नृत्यं च उपदिशन् वदन् च। ||१||विराम||

ਬਜਾਵਨਹਾਰੋ ਕਹਾ ਗਇਓ ਜਿਨਿ ਇਹੁ ਮੰਦਰੁ ਕੀਨੑਾ ॥
बजावनहारो कहा गइओ जिनि इहु मंदरु कीना ॥

क्रीडकः कुत्र गतः - यः एतत् मन्दिरं स्वकीयं कृतवान् ?

ਸਾਖੀ ਸਬਦੁ ਸੁਰਤਿ ਨਹੀ ਉਪਜੈ ਖਿੰਚਿ ਤੇਜੁ ਸਭੁ ਲੀਨੑਾ ॥੨॥
साखी सबदु सुरति नही उपजै खिंचि तेजु सभु लीना ॥२॥

न कथा, शब्दः, अवगमनं वा न उत्पाद्यते; भगवता सर्वा शक्तिः निष्कासिता। ||२||

ਸ੍ਰਵਨਨ ਬਿਕਲ ਭਏ ਸੰਗਿ ਤੇਰੇ ਇੰਦ੍ਰੀ ਕਾ ਬਲੁ ਥਾਕਾ ॥
स्रवनन बिकल भए संगि तेरे इंद्री का बलु थाका ॥

कर्णाः तव सहचराः बधिराः क्षीणाः अङ्गशक्तिः ।

ਚਰਨ ਰਹੇ ਕਰ ਢਰਕਿ ਪਰੇ ਹੈ ਮੁਖਹੁ ਨ ਨਿਕਸੈ ਬਾਤਾ ॥੩॥
चरन रहे कर ढरकि परे है मुखहु न निकसै बाता ॥३॥

पादाः विफलाः, हस्ताः लङ्गाः, मुखात् वचनं न निर्गच्छति । ||३||

ਥਾਕੇ ਪੰਚ ਦੂਤ ਸਭ ਤਸਕਰ ਆਪ ਆਪਣੈ ਭ੍ਰਮਤੇ ॥
थाके पंच दूत सभ तसकर आप आपणै भ्रमते ॥

श्रान्ताः पञ्च शत्रवः सर्वे चोराः स्वेच्छया भ्रमिताः ।

ਥਾਕਾ ਮਨੁ ਕੁੰਚਰ ਉਰੁ ਥਾਕਾ ਤੇਜੁ ਸੂਤੁ ਧਰਿ ਰਮਤੇ ॥੪॥
थाका मनु कुंचर उरु थाका तेजु सूतु धरि रमते ॥४॥

मनसः गजः श्रान्तः, हृदयं च क्लान्तं जातम्; स्वशक्त्या ताराणि कर्षति स्म । ||४||

ਮਿਰਤਕ ਭਏ ਦਸੈ ਬੰਦ ਛੂਟੇ ਮਿਤ੍ਰ ਭਾਈ ਸਭ ਛੋਰੇ ॥
मिरतक भए दसै बंद छूटे मित्र भाई सभ छोरे ॥

स मृतः, दशद्वाराणां बन्धनानि च उद्घाटितानि; सः सर्वान् मित्रान् भ्रातृन् च त्यक्तवान्।

ਕਹਤ ਕਬੀਰਾ ਜੋ ਹਰਿ ਧਿਆਵੈ ਜੀਵਤ ਬੰਧਨ ਤੋਰੇ ॥੫॥੫॥੧੮॥
कहत कबीरा जो हरि धिआवै जीवत बंधन तोरे ॥५॥५॥१८॥

कथयति कबीरः भगवन्तं ध्यायन् जीवति अपि स्वबन्धनं भङ्गयति। ||५||५||१८||

ਆਸਾ ਇਕਤੁਕੇ ੪ ॥
आसा इकतुके ४ ॥

आसा, ४ एक-थुकाय: १.

ਸਰਪਨੀ ਤੇ ਊਪਰਿ ਨਹੀ ਬਲੀਆ ॥
सरपनी ते ऊपरि नही बलीआ ॥

न हि कश्चित् माया नागात् अधिकः प्रबलः,

ਜਿਨਿ ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹਾਦੇਉ ਛਲੀਆ ॥੧॥
जिनि ब्रहमा बिसनु महादेउ छलीआ ॥१॥

यः ब्रह्मविष्णुशिवमपि वञ्चयति स्म | ||१||

ਮਾਰੁ ਮਾਰੁ ਸ੍ਰਪਨੀ ਨਿਰਮਲ ਜਲਿ ਪੈਠੀ ॥
मारु मारु स्रपनी निरमल जलि पैठी ॥

दष्ट्वा प्रहृत्य सा इदानीं निर्मलजले उपविशति ।

ਜਿਨਿ ਤ੍ਰਿਭਵਣੁ ਡਸੀਅਲੇ ਗੁਰਪ੍ਰਸਾਦਿ ਡੀਠੀ ॥੧॥ ਰਹਾਉ ॥
जिनि त्रिभवणु डसीअले गुरप्रसादि डीठी ॥१॥ रहाउ ॥

गुरुप्रसादेन तां दृष्टा या त्रैलोक्यदष्टाम् | ||१||विराम||

ਸ੍ਰਪਨੀ ਸ੍ਰਪਨੀ ਕਿਆ ਕਹਹੁ ਭਾਈ ॥
स्रपनी स्रपनी किआ कहहु भाई ॥

हे दैवभ्रातरः किमर्थं सा नागः इति उच्यते ।

ਜਿਨਿ ਸਾਚੁ ਪਛਾਨਿਆ ਤਿਨਿ ਸ੍ਰਪਨੀ ਖਾਈ ॥੨॥
जिनि साचु पछानिआ तिनि स्रपनी खाई ॥२॥

सत्येश्वरं यो विजानाति, भक्षयति सा नागम्। ||२||

ਸ੍ਰਪਨੀ ਤੇ ਆਨ ਛੂਛ ਨਹੀ ਅਵਰਾ ॥
स्रपनी ते आन छूछ नही अवरा ॥

अस्मात् नागात् अन्यः कोऽपि तुच्छः नास्ति ।

ਸ੍ਰਪਨੀ ਜੀਤੀ ਕਹਾ ਕਰੈ ਜਮਰਾ ॥੩॥
स्रपनी जीती कहा करै जमरा ॥३॥

विभूतायां तु मृत्योः दूताः किं कुर्वन्ति । ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430