मया सिद्धगुरुः प्राप्तः, महता सौभाग्येन; भगवन्नाममन्त्रं दत्तवान् मम मनः शान्तं शान्तं च अभवत् । ||१||
सच्चे गुरोः दासोऽहं भगवन् । ||१||विराम||
मम ललाटं तस्य ब्राण्ड् इत्यनेन ब्राण्ड् कृतम् अस्ति; गुरुणाम् एतादृशं महत् ऋणं मम।
सः मयि एतावत् उदारः दयालुः च अभवत्; सः मां विश्वासघातकं भयानकं च जगत्-सागरं पारं नीतवान्। ||२||
येषां हृदये भगवतः प्रेम नास्ति, ते केवलं मिथ्या अभिप्रायं लक्ष्यं च आश्रयन्ति ।
यथा यथा कागदं भग्नं भवति जले विलीयते तथा तथा स्वेच्छा मनमुखः अभिमानेन अभिमानेन अपव्ययः भवति। ||३||
अहं किमपि न जानामि, भविष्यं च न जानामि; यथा भगवता मां रक्षति तथा अहं तिष्ठामि।
मम विफलतानां दोषाणां च कृते गुरु, प्रसादं कुरु; सेवकः नानकः तव आज्ञाकारी श्वः अस्ति। ||४||७||२१||५९||
गौरी पूरबी, चतुर्थ मेहलः : १.
शरीरग्रामः यौनकामना, क्रोधेन च अतिप्रवाहितः अस्ति, ये पवित्रसन्तेन सह मिलित्वा खण्डाः भग्नाः आसन्।
पूर्वनिर्दिष्टेन दैवेन अहं गुरुणा सह मिलितः। अहं भगवतः प्रेमक्षेत्रे प्रविष्टः अस्मि। ||१||
पवित्रं सन्तं अभिवादनं कुरुत तालुकौ निपीड्य; एतत् महतीं पुण्यं कर्म अस्ति।
तस्य पुरतः प्रणाम; एतत् सद्कर्म खलु। ||१||विराम||
दुष्टाः शाक्ताः अश्रद्धाः निन्दकाः भगवतः उदात्ततत्त्वस्य रसं न जानन्ति। अहङ्कारस्य कण्टकः तेषु गभीरं निहितः अस्ति।
यथा यथा ते गच्छन्ति तथा तथा तेषु गभीरतरं लसति, यथा यथा दुःखं प्राप्नुवन्ति तथा तथा यावत् अन्ते मृत्युदूतः तेषां शिरसि स्वस्य गदां विदारयति। ||२||
भगवतः विनयेन सेवकाः भगवतः नाम हर, हर। जन्मदुःखं मृत्युभयं च निर्मूलते।
अक्षरं परमात्मनः परमेश्वरं प्राप्य सर्वलोकेषु क्षेत्रेषु च महतीं गौरवं प्राप्नुवन्ति। ||३||
अहं दरिद्रः नम्रः च देव, किन्तु अहं तव! त्राहि मां त्राहि मां महात्मनात्तम!
सेवकः नानकः नामस्य पोषणं, आश्रयं च गृह्णाति। भगवतः नाम्ना स्वर्गशान्तिं भुङ्क्ते । ||४||८||२२||६०||
गौरी पूरबी, चतुर्थ मेहलः : १.
अस्य देहदुर्गस्य अन्तः प्रभुः सार्वभौमः राजा, हठिनः तु रसं न प्राप्नुवन्ति ।
यदा भगवता नम्राणां दयालुः स्वस्य दयां दर्शितवान् तदा अहं तां प्राप्य आस्वादितवान्, गुरुस्य शबदस्य वचनस्य माध्यमेन। ||१||
प्रेम्णा गुरुं प्रति केन्द्रितं भगवतः स्तुतिकीर्तनं मम मधुरं जातम्। ||१||विराम||
भगवान् परमेश्वरदेव दुर्गमः अगाह्यः | ये सत्यगुरुं दिव्यमध्यस्थं प्रतिबद्धाः ते भगवन्तं मिलन्ति।
येषां हृदयं गुरुशिक्षया प्रसन्नं भवति - तेभ्यः भगवतः सान्निध्यं प्रकाशितं भवति। ||२||
स्वेच्छा मनमुखानां हृदयं कठोरं क्रूरं च भवति; तेषां अन्तः सत्त्वानि कृष्णानि सन्ति।
विषसर्पस्य बहुमात्रायां दुग्धं भोज्यते चेदपि विषमात्रं प्राप्स्यति । ||३||
हे भगवन्, भगवन् गुरुणा सह मां संयोजय, येन अहं हर्षेण शाबादं पिष्ट्वा खादिष्यामि।
सेवकः नानकः गुरुदासः; संगते पवित्रसङ्घे कटुः मधुरः भवति। ||४||९||२३||६१||
गौरी पूरबी, चतुर्थ मेहलः : १.
भगवत्कृते हरे हरे सिद्धगुरवे मया शरीरं विक्रीतम्।
सत्यगुरुः दाता नाम भगवतः नाम मम अन्तः रोपितः अस्ति। अतीव धन्यं सौभाग्यं च भाग्यं मम ललाटे अभिलेखितम् अस्ति। ||१||
गुरुशिक्षाद्वारा अहं प्रेम्णा भगवते केन्द्रितः अस्मि। ||१||विराम||