श्री गुरु ग्रन्थ साहिबः

पुटः - 171


ਗੁਰੁ ਪੂਰਾ ਪਾਇਆ ਵਡਭਾਗੀ ਹਰਿ ਮੰਤ੍ਰੁ ਦੀਆ ਮਨੁ ਠਾਢੇ ॥੧॥
गुरु पूरा पाइआ वडभागी हरि मंत्रु दीआ मनु ठाढे ॥१॥

मया सिद्धगुरुः प्राप्तः, महता सौभाग्येन; भगवन्नाममन्त्रं दत्तवान् मम मनः शान्तं शान्तं च अभवत् । ||१||

ਰਾਮ ਹਮ ਸਤਿਗੁਰ ਲਾਲੇ ਕਾਂਢੇ ॥੧॥ ਰਹਾਉ ॥
राम हम सतिगुर लाले कांढे ॥१॥ रहाउ ॥

सच्चे गुरोः दासोऽहं भगवन् । ||१||विराम||

ਹਮਰੈ ਮਸਤਕਿ ਦਾਗੁ ਦਗਾਨਾ ਹਮ ਕਰਜ ਗੁਰੂ ਬਹੁ ਸਾਢੇ ॥
हमरै मसतकि दागु दगाना हम करज गुरू बहु साढे ॥

मम ललाटं तस्य ब्राण्ड् इत्यनेन ब्राण्ड् कृतम् अस्ति; गुरुणाम् एतादृशं महत् ऋणं मम।

ਪਰਉਪਕਾਰੁ ਪੁੰਨੁ ਬਹੁ ਕੀਆ ਭਉ ਦੁਤਰੁ ਤਾਰਿ ਪਰਾਢੇ ॥੨॥
परउपकारु पुंनु बहु कीआ भउ दुतरु तारि पराढे ॥२॥

सः मयि एतावत् उदारः दयालुः च अभवत्; सः मां विश्वासघातकं भयानकं च जगत्-सागरं पारं नीतवान्। ||२||

ਜਿਨ ਕਉ ਪ੍ਰੀਤਿ ਰਿਦੈ ਹਰਿ ਨਾਹੀ ਤਿਨ ਕੂਰੇ ਗਾਢਨ ਗਾਢੇ ॥
जिन कउ प्रीति रिदै हरि नाही तिन कूरे गाढन गाढे ॥

येषां हृदये भगवतः प्रेम नास्ति, ते केवलं मिथ्या अभिप्रायं लक्ष्यं च आश्रयन्ति ।

ਜਿਉ ਪਾਣੀ ਕਾਗਦੁ ਬਿਨਸਿ ਜਾਤ ਹੈ ਤਿਉ ਮਨਮੁਖ ਗਰਭਿ ਗਲਾਢੇ ॥੩॥
जिउ पाणी कागदु बिनसि जात है तिउ मनमुख गरभि गलाढे ॥३॥

यथा यथा कागदं भग्नं भवति जले विलीयते तथा तथा स्वेच्छा मनमुखः अभिमानेन अभिमानेन अपव्ययः भवति। ||३||

ਹਮ ਜਾਨਿਆ ਕਛੂ ਨ ਜਾਨਹ ਆਗੈ ਜਿਉ ਹਰਿ ਰਾਖੈ ਤਿਉ ਠਾਢੇ ॥
हम जानिआ कछू न जानह आगै जिउ हरि राखै तिउ ठाढे ॥

अहं किमपि न जानामि, भविष्यं च न जानामि; यथा भगवता मां रक्षति तथा अहं तिष्ठामि।

ਹਮ ਭੂਲ ਚੂਕ ਗੁਰ ਕਿਰਪਾ ਧਾਰਹੁ ਜਨ ਨਾਨਕ ਕੁਤਰੇ ਕਾਢੇ ॥੪॥੭॥੨੧॥੫੯॥
हम भूल चूक गुर किरपा धारहु जन नानक कुतरे काढे ॥४॥७॥२१॥५९॥

मम विफलतानां दोषाणां च कृते गुरु, प्रसादं कुरु; सेवकः नानकः तव आज्ञाकारी श्वः अस्ति। ||४||७||२१||५९||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
गउड़ी पूरबी महला ४ ॥

गौरी पूरबी, चतुर्थ मेहलः : १.

ਕਾਮਿ ਕਰੋਧਿ ਨਗਰੁ ਬਹੁ ਭਰਿਆ ਮਿਲਿ ਸਾਧੂ ਖੰਡਲ ਖੰਡਾ ਹੇ ॥
कामि करोधि नगरु बहु भरिआ मिलि साधू खंडल खंडा हे ॥

शरीरग्रामः यौनकामना, क्रोधेन च अतिप्रवाहितः अस्ति, ये पवित्रसन्तेन सह मिलित्वा खण्डाः भग्नाः आसन्।

ਪੂਰਬਿ ਲਿਖਤ ਲਿਖੇ ਗੁਰੁ ਪਾਇਆ ਮਨਿ ਹਰਿ ਲਿਵ ਮੰਡਲ ਮੰਡਾ ਹੇ ॥੧॥
पूरबि लिखत लिखे गुरु पाइआ मनि हरि लिव मंडल मंडा हे ॥१॥

पूर्वनिर्दिष्टेन दैवेन अहं गुरुणा सह मिलितः। अहं भगवतः प्रेमक्षेत्रे प्रविष्टः अस्मि। ||१||

ਕਰਿ ਸਾਧੂ ਅੰਜੁਲੀ ਪੁੰਨੁ ਵਡਾ ਹੇ ॥
करि साधू अंजुली पुंनु वडा हे ॥

पवित्रं सन्तं अभिवादनं कुरुत तालुकौ निपीड्य; एतत् महतीं पुण्यं कर्म अस्ति।

ਕਰਿ ਡੰਡਉਤ ਪੁਨੁ ਵਡਾ ਹੇ ॥੧॥ ਰਹਾਉ ॥
करि डंडउत पुनु वडा हे ॥१॥ रहाउ ॥

तस्य पुरतः प्रणाम; एतत् सद्कर्म खलु। ||१||विराम||

ਸਾਕਤ ਹਰਿ ਰਸ ਸਾਦੁ ਨ ਜਾਨਿਆ ਤਿਨ ਅੰਤਰਿ ਹਉਮੈ ਕੰਡਾ ਹੇ ॥
साकत हरि रस सादु न जानिआ तिन अंतरि हउमै कंडा हे ॥

दुष्टाः शाक्ताः अश्रद्धाः निन्दकाः भगवतः उदात्ततत्त्वस्य रसं न जानन्ति। अहङ्कारस्य कण्टकः तेषु गभीरं निहितः अस्ति।

ਜਿਉ ਜਿਉ ਚਲਹਿ ਚੁਭੈ ਦੁਖੁ ਪਾਵਹਿ ਜਮਕਾਲੁ ਸਹਹਿ ਸਿਰਿ ਡੰਡਾ ਹੇ ॥੨॥
जिउ जिउ चलहि चुभै दुखु पावहि जमकालु सहहि सिरि डंडा हे ॥२॥

यथा यथा ते गच्छन्ति तथा तथा तेषु गभीरतरं लसति, यथा यथा दुःखं प्राप्नुवन्ति तथा तथा यावत् अन्ते मृत्युदूतः तेषां शिरसि स्वस्य गदां विदारयति। ||२||

ਹਰਿ ਜਨ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਾਣੇ ਦੁਖੁ ਜਨਮ ਮਰਣ ਭਵ ਖੰਡਾ ਹੇ ॥
हरि जन हरि हरि नामि समाणे दुखु जनम मरण भव खंडा हे ॥

भगवतः विनयेन सेवकाः भगवतः नाम हर, हर। जन्मदुःखं मृत्युभयं च निर्मूलते।

ਅਬਿਨਾਸੀ ਪੁਰਖੁ ਪਾਇਆ ਪਰਮੇਸਰੁ ਬਹੁ ਸੋਭ ਖੰਡ ਬ੍ਰਹਮੰਡਾ ਹੇ ॥੩॥
अबिनासी पुरखु पाइआ परमेसरु बहु सोभ खंड ब्रहमंडा हे ॥३॥

अक्षरं परमात्मनः परमेश्वरं प्राप्य सर्वलोकेषु क्षेत्रेषु च महतीं गौरवं प्राप्नुवन्ति। ||३||

ਹਮ ਗਰੀਬ ਮਸਕੀਨ ਪ੍ਰਭ ਤੇਰੇ ਹਰਿ ਰਾਖੁ ਰਾਖੁ ਵਡ ਵਡਾ ਹੇ ॥
हम गरीब मसकीन प्रभ तेरे हरि राखु राखु वड वडा हे ॥

अहं दरिद्रः नम्रः च देव, किन्तु अहं तव! त्राहि मां त्राहि मां महात्मनात्तम!

ਜਨ ਨਾਨਕ ਨਾਮੁ ਅਧਾਰੁ ਟੇਕ ਹੈ ਹਰਿ ਨਾਮੇ ਹੀ ਸੁਖੁ ਮੰਡਾ ਹੇ ॥੪॥੮॥੨੨॥੬੦॥
जन नानक नामु अधारु टेक है हरि नामे ही सुखु मंडा हे ॥४॥८॥२२॥६०॥

सेवकः नानकः नामस्य पोषणं, आश्रयं च गृह्णाति। भगवतः नाम्ना स्वर्गशान्तिं भुङ्क्ते । ||४||८||२२||६०||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
गउड़ी पूरबी महला ४ ॥

गौरी पूरबी, चतुर्थ मेहलः : १.

ਇਸੁ ਗੜ ਮਹਿ ਹਰਿ ਰਾਮ ਰਾਇ ਹੈ ਕਿਛੁ ਸਾਦੁ ਨ ਪਾਵੈ ਧੀਠਾ ॥
इसु गड़ महि हरि राम राइ है किछु सादु न पावै धीठा ॥

अस्य देहदुर्गस्य अन्तः प्रभुः सार्वभौमः राजा, हठिनः तु रसं न प्राप्नुवन्ति ।

ਹਰਿ ਦੀਨ ਦਇਆਲਿ ਅਨੁਗ੍ਰਹੁ ਕੀਆ ਹਰਿ ਗੁਰਸਬਦੀ ਚਖਿ ਡੀਠਾ ॥੧॥
हरि दीन दइआलि अनुग्रहु कीआ हरि गुरसबदी चखि डीठा ॥१॥

यदा भगवता नम्राणां दयालुः स्वस्य दयां दर्शितवान् तदा अहं तां प्राप्य आस्वादितवान्, गुरुस्य शबदस्य वचनस्य माध्यमेन। ||१||

ਰਾਮ ਹਰਿ ਕੀਰਤਨੁ ਗੁਰ ਲਿਵ ਮੀਠਾ ॥੧॥ ਰਹਾਉ ॥
राम हरि कीरतनु गुर लिव मीठा ॥१॥ रहाउ ॥

प्रेम्णा गुरुं प्रति केन्द्रितं भगवतः स्तुतिकीर्तनं मम मधुरं जातम्। ||१||विराम||

ਹਰਿ ਅਗਮੁ ਅਗੋਚਰੁ ਪਾਰਬ੍ਰਹਮੁ ਹੈ ਮਿਲਿ ਸਤਿਗੁਰ ਲਾਗਿ ਬਸੀਠਾ ॥
हरि अगमु अगोचरु पारब्रहमु है मिलि सतिगुर लागि बसीठा ॥

भगवान् परमेश्वरदेव दुर्गमः अगाह्यः | ये सत्यगुरुं दिव्यमध्यस्थं प्रतिबद्धाः ते भगवन्तं मिलन्ति।

ਜਿਨ ਗੁਰ ਬਚਨ ਸੁਖਾਨੇ ਹੀਅਰੈ ਤਿਨ ਆਗੈ ਆਣਿ ਪਰੀਠਾ ॥੨॥
जिन गुर बचन सुखाने हीअरै तिन आगै आणि परीठा ॥२॥

येषां हृदयं गुरुशिक्षया प्रसन्नं भवति - तेभ्यः भगवतः सान्निध्यं प्रकाशितं भवति। ||२||

ਮਨਮੁਖ ਹੀਅਰਾ ਅਤਿ ਕਠੋਰੁ ਹੈ ਤਿਨ ਅੰਤਰਿ ਕਾਰ ਕਰੀਠਾ ॥
मनमुख हीअरा अति कठोरु है तिन अंतरि कार करीठा ॥

स्वेच्छा मनमुखानां हृदयं कठोरं क्रूरं च भवति; तेषां अन्तः सत्त्वानि कृष्णानि सन्ति।

ਬਿਸੀਅਰ ਕਉ ਬਹੁ ਦੂਧੁ ਪੀਆਈਐ ਬਿਖੁ ਨਿਕਸੈ ਫੋਲਿ ਫੁਲੀਠਾ ॥੩॥
बिसीअर कउ बहु दूधु पीआईऐ बिखु निकसै फोलि फुलीठा ॥३॥

विषसर्पस्य बहुमात्रायां दुग्धं भोज्यते चेदपि विषमात्रं प्राप्स्यति । ||३||

ਹਰਿ ਪ੍ਰਭ ਆਨਿ ਮਿਲਾਵਹੁ ਗੁਰੁ ਸਾਧੂ ਘਸਿ ਗਰੁੜੁ ਸਬਦੁ ਮੁਖਿ ਲੀਠਾ ॥
हरि प्रभ आनि मिलावहु गुरु साधू घसि गरुड़ु सबदु मुखि लीठा ॥

हे भगवन्, भगवन् गुरुणा सह मां संयोजय, येन अहं हर्षेण शाबादं पिष्ट्वा खादिष्यामि।

ਜਨ ਨਾਨਕ ਗੁਰ ਕੇ ਲਾਲੇ ਗੋਲੇ ਲਗਿ ਸੰਗਤਿ ਕਰੂਆ ਮੀਠਾ ॥੪॥੯॥੨੩॥੬੧॥
जन नानक गुर के लाले गोले लगि संगति करूआ मीठा ॥४॥९॥२३॥६१॥

सेवकः नानकः गुरुदासः; संगते पवित्रसङ्घे कटुः मधुरः भवति। ||४||९||२३||६१||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
गउड़ी पूरबी महला ४ ॥

गौरी पूरबी, चतुर्थ मेहलः : १.

ਹਰਿ ਹਰਿ ਅਰਥਿ ਸਰੀਰੁ ਹਮ ਬੇਚਿਆ ਪੂਰੇ ਗੁਰ ਕੈ ਆਗੇ ॥
हरि हरि अरथि सरीरु हम बेचिआ पूरे गुर कै आगे ॥

भगवत्कृते हरे हरे सिद्धगुरवे मया शरीरं विक्रीतम्।

ਸਤਿਗੁਰ ਦਾਤੈ ਨਾਮੁ ਦਿੜਾਇਆ ਮੁਖਿ ਮਸਤਕਿ ਭਾਗ ਸਭਾਗੇ ॥੧॥
सतिगुर दातै नामु दिड़ाइआ मुखि मसतकि भाग सभागे ॥१॥

सत्यगुरुः दाता नाम भगवतः नाम मम अन्तः रोपितः अस्ति। अतीव धन्यं सौभाग्यं च भाग्यं मम ललाटे अभिलेखितम् अस्ति। ||१||

ਰਾਮ ਗੁਰਮਤਿ ਹਰਿ ਲਿਵ ਲਾਗੇ ॥੧॥ ਰਹਾਉ ॥
राम गुरमति हरि लिव लागे ॥१॥ रहाउ ॥

गुरुशिक्षाद्वारा अहं प्रेम्णा भगवते केन्द्रितः अस्मि। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430