श्री गुरु ग्रन्थ साहिबः

पुटः - 1387


ਦੇਹੁ ਦਰਸੁ ਮਨਿ ਚਾਉ ਭਗਤਿ ਇਹੁ ਮਨੁ ਠਹਰਾਵੈ ॥
देहु दरसु मनि चाउ भगति इहु मनु ठहरावै ॥

तव दर्शनस्य भगवन्तं दर्शनं मम मनः स्पृहति। इदं मनः भक्तिपूजायां तिष्ठति।

ਬਲਿਓ ਚਰਾਗੁ ਅੰਧੵਾਰ ਮਹਿ ਸਭ ਕਲਿ ਉਧਰੀ ਇਕ ਨਾਮ ਧਰਮ ॥
बलिओ चरागु अंध्यार महि सभ कलि उधरी इक नाम धरम ॥

दीपः अन्धकारे प्रज्वलितः भवति; सर्वे उद्धारिताः अस्मिन् कलियुगस्य कृष्णयुगे, एकनाम्ना धर्मविश्वासेन च।

ਪ੍ਰਗਟੁ ਸਗਲ ਹਰਿ ਭਵਨ ਮਹਿ ਜਨੁ ਨਾਨਕੁ ਗੁਰੁ ਪਾਰਬ੍ਰਹਮ ॥੯॥
प्रगटु सगल हरि भवन महि जनु नानकु गुरु पारब्रहम ॥९॥

भगवान् सर्वेषु लोकेषु प्रकाश्यते। हे सेवक नानक गुरुः परमेश्वरः। ||९||

ਸਵਯੇ ਸ੍ਰੀ ਮੁਖਬਾਕੵ ਮਹਲਾ ੫ ॥
सवये स्री मुखबाक्य महला ५ ॥

महापञ्चमी मेहलस्य मुखात् स्वैयाः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਾਚੀ ਦੇਹ ਮੋਹ ਫੁਨਿ ਬਾਂਧੀ ਸਠ ਕਠੋਰ ਕੁਚੀਲ ਕੁਗਿਆਨੀ ॥
काची देह मोह फुनि बांधी सठ कठोर कुचील कुगिआनी ॥

इदं शरीरं दुर्बलं क्षणिकं, भावसङ्गतिबन्धनं च । अहं मूर्खः पाषाणहृदयः मलिनः अबुद्धिमान् |

ਧਾਵਤ ਭ੍ਰਮਤ ਰਹਨੁ ਨਹੀ ਪਾਵਤ ਪਾਰਬ੍ਰਹਮ ਕੀ ਗਤਿ ਨਹੀ ਜਾਨੀ ॥
धावत भ्रमत रहनु नही पावत पारब्रहम की गति नही जानी ॥

भ्रमति च मे मनः स्थिरं न धारयिष्यति। परमेश्वरस्य स्थितिं न जानाति।

ਜੋਬਨ ਰੂਪ ਮਾਇਆ ਮਦ ਮਾਤਾ ਬਿਚਰਤ ਬਿਕਲ ਬਡੌ ਅਭਿਮਾਨੀ ॥
जोबन रूप माइआ मद माता बिचरत बिकल बडौ अभिमानी ॥

यौवनस्य सौन्दर्यस्य मद्यस्य मायाधनेन च मत्तोऽस्मि | अहं भ्रान्ता अतिशयेन अहङ्कारेन अभिमानेन भ्रमामि।

ਪਰ ਧਨ ਪਰ ਅਪਵਾਦ ਨਾਰਿ ਨਿੰਦਾ ਯਹ ਮੀਠੀ ਜੀਅ ਮਾਹਿ ਹਿਤਾਨੀ ॥
पर धन पर अपवाद नारि निंदा यह मीठी जीअ माहि हितानी ॥

परेषां धनं स्त्रियं च वादं निन्दां च मधुराणि मम आत्मनः प्रियाः।

ਬਲਬੰਚ ਛਪਿ ਕਰਤ ਉਪਾਵਾ ਪੇਖਤ ਸੁਨਤ ਪ੍ਰਭ ਅੰਤਰਜਾਮੀ ॥
बलबंच छपि करत उपावा पेखत सुनत प्रभ अंतरजामी ॥

अहं मम वञ्चनं गोपयितुं प्रयतन्ते, परन्तु ईश्वरः, अन्तःज्ञः, हृदयानाम् अन्वेषकः, सर्वान् पश्यति, शृणोति च।

ਸੀਲ ਧਰਮ ਦਯਾ ਸੁਚ ਨਾਸ੍ਤਿ ਆਇਓ ਸਰਨਿ ਜੀਅ ਕੇ ਦਾਨੀ ॥
सील धरम दया सुच नास्ति आइओ सरनि जीअ के दानी ॥

न मे विनयः श्रद्धा करुणा न शुद्धिः, किन्तु तव अभयारण्यम् अन्विष्यामि जीवनदा ।

ਕਾਰਣ ਕਰਣ ਸਮਰਥ ਸਿਰੀਧਰ ਰਾਖਿ ਲੇਹੁ ਨਾਨਕ ਕੇ ਸੁਆਮੀ ॥੧॥
कारण करण समरथ सिरीधर राखि लेहु नानक के सुआमी ॥१॥

सर्वशक्तिमान् भगवान् कारणानां कारणम्। त्राहि मां भगवन् नानकगुरु! ||१||

ਕੀਰਤਿ ਕਰਨ ਸਰਨ ਮਨਮੋਹਨ ਜੋਹਨ ਪਾਪ ਬਿਦਾਰਨ ਕਉ ॥
कीरति करन सरन मनमोहन जोहन पाप बिदारन कउ ॥

प्रजापतिर्चित्तप्रलोभनप्रशंसाः पापनाशनविभवाः।

ਹਰਿ ਤਾਰਨ ਤਰਨ ਸਮਰਥ ਸਭੈ ਬਿਧਿ ਕੁਲਹ ਸਮੂਹ ਉਧਾਰਨ ਸਉ ॥
हरि तारन तरन समरथ सभै बिधि कुलह समूह उधारन सउ ॥

सर्वशक्तिमान् प्रभुः नौका, अस्मान् पारं नेतुम्; सः अस्माकं सर्वान् पीढीन् तारयति।

ਚਿਤ ਚੇਤਿ ਅਚੇਤ ਜਾਨਿ ਸਤਸੰਗਤਿ ਭਰਮ ਅੰਧੇਰ ਮੋਹਿਓ ਕਤ ਧਂਉ ॥
चित चेति अचेत जानि सतसंगति भरम अंधेर मोहिओ कत धंउ ॥

हे मम अचेतन मनः सत्संगते सत्यसङ्घे तं चिन्तय स्मरन्। संशयस्य तमः प्रलोभितः कस्मात् परिभ्रमसि ।

ਮੂਰਤ ਘਰੀ ਚਸਾ ਪਲੁ ਸਿਮਰਨ ਰਾਮ ਨਾਮੁ ਰਸਨਾ ਸੰਗਿ ਲਉ ॥
मूरत घरी चसा पलु सिमरन राम नामु रसना संगि लउ ॥

ध्याने तं स्मर घण्टां मुहूर्तं क्षणमपि। जिह्वाया भगवतः नाम जपतु।

ਹੋਛਉ ਕਾਜੁ ਅਲਪ ਸੁਖ ਬੰਧਨ ਕੋਟਿ ਜਨੰਮ ਕਹਾ ਦੁਖ ਭਂਉ ॥
होछउ काजु अलप सुख बंधन कोटि जनंम कहा दुख भंउ ॥

निष्प्रयोजनेषु कर्मसु अतल्लीनसुखेषु च बद्धोऽसि; किमर्थं त्वं कोटिकोटिजीवनानि तादृशदुःखेन भ्रमन् यापयसि।

ਸਿਖੵਾ ਸੰਤ ਨਾਮੁ ਭਜੁ ਨਾਨਕ ਰਾਮ ਰੰਗਿ ਆਤਮ ਸਿਉ ਰਂਉ ॥੨॥
सिख्या संत नामु भजु नानक राम रंगि आतम सिउ रंउ ॥२॥

जपे स्पन्दनं च नानक सन्तोपदेशैः | आत्मानं प्रेम्णा भगवन्तं ध्यायन्तु। ||२||

ਰੰਚਕ ਰੇਤ ਖੇਤ ਤਨਿ ਨਿਰਮਿਤ ਦੁਰਲਭ ਦੇਹ ਸਵਾਰਿ ਧਰੀ ॥
रंचक रेत खेत तनि निरमित दुरलभ देह सवारि धरी ॥

अल्पं शुक्रं मातुः देहक्षेत्रे रोपितं भवति, एतावत् दुर्गमं मनुष्यशरीरं भवति ।

ਖਾਨ ਪਾਨ ਸੋਧੇ ਸੁਖ ਭੁੰਚਤ ਸੰਕਟ ਕਾਟਿ ਬਿਪਤਿ ਹਰੀ ॥
खान पान सोधे सुख भुंचत संकट काटि बिपति हरी ॥

खादति पिबति च भोगान् भुङ्क्ते; तस्य दुःखानि अपहृतानि, तस्य दुःखानि च गतानि।

ਮਾਤ ਪਿਤਾ ਭਾਈ ਅਰੁ ਬੰਧਪ ਬੂਝਨ ਕੀ ਸਭ ਸੂਝ ਪਰੀ ॥
मात पिता भाई अरु बंधप बूझन की सभ सूझ परी ॥

तस्मै मातरं पितरं च भ्रातृभ्रातृबन्धुजनं च परिचिनत इति अवगमनं दीयते।

ਬਰਧਮਾਨ ਹੋਵਤ ਦਿਨ ਪ੍ਰਤਿ ਨਿਤ ਆਵਤ ਨਿਕਟਿ ਬਿਖੰਮ ਜਰੀ ॥
बरधमान होवत दिन प्रति नित आवत निकटि बिखंम जरी ॥

सः दिने दिने वर्धते, यथा यथा जरा घोरं भूतं समीपं गच्छति।

ਰੇ ਗੁਨ ਹੀਨ ਦੀਨ ਮਾਇਆ ਕ੍ਰਿਮ ਸਿਮਰਿ ਸੁਆਮੀ ਏਕ ਘਰੀ ॥
रे गुन हीन दीन माइआ क्रिम सिमरि सुआमी एक घरी ॥

त्वं मायायाः निरर्थकः, क्षुद्रकृमिः - स्वेश्वरं गुरुं च स्मर्यताम्, न्यूनातिन्यूनं क्षणं यावत्!

ਕਰੁ ਗਹਿ ਲੇਹੁ ਕ੍ਰਿਪਾਲ ਕ੍ਰਿਪਾ ਨਿਧਿ ਨਾਨਕ ਕਾਟਿ ਭਰੰਮ ਭਰੀ ॥੩॥
करु गहि लेहु क्रिपाल क्रिपा निधि नानक काटि भरंम भरी ॥३॥

नानकस्य हस्तं गृहाण करुणमहासागर, संशयभारं गुरुमिदं हरतु । ||३||

ਰੇ ਮਨ ਮੂਸ ਬਿਲਾ ਮਹਿ ਗਰਬਤ ਕਰਤਬ ਕਰਤ ਮਹਾਂ ਮੁਘਨਾਂ ॥
रे मन मूस बिला महि गरबत करतब करत महां मुघनां ॥

हे मनसि त्वं मूषकः शरीरस्य मूषककुण्डे निवसन्; त्वं एतावत् आत्मनः गर्वितः असि, परन्तु त्वं निरपेक्षमूर्खवत् वर्तसे।

ਸੰਪਤ ਦੋਲ ਝੋਲ ਸੰਗਿ ਝੂਲਤ ਮਾਇਆ ਮਗਨ ਭ੍ਰਮਤ ਘੁਘਨਾ ॥
संपत दोल झोल संगि झूलत माइआ मगन भ्रमत घुघना ॥

माया मत्तः धनस्य डुलने उलूक इव भ्रमसि ।

ਸੁਤ ਬਨਿਤਾ ਸਾਜਨ ਸੁਖ ਬੰਧਪ ਤਾ ਸਿਉ ਮੋਹੁ ਬਢਿਓ ਸੁ ਘਨਾ ॥
सुत बनिता साजन सुख बंधप ता सिउ मोहु बढिओ सु घना ॥

त्वं स्वसन्ततिषु, पतिपत्नीषु, मित्रेषु, बन्धुषु च आनन्दं लभसे; तेषु भवतः भावात्मकः आसक्तिः वर्धमानः अस्ति।

ਬੋਇਓ ਬੀਜੁ ਅਹੰ ਮਮ ਅੰਕੁਰੁ ਬੀਤਤ ਅਉਧ ਕਰਤ ਅਘਨਾਂ ॥
बोइओ बीजु अहं मम अंकुरु बीतत अउध करत अघनां ॥

अहंकारस्य बीजानि रोपितानि, स्वामित्वस्य अङ्कुरं च उपरि आगतं । त्वं पापदोषं कृत्वा जीवनं यापयसि।

ਮਿਰਤੁ ਮੰਜਾਰ ਪਸਾਰਿ ਮੁਖੁ ਨਿਰਖਤ ਭੁੰਚਤ ਭੁਗਤਿ ਭੂਖ ਭੁਖਨਾ ॥
मिरतु मंजार पसारि मुखु निरखत भुंचत भुगति भूख भुखना ॥

मृत्योः बिडालः विस्तृतवक्त्रः त्वां पश्यति। त्वं भोजनं खादसि, परन्तु त्वं अद्यापि क्षुधार्तः असि।

ਸਿਮਰਿ ਗੁਪਾਲ ਦਇਆਲ ਸਤਸੰਗਤਿ ਨਾਨਕ ਜਗੁ ਜਾਨਤ ਸੁਪਨਾ ॥੪॥
सिमरि गुपाल दइआल सतसंगति नानक जगु जानत सुपना ॥४॥

सत्संगते सत्सङ्घे नानक करुण्यं जगत्पतिं स्मरणं कृत्वा ध्याय। जगत् स्वप्नमात्रम् इति ज्ञातव्यम्। ||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430