तव दर्शनस्य भगवन्तं दर्शनं मम मनः स्पृहति। इदं मनः भक्तिपूजायां तिष्ठति।
दीपः अन्धकारे प्रज्वलितः भवति; सर्वे उद्धारिताः अस्मिन् कलियुगस्य कृष्णयुगे, एकनाम्ना धर्मविश्वासेन च।
भगवान् सर्वेषु लोकेषु प्रकाश्यते। हे सेवक नानक गुरुः परमेश्वरः। ||९||
महापञ्चमी मेहलस्य मुखात् स्वैयाः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
इदं शरीरं दुर्बलं क्षणिकं, भावसङ्गतिबन्धनं च । अहं मूर्खः पाषाणहृदयः मलिनः अबुद्धिमान् |
भ्रमति च मे मनः स्थिरं न धारयिष्यति। परमेश्वरस्य स्थितिं न जानाति।
यौवनस्य सौन्दर्यस्य मद्यस्य मायाधनेन च मत्तोऽस्मि | अहं भ्रान्ता अतिशयेन अहङ्कारेन अभिमानेन भ्रमामि।
परेषां धनं स्त्रियं च वादं निन्दां च मधुराणि मम आत्मनः प्रियाः।
अहं मम वञ्चनं गोपयितुं प्रयतन्ते, परन्तु ईश्वरः, अन्तःज्ञः, हृदयानाम् अन्वेषकः, सर्वान् पश्यति, शृणोति च।
न मे विनयः श्रद्धा करुणा न शुद्धिः, किन्तु तव अभयारण्यम् अन्विष्यामि जीवनदा ।
सर्वशक्तिमान् भगवान् कारणानां कारणम्। त्राहि मां भगवन् नानकगुरु! ||१||
प्रजापतिर्चित्तप्रलोभनप्रशंसाः पापनाशनविभवाः।
सर्वशक्तिमान् प्रभुः नौका, अस्मान् पारं नेतुम्; सः अस्माकं सर्वान् पीढीन् तारयति।
हे मम अचेतन मनः सत्संगते सत्यसङ्घे तं चिन्तय स्मरन्। संशयस्य तमः प्रलोभितः कस्मात् परिभ्रमसि ।
ध्याने तं स्मर घण्टां मुहूर्तं क्षणमपि। जिह्वाया भगवतः नाम जपतु।
निष्प्रयोजनेषु कर्मसु अतल्लीनसुखेषु च बद्धोऽसि; किमर्थं त्वं कोटिकोटिजीवनानि तादृशदुःखेन भ्रमन् यापयसि।
जपे स्पन्दनं च नानक सन्तोपदेशैः | आत्मानं प्रेम्णा भगवन्तं ध्यायन्तु। ||२||
अल्पं शुक्रं मातुः देहक्षेत्रे रोपितं भवति, एतावत् दुर्गमं मनुष्यशरीरं भवति ।
खादति पिबति च भोगान् भुङ्क्ते; तस्य दुःखानि अपहृतानि, तस्य दुःखानि च गतानि।
तस्मै मातरं पितरं च भ्रातृभ्रातृबन्धुजनं च परिचिनत इति अवगमनं दीयते।
सः दिने दिने वर्धते, यथा यथा जरा घोरं भूतं समीपं गच्छति।
त्वं मायायाः निरर्थकः, क्षुद्रकृमिः - स्वेश्वरं गुरुं च स्मर्यताम्, न्यूनातिन्यूनं क्षणं यावत्!
नानकस्य हस्तं गृहाण करुणमहासागर, संशयभारं गुरुमिदं हरतु । ||३||
हे मनसि त्वं मूषकः शरीरस्य मूषककुण्डे निवसन्; त्वं एतावत् आत्मनः गर्वितः असि, परन्तु त्वं निरपेक्षमूर्खवत् वर्तसे।
माया मत्तः धनस्य डुलने उलूक इव भ्रमसि ।
त्वं स्वसन्ततिषु, पतिपत्नीषु, मित्रेषु, बन्धुषु च आनन्दं लभसे; तेषु भवतः भावात्मकः आसक्तिः वर्धमानः अस्ति।
अहंकारस्य बीजानि रोपितानि, स्वामित्वस्य अङ्कुरं च उपरि आगतं । त्वं पापदोषं कृत्वा जीवनं यापयसि।
मृत्योः बिडालः विस्तृतवक्त्रः त्वां पश्यति। त्वं भोजनं खादसि, परन्तु त्वं अद्यापि क्षुधार्तः असि।
सत्संगते सत्सङ्घे नानक करुण्यं जगत्पतिं स्मरणं कृत्वा ध्याय। जगत् स्वप्नमात्रम् इति ज्ञातव्यम्। ||४||