अन्तिमे एव क्षणे अजमालः भगवतः विषये अवगतः अभवत्;
या स्थितिः परमयोगिनोऽपि कामयन्ते - स तत्स्थितिं क्षणमात्रेण प्राप्तवती। ||२||
गजस्य न गुणः ज्ञानं च नासीत्; तेन के के धर्मानुष्ठानाः कृताः ?
अभयदानप्रदं भगवतः मार्गं पश्य नानक। ||३||१||
रामकली, नवम मेहलः १.
पवित्रजनाः- इदानीं किं मार्गं स्वीकुर्याम्,
येन सर्वा दुष्टचित्ता निवर्तते, भगवतः भक्तिपूजने मनः स्पन्दते? ||१||विराम||
मम मनः मायां उलझितम् अस्ति; आध्यात्मिकप्रज्ञां किमपि न जानाति।
किं तत् नाम, येन जगत् चिन्तयन् निर्वाणावस्थां प्राप्नुयात्। ||१||
यदा सन्ताः दयालुः दयालुः च अभवन् तदा ते मां एतत् अवदन् ।
अवगच्छतु, यत् यः ईश्वरस्तुतिकीर्तनं गायति, सः सर्वधर्मान् कृतवान्। ||२||
यः भगवतः नाम हृदि निषेधयति रात्रौ दिवा - क्षणमपि
- मृत्युभयं निर्मूलितः अस्ति। तस्य जीवनं अनुमोदितं पूर्णं च नानक। ||३||२||
रामकली, नवम मेहलः १.
हे मर्त्य, भगवते विचारान् केन्द्रीकुरु।
क्षणं क्षणं भवतः जीवनं समाप्तं भवति; रात्रौ दिवा च तव शरीरं वृथा गच्छति। ||१||विराम||
भ्रष्टसुखेषु यौवनं अपव्ययसि, बाल्यत्वं च अज्ञाने ।
त्वं वृद्धः असि, इदानीमपि न अवगच्छसि, यस्मिन् दुर्भावे त्वं संलग्नः असि। ||१||
किं त्वं विस्मृतवान् भगवन्तं गुरुं च यः त्वां मानवजीवनेन आशीर्वादं दत्तवान् ।
ध्याने तं स्मरन् मुक्तः भवति । तथापि भवन्तः तस्य स्तुतिं न गायन्ति, क्षणमपि। ||२||
किमर्थं माया मत्तोऽसि ? भवता सह न गमिष्यति।
वदति नानकः तं चिन्तय, मनसि तं स्मर्यताम्। सः कामपूरकः अस्ति, यः अन्ते भवतः साहाय्यः, आश्रयः च भविष्यति। ||३||३||८१||
रामकली, प्रथम मेहल, अष्टपधेया: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
स एव चन्द्रोदयः, समानाः तारकाः च; स एव सूर्यः आकाशे प्रकाशते।
पृथिवी समाना, स एव वायुः प्रवहति। यस्मिन् युगे वयं वसामः सः जीवान् प्रभावितं करोति, परन्तु एतेषु स्थानेषु न । ||१||
जीवने आसक्तिं त्यजतु।
ये अत्याचारिणः इव वर्तन्ते ते स्वीकृताः अनुमोदिताः च भवन्ति - एतत् कलियुगस्य कृष्णयुगस्य लक्षणम् इति परिचिनुवन्ति। ||१||विराम||
कलियुगः कस्मिंश्चित् देशे आगतः, कस्मिन् अपि पवित्रे तीर्थे उपविष्टः इति न श्रुतः।
न यत्र उदारः दानं ददाति, न च स्वनिर्मितभवने उपविष्टः । ||२||
यदि कश्चित् सत्यस्य अभ्यासं करोति तर्हि सः कुण्ठितः भवति; समृद्धिः निष्कपटानां गृहे न आगच्छति।
यदि कश्चित् भगवतः नाम जपति तर्हि सः अवमानितः भवति । एतानि कलियुगस्य लक्षणानि सन्ति। ||३||
यः प्रभारी भवति, सः अपमानितः भवति। भृत्यः किमर्थं भीतः भवेत्, २.
यदा स्वामिः शृङ्खलासु स्थापितः भवति? सः भृत्यस्य हस्तेन म्रियते। ||४||