श्री गुरु ग्रन्थ साहिबः

पुटः - 902


ਅਜਾਮਲ ਕਉ ਅੰਤ ਕਾਲ ਮਹਿ ਨਾਰਾਇਨ ਸੁਧਿ ਆਈ ॥
अजामल कउ अंत काल महि नाराइन सुधि आई ॥

अन्तिमे एव क्षणे अजमालः भगवतः विषये अवगतः अभवत्;

ਜਾਂ ਗਤਿ ਕਉ ਜੋਗੀਸੁਰ ਬਾਛਤ ਸੋ ਗਤਿ ਛਿਨ ਮਹਿ ਪਾਈ ॥੨॥
जां गति कउ जोगीसुर बाछत सो गति छिन महि पाई ॥२॥

या स्थितिः परमयोगिनोऽपि कामयन्ते - स तत्स्थितिं क्षणमात्रेण प्राप्तवती। ||२||

ਨਾਹਿਨ ਗੁਨੁ ਨਾਹਿਨ ਕਛੁ ਬਿਦਿਆ ਧਰਮੁ ਕਉਨੁ ਗਜਿ ਕੀਨਾ ॥
नाहिन गुनु नाहिन कछु बिदिआ धरमु कउनु गजि कीना ॥

गजस्य न गुणः ज्ञानं च नासीत्; तेन के के धर्मानुष्ठानाः कृताः ?

ਨਾਨਕ ਬਿਰਦੁ ਰਾਮ ਕਾ ਦੇਖਹੁ ਅਭੈ ਦਾਨੁ ਤਿਹ ਦੀਨਾ ॥੩॥੧॥
नानक बिरदु राम का देखहु अभै दानु तिह दीना ॥३॥१॥

अभयदानप्रदं भगवतः मार्गं पश्य नानक। ||३||१||

ਰਾਮਕਲੀ ਮਹਲਾ ੯ ॥
रामकली महला ९ ॥

रामकली, नवम मेहलः १.

ਸਾਧੋ ਕਉਨ ਜੁਗਤਿ ਅਬ ਕੀਜੈ ॥
साधो कउन जुगति अब कीजै ॥

पवित्रजनाः- इदानीं किं मार्गं स्वीकुर्याम्,

ਜਾ ਤੇ ਦੁਰਮਤਿ ਸਗਲ ਬਿਨਾਸੈ ਰਾਮ ਭਗਤਿ ਮਨੁ ਭੀਜੈ ॥੧॥ ਰਹਾਉ ॥
जा ते दुरमति सगल बिनासै राम भगति मनु भीजै ॥१॥ रहाउ ॥

येन सर्वा दुष्टचित्ता निवर्तते, भगवतः भक्तिपूजने मनः स्पन्दते? ||१||विराम||

ਮਨੁ ਮਾਇਆ ਮਹਿ ਉਰਝਿ ਰਹਿਓ ਹੈ ਬੂਝੈ ਨਹ ਕਛੁ ਗਿਆਨਾ ॥
मनु माइआ महि उरझि रहिओ है बूझै नह कछु गिआना ॥

मम मनः मायां उलझितम् अस्ति; आध्यात्मिकप्रज्ञां किमपि न जानाति।

ਕਉਨੁ ਨਾਮੁ ਜਗੁ ਜਾ ਕੈ ਸਿਮਰੈ ਪਾਵੈ ਪਦੁ ਨਿਰਬਾਨਾ ॥੧॥
कउनु नामु जगु जा कै सिमरै पावै पदु निरबाना ॥१॥

किं तत् नाम, येन जगत् चिन्तयन् निर्वाणावस्थां प्राप्नुयात्। ||१||

ਭਏ ਦਇਆਲ ਕ੍ਰਿਪਾਲ ਸੰਤ ਜਨ ਤਬ ਇਹ ਬਾਤ ਬਤਾਈ ॥
भए दइआल क्रिपाल संत जन तब इह बात बताई ॥

यदा सन्ताः दयालुः दयालुः च अभवन् तदा ते मां एतत् अवदन् ।

ਸਰਬ ਧਰਮ ਮਾਨੋ ਤਿਹ ਕੀਏ ਜਿਹ ਪ੍ਰਭ ਕੀਰਤਿ ਗਾਈ ॥੨॥
सरब धरम मानो तिह कीए जिह प्रभ कीरति गाई ॥२॥

अवगच्छतु, यत् यः ईश्वरस्तुतिकीर्तनं गायति, सः सर्वधर्मान् कृतवान्। ||२||

ਰਾਮ ਨਾਮੁ ਨਰੁ ਨਿਸਿ ਬਾਸੁਰ ਮਹਿ ਨਿਮਖ ਏਕ ਉਰਿ ਧਾਰੈ ॥
राम नामु नरु निसि बासुर महि निमख एक उरि धारै ॥

यः भगवतः नाम हृदि निषेधयति रात्रौ दिवा - क्षणमपि

ਜਮ ਕੋ ਤ੍ਰਾਸੁ ਮਿਟੈ ਨਾਨਕ ਤਿਹ ਅਪੁਨੋ ਜਨਮੁ ਸਵਾਰੈ ॥੩॥੨॥
जम को त्रासु मिटै नानक तिह अपुनो जनमु सवारै ॥३॥२॥

- मृत्युभयं निर्मूलितः अस्ति। तस्य जीवनं अनुमोदितं पूर्णं च नानक। ||३||२||

ਰਾਮਕਲੀ ਮਹਲਾ ੯ ॥
रामकली महला ९ ॥

रामकली, नवम मेहलः १.

ਪ੍ਰਾਨੀ ਨਾਰਾਇਨ ਸੁਧਿ ਲੇਹਿ ॥
प्रानी नाराइन सुधि लेहि ॥

हे मर्त्य, भगवते विचारान् केन्द्रीकुरु।

ਛਿਨੁ ਛਿਨੁ ਅਉਧ ਘਟੈ ਨਿਸਿ ਬਾਸੁਰ ਬ੍ਰਿਥਾ ਜਾਤੁ ਹੈ ਦੇਹ ॥੧॥ ਰਹਾਉ ॥
छिनु छिनु अउध घटै निसि बासुर ब्रिथा जातु है देह ॥१॥ रहाउ ॥

क्षणं क्षणं भवतः जीवनं समाप्तं भवति; रात्रौ दिवा च तव शरीरं वृथा गच्छति। ||१||विराम||

ਤਰਨਾਪੋ ਬਿਖਿਅਨ ਸਿਉ ਖੋਇਓ ਬਾਲਪਨੁ ਅਗਿਆਨਾ ॥
तरनापो बिखिअन सिउ खोइओ बालपनु अगिआना ॥

भ्रष्टसुखेषु यौवनं अपव्ययसि, बाल्यत्वं च अज्ञाने ।

ਬਿਰਧਿ ਭਇਓ ਅਜਹੂ ਨਹੀ ਸਮਝੈ ਕਉਨ ਕੁਮਤਿ ਉਰਝਾਨਾ ॥੧॥
बिरधि भइओ अजहू नही समझै कउन कुमति उरझाना ॥१॥

त्वं वृद्धः असि, इदानीमपि न अवगच्छसि, यस्मिन् दुर्भावे त्वं संलग्नः असि। ||१||

ਮਾਨਸ ਜਨਮੁ ਦੀਓ ਜਿਹ ਠਾਕੁਰਿ ਸੋ ਤੈ ਕਿਉ ਬਿਸਰਾਇਓ ॥
मानस जनमु दीओ जिह ठाकुरि सो तै किउ बिसराइओ ॥

किं त्वं विस्मृतवान् भगवन्तं गुरुं च यः त्वां मानवजीवनेन आशीर्वादं दत्तवान् ।

ਮੁਕਤੁ ਹੋਤ ਨਰ ਜਾ ਕੈ ਸਿਮਰੈ ਨਿਮਖ ਨ ਤਾ ਕਉ ਗਾਇਓ ॥੨॥
मुकतु होत नर जा कै सिमरै निमख न ता कउ गाइओ ॥२॥

ध्याने तं स्मरन् मुक्तः भवति । तथापि भवन्तः तस्य स्तुतिं न गायन्ति, क्षणमपि। ||२||

ਮਾਇਆ ਕੋ ਮਦੁ ਕਹਾ ਕਰਤੁ ਹੈ ਸੰਗਿ ਨ ਕਾਹੂ ਜਾਈ ॥
माइआ को मदु कहा करतु है संगि न काहू जाई ॥

किमर्थं माया मत्तोऽसि ? भवता सह न गमिष्यति।

ਨਾਨਕੁ ਕਹਤੁ ਚੇਤਿ ਚਿੰਤਾਮਨਿ ਹੋਇ ਹੈ ਅੰਤਿ ਸਹਾਈ ॥੩॥੩॥੮੧॥
नानकु कहतु चेति चिंतामनि होइ है अंति सहाई ॥३॥३॥८१॥

वदति नानकः तं चिन्तय, मनसि तं स्मर्यताम्। सः कामपूरकः अस्ति, यः अन्ते भवतः साहाय्यः, आश्रयः च भविष्यति। ||३||३||८१||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ਅਸਟਪਦੀਆ ॥
रामकली महला १ असटपदीआ ॥

रामकली, प्रथम मेहल, अष्टपधेया: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੋਈ ਚੰਦੁ ਚੜਹਿ ਸੇ ਤਾਰੇ ਸੋਈ ਦਿਨੀਅਰੁ ਤਪਤ ਰਹੈ ॥
सोई चंदु चड़हि से तारे सोई दिनीअरु तपत रहै ॥

स एव चन्द्रोदयः, समानाः तारकाः च; स एव सूर्यः आकाशे प्रकाशते।

ਸਾ ਧਰਤੀ ਸੋ ਪਉਣੁ ਝੁਲਾਰੇ ਜੁਗ ਜੀਅ ਖੇਲੇ ਥਾਵ ਕੈਸੇ ॥੧॥
सा धरती सो पउणु झुलारे जुग जीअ खेले थाव कैसे ॥१॥

पृथिवी समाना, स एव वायुः प्रवहति। यस्मिन् युगे वयं वसामः सः जीवान् प्रभावितं करोति, परन्तु एतेषु स्थानेषु न । ||१||

ਜੀਵਨ ਤਲਬ ਨਿਵਾਰਿ ॥
जीवन तलब निवारि ॥

जीवने आसक्तिं त्यजतु।

ਹੋਵੈ ਪਰਵਾਣਾ ਕਰਹਿ ਧਿਙਾਣਾ ਕਲਿ ਲਖਣ ਵੀਚਾਰਿ ॥੧॥ ਰਹਾਉ ॥
होवै परवाणा करहि धिङाणा कलि लखण वीचारि ॥१॥ रहाउ ॥

ये अत्याचारिणः इव वर्तन्ते ते स्वीकृताः अनुमोदिताः च भवन्ति - एतत् कलियुगस्य कृष्णयुगस्य लक्षणम् इति परिचिनुवन्ति। ||१||विराम||

ਕਿਤੈ ਦੇਸਿ ਨ ਆਇਆ ਸੁਣੀਐ ਤੀਰਥ ਪਾਸਿ ਨ ਬੈਠਾ ॥
कितै देसि न आइआ सुणीऐ तीरथ पासि न बैठा ॥

कलियुगः कस्मिंश्चित् देशे आगतः, कस्मिन् अपि पवित्रे तीर्थे उपविष्टः इति न श्रुतः।

ਦਾਤਾ ਦਾਨੁ ਕਰੇ ਤਹ ਨਾਹੀ ਮਹਲ ਉਸਾਰਿ ਨ ਬੈਠਾ ॥੨॥
दाता दानु करे तह नाही महल उसारि न बैठा ॥२॥

न यत्र उदारः दानं ददाति, न च स्वनिर्मितभवने उपविष्टः । ||२||

ਜੇ ਕੋ ਸਤੁ ਕਰੇ ਸੋ ਛੀਜੈ ਤਪ ਘਰਿ ਤਪੁ ਨ ਹੋਈ ॥
जे को सतु करे सो छीजै तप घरि तपु न होई ॥

यदि कश्चित् सत्यस्य अभ्यासं करोति तर्हि सः कुण्ठितः भवति; समृद्धिः निष्कपटानां गृहे न आगच्छति।

ਜੇ ਕੋ ਨਾਉ ਲਏ ਬਦਨਾਵੀ ਕਲਿ ਕੇ ਲਖਣ ਏਈ ॥੩॥
जे को नाउ लए बदनावी कलि के लखण एई ॥३॥

यदि कश्चित् भगवतः नाम जपति तर्हि सः अवमानितः भवति । एतानि कलियुगस्य लक्षणानि सन्ति। ||३||

ਜਿਸੁ ਸਿਕਦਾਰੀ ਤਿਸਹਿ ਖੁਆਰੀ ਚਾਕਰ ਕੇਹੇ ਡਰਣਾ ॥
जिसु सिकदारी तिसहि खुआरी चाकर केहे डरणा ॥

यः प्रभारी भवति, सः अपमानितः भवति। भृत्यः किमर्थं भीतः भवेत्, २.

ਜਾ ਸਿਕਦਾਰੈ ਪਵੈ ਜੰਜੀਰੀ ਤਾ ਚਾਕਰ ਹਥਹੁ ਮਰਣਾ ॥੪॥
जा सिकदारै पवै जंजीरी ता चाकर हथहु मरणा ॥४॥

यदा स्वामिः शृङ्खलासु स्थापितः भवति? सः भृत्यस्य हस्तेन म्रियते। ||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430