श्री गुरु ग्रन्थ साहिबः

पुटः - 1173


ਨਦਰਿ ਕਰੇ ਚੂਕੈ ਅਭਿਮਾਨੁ ॥
नदरि करे चूकै अभिमानु ॥

यदा भगवता प्रसाददृष्टिः ददाति तदा अहंकारः निर्मूलितः भवति।

ਸਾਚੀ ਦਰਗਹ ਪਾਵੈ ਮਾਨੁ ॥
साची दरगह पावै मानु ॥

ततः, मर्त्यः सत् भगवतः प्राङ्गणे सम्मानितः भवति।

ਹਰਿ ਜੀਉ ਵੇਖੈ ਸਦ ਹਜੂਰਿ ॥
हरि जीउ वेखै सद हजूरि ॥

स पश्यति प्रियेश्वरं सदा समीपस्थं नित्यं वर्तमानम्।

ਗੁਰ ਕੈ ਸਬਦਿ ਰਹਿਆ ਭਰਪੂਰਿ ॥੩॥
गुर कै सबदि रहिआ भरपूरि ॥३॥

गुरुशब्दवचनद्वारा सः भगवन्तं सर्वेषु व्याप्तं व्याप्तं च पश्यति। ||३||

ਜੀਅ ਜੰਤ ਕੀ ਕਰੇ ਪ੍ਰਤਿਪਾਲ ॥
जीअ जंत की करे प्रतिपाल ॥

भगवान् सर्वभूतानि प्राणिं च पोषयति।

ਗੁਰਪਰਸਾਦੀ ਸਦ ਸਮੑਾਲ ॥
गुरपरसादी सद समाल ॥

गुरुप्रसादेन तं चिन्तय सदा |

ਦਰਿ ਸਾਚੈ ਪਤਿ ਸਿਉ ਘਰਿ ਜਾਇ ॥
दरि साचै पति सिउ घरि जाइ ॥

भगवतः प्राङ्गणे सत्गृहं गमिष्यसि मानेन |

ਨਾਨਕ ਨਾਮਿ ਵਡਾਈ ਪਾਇ ॥੪॥੩॥
नानक नामि वडाई पाइ ॥४॥३॥

नानक भगवन्नामनाम्ना त्वं गौरवमहात्म्येन धन्यः भविष्यसि। ||४||३||

ਬਸੰਤੁ ਮਹਲਾ ੩ ॥
बसंतु महला ३ ॥

बसन्त, तृतीय मेहल : १.

ਅੰਤਰਿ ਪੂਜਾ ਮਨ ਤੇ ਹੋਇ ॥
अंतरि पूजा मन ते होइ ॥

मनसा अन्तः भगवन्तं पूजयेत्, २.

ਏਕੋ ਵੇਖੈ ਅਉਰੁ ਨ ਕੋਇ ॥
एको वेखै अउरु न कोइ ॥

एकैकं भगवन्तं पश्यति, नान्यं च।

ਦੂਜੈ ਲੋਕੀ ਬਹੁਤੁ ਦੁਖੁ ਪਾਇਆ ॥
दूजै लोकी बहुतु दुखु पाइआ ॥

द्वन्द्वस्थाः जनाः घोरदुःखं प्राप्नुवन्ति।

ਸਤਿਗੁਰਿ ਮੈਨੋ ਏਕੁ ਦਿਖਾਇਆ ॥੧॥
सतिगुरि मैनो एकु दिखाइआ ॥१॥

सत्यगुरुणा मे एकेश्वरः दर्शितः। ||१||

ਮੇਰਾ ਪ੍ਰਭੁ ਮਉਲਿਆ ਸਦ ਬਸੰਤੁ ॥
मेरा प्रभु मउलिआ सद बसंतु ॥

मम देवः पुष्पितः, सदा वसन्तकाले।

ਇਹੁ ਮਨੁ ਮਉਲਿਆ ਗਾਇ ਗੁਣ ਗੋਬਿੰਦ ॥੧॥ ਰਹਾਉ ॥
इहु मनु मउलिआ गाइ गुण गोबिंद ॥१॥ रहाउ ॥

इदं मनः प्रफुल्लितं भवति, विश्वेश्वरस्य गौरवं स्तुतिं गायति। ||१||विराम||

ਗੁਰ ਪੂਛਹੁ ਤੁਮੑ ਕਰਹੁ ਬੀਚਾਰੁ ॥
गुर पूछहु तुम करहु बीचारु ॥

अतः गुरुं परामर्शं कुरुत, तस्य प्रज्ञां च चिन्तयन्तु;

ਤਾਂ ਪ੍ਰਭ ਸਾਚੇ ਲਗੈ ਪਿਆਰੁ ॥
तां प्रभ साचे लगै पिआरु ॥

तदा, त्वं सच्चिदानन्देश्वरे प्रेम्णा भविष्यसि।

ਆਪੁ ਛੋਡਿ ਹੋਹਿ ਦਾਸਤ ਭਾਇ ॥
आपु छोडि होहि दासत भाइ ॥

आत्मनः अभिमानं त्यक्त्वा तस्य प्रेम्णः सेवकः भव ।

ਤਉ ਜਗਜੀਵਨੁ ਵਸੈ ਮਨਿ ਆਇ ॥੨॥
तउ जगजीवनु वसै मनि आइ ॥२॥

तदा, जगतः जीवनं भवतः मनसि निवसितुं आगमिष्यति। ||२||

ਭਗਤਿ ਕਰੇ ਸਦ ਵੇਖੈ ਹਜੂਰਿ ॥
भगति करे सद वेखै हजूरि ॥

भजस्व भक्त्या सदा नित्यं समीपस्थं पश्य ।

ਮੇਰਾ ਪ੍ਰਭੁ ਸਦ ਰਹਿਆ ਭਰਪੂਰਿ ॥
मेरा प्रभु सद रहिआ भरपूरि ॥

मम देवः सदा सर्वेषु व्याप्तः व्याप्तः च अस्ति।

ਇਸੁ ਭਗਤੀ ਕਾ ਕੋਈ ਜਾਣੈ ਭੇਉ ॥
इसु भगती का कोई जाणै भेउ ॥

अस्याः भक्तिपूजायाः रहस्यं दुर्लभाः अल्पाः एव जानन्ति ।

ਸਭੁ ਮੇਰਾ ਪ੍ਰਭੁ ਆਤਮ ਦੇਉ ॥੩॥
सभु मेरा प्रभु आतम देउ ॥३॥

मम देवः सर्वात्मनः बोधकः अस्ति। ||३||

ਆਪੇ ਸਤਿਗੁਰੁ ਮੇਲਿ ਮਿਲਾਏ ॥
आपे सतिगुरु मेलि मिलाए ॥

सच्चः गुरुः एव अस्मान् स्वसंयोगे एकीकरोति।

ਜਗਜੀਵਨ ਸਿਉ ਆਪਿ ਚਿਤੁ ਲਾਏ ॥
जगजीवन सिउ आपि चितु लाए ॥

सः एव अस्माकं चैतन्यं जगतः जीवनेन सह भगवता सह सम्बध्दयति।

ਮਨੁ ਤਨੁ ਹਰਿਆ ਸਹਜਿ ਸੁਭਾਏ ॥
मनु तनु हरिआ सहजि सुभाए ॥

एवं अस्माकं मनः शरीरं च सहजतया कायाकल्पं भवति।

ਨਾਨਕ ਨਾਮਿ ਰਹੇ ਲਿਵ ਲਾਏ ॥੪॥੪॥
नानक नामि रहे लिव लाए ॥४॥४॥

हे नानक, भगवतः नाम नामद्वारा वयं तस्य प्रेमतारस्य अनुकूलाः तिष्ठामः। ||४||४||

ਬਸੰਤੁ ਮਹਲਾ ੩ ॥
बसंतु महला ३ ॥

बसन्त, तृतीय मेहल : १.

ਭਗਤਿ ਵਛਲੁ ਹਰਿ ਵਸੈ ਮਨਿ ਆਇ ॥
भगति वछलु हरि वसै मनि आइ ॥

भगवान् स्वभक्तानां कान्ता; तेषां मनसा अन्तः निवसति, .

ਗੁਰ ਕਿਰਪਾ ਤੇ ਸਹਜ ਸੁਭਾਇ ॥
गुर किरपा ते सहज सुभाइ ॥

गुरुकृपया, सहज सहजता से।

ਭਗਤਿ ਕਰੇ ਵਿਚਹੁ ਆਪੁ ਖੋਇ ॥
भगति करे विचहु आपु खोइ ॥

भक्तिपूजाद्वारा अन्तःतः आत्मदम्भः निर्मूलितः भवति,

ਤਦ ਹੀ ਸਾਚਿ ਮਿਲਾਵਾ ਹੋਇ ॥੧॥
तद ही साचि मिलावा होइ ॥१॥

ततः च, सच्चिदानन्देन सह मिलति। ||१||

ਭਗਤ ਸੋਹਹਿ ਸਦਾ ਹਰਿ ਪ੍ਰਭ ਦੁਆਰਿ ॥
भगत सोहहि सदा हरि प्रभ दुआरि ॥

तस्य भक्ताः भगवतः परमेश्वरस्य द्वारे सदा सुन्दराः सन्ति।

ਗੁਰ ਕੈ ਹੇਤਿ ਸਾਚੈ ਪ੍ਰੇਮ ਪਿਆਰਿ ॥੧॥ ਰਹਾਉ ॥
गुर कै हेति साचै प्रेम पिआरि ॥१॥ रहाउ ॥

गुरुं प्रेम्णा तेषां सच्चिदानन्दं प्रति प्रेम स्नेहः च भवति। ||१||विराम||

ਭਗਤਿ ਕਰੇ ਸੋ ਜਨੁ ਨਿਰਮਲੁ ਹੋਇ ॥
भगति करे सो जनु निरमलु होइ ॥

भक्त्या भगवन्तं पूजयति स विनयः निर्मलः शुद्धः भवति।

ਗੁਰਸਬਦੀ ਵਿਚਹੁ ਹਉਮੈ ਖੋਇ ॥
गुरसबदी विचहु हउमै खोइ ॥

गुरुस्य शबादस्य वचनेन अहङ्कारः अन्तःतः निर्मूलितः भवति।

ਹਰਿ ਜੀਉ ਆਪਿ ਵਸੈ ਮਨਿ ਆਇ ॥
हरि जीउ आपि वसै मनि आइ ॥

मनसः अन्तः वसितुं प्रियः प्रभुः एव आगच्छति,

ਸਦਾ ਸਾਂਤਿ ਸੁਖਿ ਸਹਜਿ ਸਮਾਇ ॥੨॥
सदा सांति सुखि सहजि समाइ ॥२॥

मर्त्यः च शान्ति-शान्ति-अन्तर्ज्ञान-सुलभयोः निमग्नः तिष्ठति। ||२||

ਸਾਚਿ ਰਤੇ ਤਿਨ ਸਦ ਬਸੰਤ ॥
साचि रते तिन सद बसंत ॥

सत्येन ओतप्रोता ये, वसन्तपुष्पे सदा।

ਮਨੁ ਤਨੁ ਹਰਿਆ ਰਵਿ ਗੁਣ ਗੁਵਿੰਦ ॥
मनु तनु हरिआ रवि गुण गुविंद ॥

तेषां मनः शरीरं च कायाकल्पं भवति, विश्वेश्वरस्य गौरवं स्तुतिं वदन्ति।

ਬਿਨੁ ਨਾਵੈ ਸੂਕਾ ਸੰਸਾਰੁ ॥
बिनु नावै सूका संसारु ॥

भगवन्नामं विना शुष्कं शुष्कं च जगत् |

ਅਗਨਿ ਤ੍ਰਿਸਨਾ ਜਲੈ ਵਾਰੋ ਵਾਰ ॥੩॥
अगनि त्रिसना जलै वारो वार ॥३॥

कामाग्नौ दहति, पुनः पुनः। ||३||

ਸੋਈ ਕਰੇ ਜਿ ਹਰਿ ਜੀਉ ਭਾਵੈ ॥
सोई करे जि हरि जीउ भावै ॥

प्रियेश्वरप्रियं तदेव यः करोति

ਸਦਾ ਸੁਖੁ ਸਰੀਰਿ ਭਾਣੈ ਚਿਤੁ ਲਾਵੈ ॥
सदा सुखु सरीरि भाणै चितु लावै ॥

- तस्य शरीरं सदा शान्तं भवति, तस्य चैतन्यं च भगवतः इच्छायाः सह आसक्तम् अस्ति।

ਅਪਣਾ ਪ੍ਰਭੁ ਸੇਵੇ ਸਹਜਿ ਸੁਭਾਇ ॥
अपणा प्रभु सेवे सहजि सुभाइ ॥

सः सहजतया स्वस्य ईश्वरस्य सेवां करोति।

ਨਾਨਕ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਇ ॥੪॥੫॥
नानक नामु वसै मनि आइ ॥४॥५॥

नानकं नाम भगवतः नाम तस्य मनसि स्थातुं आगच्छति। ||४||५||

ਬਸੰਤੁ ਮਹਲਾ ੩ ॥
बसंतु महला ३ ॥

बसन्त, तृतीय मेहल : १.

ਮਾਇਆ ਮੋਹੁ ਸਬਦਿ ਜਲਾਏ ॥
माइआ मोहु सबदि जलाए ॥

मायासक्तिः शब्दवचनेन दह्यते।

ਮਨੁ ਤਨੁ ਹਰਿਆ ਸਤਿਗੁਰ ਭਾਏ ॥
मनु तनु हरिआ सतिगुर भाए ॥

सच्चे गुरुप्रेमेण मनः शरीरं च कायाकल्पं भवति।

ਸਫਲਿਓੁ ਬਿਰਖੁ ਹਰਿ ਕੈ ਦੁਆਰਿ ॥
सफलिओु बिरखु हरि कै दुआरि ॥

वृक्षः भगवतः द्वारे फलं ददाति,

ਸਾਚੀ ਬਾਣੀ ਨਾਮ ਪਿਆਰਿ ॥੧॥
साची बाणी नाम पिआरि ॥१॥

गुरुवचनस्य सच्चिदानीं प्रेम्णा, भगवतः नाम नाम च। ||१||

ਏ ਮਨ ਹਰਿਆ ਸਹਜ ਸੁਭਾਇ ॥
ए मन हरिआ सहज सुभाइ ॥

इदं मनः कायाकल्पं भवति, सहजतया सहजतया;

ਸਚ ਫਲੁ ਲਾਗੈ ਸਤਿਗੁਰ ਭਾਇ ॥੧॥ ਰਹਾਉ ॥
सच फलु लागै सतिगुर भाइ ॥१॥ रहाउ ॥

सच्चे गुरुं प्रेम्णा सत्यस्य फलं ददाति। ||१||विराम||

ਆਪੇ ਨੇੜੈ ਆਪੇ ਦੂਰਿ ॥
आपे नेड़ै आपे दूरि ॥

स्वयं समीपस्थः स्वयं दूरस्थः ।

ਗੁਰ ਕੈ ਸਬਦਿ ਵੇਖੈ ਸਦ ਹਜੂਰਿ ॥
गुर कै सबदि वेखै सद हजूरि ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन सः नित्यं वर्तमानः, समीपस्थः दृश्यते।

ਛਾਵ ਘਣੀ ਫੂਲੀ ਬਨਰਾਇ ॥
छाव घणी फूली बनराइ ॥

वनस्पतयः प्रफुल्लिताः सघनच्छायां दत्त्वा।

ਗੁਰਮੁਖਿ ਬਿਗਸੈ ਸਹਜਿ ਸੁਭਾਇ ॥੨॥
गुरमुखि बिगसै सहजि सुभाइ ॥२॥

गुरमुखः प्रफुल्लितः भवति, सहजतया सहजतया। ||२||

ਅਨਦਿਨੁ ਕੀਰਤਨੁ ਕਰਹਿ ਦਿਨ ਰਾਤਿ ॥
अनदिनु कीरतनु करहि दिन राति ॥

रात्रौ दिवा भगवतः स्तुतिकीर्तनं गायति अहोरात्रम्।

ਸਤਿਗੁਰਿ ਗਵਾਈ ਵਿਚਹੁ ਜੂਠਿ ਭਰਾਂਤਿ ॥
सतिगुरि गवाई विचहु जूठि भरांति ॥

सत्यगुरुः पापं संशयं च अन्तःतः निष्कासयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430