यदा भगवता प्रसाददृष्टिः ददाति तदा अहंकारः निर्मूलितः भवति।
ततः, मर्त्यः सत् भगवतः प्राङ्गणे सम्मानितः भवति।
स पश्यति प्रियेश्वरं सदा समीपस्थं नित्यं वर्तमानम्।
गुरुशब्दवचनद्वारा सः भगवन्तं सर्वेषु व्याप्तं व्याप्तं च पश्यति। ||३||
भगवान् सर्वभूतानि प्राणिं च पोषयति।
गुरुप्रसादेन तं चिन्तय सदा |
भगवतः प्राङ्गणे सत्गृहं गमिष्यसि मानेन |
नानक भगवन्नामनाम्ना त्वं गौरवमहात्म्येन धन्यः भविष्यसि। ||४||३||
बसन्त, तृतीय मेहल : १.
मनसा अन्तः भगवन्तं पूजयेत्, २.
एकैकं भगवन्तं पश्यति, नान्यं च।
द्वन्द्वस्थाः जनाः घोरदुःखं प्राप्नुवन्ति।
सत्यगुरुणा मे एकेश्वरः दर्शितः। ||१||
मम देवः पुष्पितः, सदा वसन्तकाले।
इदं मनः प्रफुल्लितं भवति, विश्वेश्वरस्य गौरवं स्तुतिं गायति। ||१||विराम||
अतः गुरुं परामर्शं कुरुत, तस्य प्रज्ञां च चिन्तयन्तु;
तदा, त्वं सच्चिदानन्देश्वरे प्रेम्णा भविष्यसि।
आत्मनः अभिमानं त्यक्त्वा तस्य प्रेम्णः सेवकः भव ।
तदा, जगतः जीवनं भवतः मनसि निवसितुं आगमिष्यति। ||२||
भजस्व भक्त्या सदा नित्यं समीपस्थं पश्य ।
मम देवः सदा सर्वेषु व्याप्तः व्याप्तः च अस्ति।
अस्याः भक्तिपूजायाः रहस्यं दुर्लभाः अल्पाः एव जानन्ति ।
मम देवः सर्वात्मनः बोधकः अस्ति। ||३||
सच्चः गुरुः एव अस्मान् स्वसंयोगे एकीकरोति।
सः एव अस्माकं चैतन्यं जगतः जीवनेन सह भगवता सह सम्बध्दयति।
एवं अस्माकं मनः शरीरं च सहजतया कायाकल्पं भवति।
हे नानक, भगवतः नाम नामद्वारा वयं तस्य प्रेमतारस्य अनुकूलाः तिष्ठामः। ||४||४||
बसन्त, तृतीय मेहल : १.
भगवान् स्वभक्तानां कान्ता; तेषां मनसा अन्तः निवसति, .
गुरुकृपया, सहज सहजता से।
भक्तिपूजाद्वारा अन्तःतः आत्मदम्भः निर्मूलितः भवति,
ततः च, सच्चिदानन्देन सह मिलति। ||१||
तस्य भक्ताः भगवतः परमेश्वरस्य द्वारे सदा सुन्दराः सन्ति।
गुरुं प्रेम्णा तेषां सच्चिदानन्दं प्रति प्रेम स्नेहः च भवति। ||१||विराम||
भक्त्या भगवन्तं पूजयति स विनयः निर्मलः शुद्धः भवति।
गुरुस्य शबादस्य वचनेन अहङ्कारः अन्तःतः निर्मूलितः भवति।
मनसः अन्तः वसितुं प्रियः प्रभुः एव आगच्छति,
मर्त्यः च शान्ति-शान्ति-अन्तर्ज्ञान-सुलभयोः निमग्नः तिष्ठति। ||२||
सत्येन ओतप्रोता ये, वसन्तपुष्पे सदा।
तेषां मनः शरीरं च कायाकल्पं भवति, विश्वेश्वरस्य गौरवं स्तुतिं वदन्ति।
भगवन्नामं विना शुष्कं शुष्कं च जगत् |
कामाग्नौ दहति, पुनः पुनः। ||३||
प्रियेश्वरप्रियं तदेव यः करोति
- तस्य शरीरं सदा शान्तं भवति, तस्य चैतन्यं च भगवतः इच्छायाः सह आसक्तम् अस्ति।
सः सहजतया स्वस्य ईश्वरस्य सेवां करोति।
नानकं नाम भगवतः नाम तस्य मनसि स्थातुं आगच्छति। ||४||५||
बसन्त, तृतीय मेहल : १.
मायासक्तिः शब्दवचनेन दह्यते।
सच्चे गुरुप्रेमेण मनः शरीरं च कायाकल्पं भवति।
वृक्षः भगवतः द्वारे फलं ददाति,
गुरुवचनस्य सच्चिदानीं प्रेम्णा, भगवतः नाम नाम च। ||१||
इदं मनः कायाकल्पं भवति, सहजतया सहजतया;
सच्चे गुरुं प्रेम्णा सत्यस्य फलं ददाति। ||१||विराम||
स्वयं समीपस्थः स्वयं दूरस्थः ।
गुरुस्य शबादस्य वचनस्य माध्यमेन सः नित्यं वर्तमानः, समीपस्थः दृश्यते।
वनस्पतयः प्रफुल्लिताः सघनच्छायां दत्त्वा।
गुरमुखः प्रफुल्लितः भवति, सहजतया सहजतया। ||२||
रात्रौ दिवा भगवतः स्तुतिकीर्तनं गायति अहोरात्रम्।
सत्यगुरुः पापं संशयं च अन्तःतः निष्कासयति।