श्री गुरु ग्रन्थ साहिबः

पुटः - 1345


ਭਉ ਖਾਣਾ ਪੀਣਾ ਸੁਖੁ ਸਾਰੁ ॥
भउ खाणा पीणा सुखु सारु ॥

ये ईश्वरभयं खादन्ति पिबन्ति च, ते परमं उत्तमं शान्तिं प्राप्नुवन्ति।

ਹਰਿ ਜਨ ਸੰਗਤਿ ਪਾਵੈ ਪਾਰੁ ॥
हरि जन संगति पावै पारु ॥

विनयेन भृत्यैः सह सङ्गताः पारं वहन्ति ।

ਸਚੁ ਬੋਲੈ ਬੋਲਾਵੈ ਪਿਆਰੁ ॥
सचु बोलै बोलावै पिआरु ॥

ते सत्यं वदन्ति, अन्येषां अपि तत् वक्तुं प्रेम्णा प्रेरयन्ति।

ਗੁਰ ਕਾ ਸਬਦੁ ਕਰਣੀ ਹੈ ਸਾਰੁ ॥੭॥
गुर का सबदु करणी है सारु ॥७॥

गुरुस्य शाबादस्य वचनं सर्वोत्तमः व्यवसायः अस्ति। ||७||

ਹਰਿ ਜਸੁ ਕਰਮੁ ਧਰਮੁ ਪਤਿ ਪੂਜਾ ॥
हरि जसु करमु धरमु पति पूजा ॥

ये भगवतः स्तुतिं स्वकर्मधर्मं गृह्णन्ति, तेषां मानं पूजां च सेवां कुर्वन्ति

ਕਾਮ ਕ੍ਰੋਧ ਅਗਨੀ ਮਹਿ ਭੂੰਜਾ ॥
काम क्रोध अगनी महि भूंजा ॥

तेषां कामं क्रोधं च अग्नौ दह्यते।

ਹਰਿ ਰਸੁ ਚਾਖਿਆ ਤਉ ਮਨੁ ਭੀਜਾ ॥
हरि रसु चाखिआ तउ मनु भीजा ॥

ते भगवतः उदात्ततत्त्वं आस्वादयन्ति, तेन सिक्तं मनः।

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਅਵਰੁ ਨ ਦੂਜਾ ॥੮॥੫॥
प्रणवति नानकु अवरु न दूजा ॥८॥५॥

प्रार्थयति नानकः, अन्यः सर्वथा नास्ति। ||८||५||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਰਾਮ ਨਾਮੁ ਜਪਿ ਅੰਤਰਿ ਪੂਜਾ ॥
राम नामु जपि अंतरि पूजा ॥

भगवतः नाम जप्य, तं भजस्व गभीरं सत्त्वम् ।

ਗੁਰਸਬਦੁ ਵੀਚਾਰਿ ਅਵਰੁ ਨਹੀ ਦੂਜਾ ॥੧॥
गुरसबदु वीचारि अवरु नही दूजा ॥१॥

गुरोः शबदस्य वचनं चिन्तय, अन्यत् न। ||१||

ਏਕੋ ਰਵਿ ਰਹਿਆ ਸਭ ਠਾਈ ॥
एको रवि रहिआ सभ ठाई ॥

एकः सर्वत्र व्याप्तः अस्ति।

ਅਵਰੁ ਨ ਦੀਸੈ ਕਿਸੁ ਪੂਜ ਚੜਾਈ ॥੧॥ ਰਹਾਉ ॥
अवरु न दीसै किसु पूज चड़ाई ॥१॥ रहाउ ॥

अन्यं न पश्यामि; अहं कस्मै पूजां करिष्यामि? ||१||विराम||

ਮਨੁ ਤਨੁ ਆਗੈ ਜੀਅੜਾ ਤੁਝ ਪਾਸਿ ॥
मनु तनु आगै जीअड़ा तुझ पासि ॥

अहं भवतः पुरतः अर्पणे मम मनः शरीरं च स्थापयामि; अहं भवतः आत्मानं समर्पयामि।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਖਹੁ ਅਰਦਾਸਿ ॥੨॥
जिउ भावै तिउ रखहु अरदासि ॥२॥

यथा त्वां रोचते त्राहि मां भगवन्; एषा मम प्रार्थना। ||२||

ਸਚੁ ਜਿਹਵਾ ਹਰਿ ਰਸਨ ਰਸਾਈ ॥
सचु जिहवा हरि रसन रसाई ॥

सत्यं सा जिह्वा या भगवतः उदात्ततत्त्वेन प्रहृष्टा।

ਗੁਰਮਤਿ ਛੂਟਸਿ ਪ੍ਰਭ ਸਰਣਾਈ ॥੩॥
गुरमति छूटसि प्रभ सरणाई ॥३॥

गुरुशिक्षां अनुसृत्य ईश्वरस्य अभयारण्ये मोक्षः भवति। ||३||

ਕਰਮ ਧਰਮ ਪ੍ਰਭਿ ਮੇਰੈ ਕੀਏ ॥
करम धरम प्रभि मेरै कीए ॥

मम ईश्वरः धर्मसंस्कारं निर्मितवान्।

ਨਾਮੁ ਵਡਾਈ ਸਿਰਿ ਕਰਮਾਂ ਕੀਏ ॥੪॥
नामु वडाई सिरि करमां कीए ॥४॥

एतेभ्यः संस्कारेभ्यः उपरि नाम महिमाम् अस्थापयत्। ||४||

ਸਤਿਗੁਰ ਕੈ ਵਸਿ ਚਾਰਿ ਪਦਾਰਥ ॥
सतिगुर कै वसि चारि पदारथ ॥

चत्वारः महान् आशीर्वादः सच्चे गुरुवशतः।

ਤੀਨਿ ਸਮਾਏ ਏਕ ਕ੍ਰਿਤਾਰਥ ॥੫॥
तीनि समाए एक क्रितारथ ॥५॥

प्रथमत्रयस्य पार्श्वे स्थाप्य चतुर्थेन धन्यः भवति । ||५||

ਸਤਿਗੁਰਿ ਦੀਏ ਮੁਕਤਿ ਧਿਆਨਾਂ ॥
सतिगुरि दीए मुकति धिआनां ॥

मुक्तिं ध्यानेन च येषां सच्चिगुरुः आशीर्वादं ददाति

ਹਰਿ ਪਦੁ ਚੀਨਿੑ ਭਏ ਪਰਧਾਨਾ ॥੬॥
हरि पदु चीनि भए परधाना ॥६॥

भगवतः अवस्थां साक्षात्करो, उदात्तं च भव। ||६||

ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥
मनु तनु सीतलु गुरि बूझ बुझाई ॥

तेषां मनः शरीरं च शीतलं शान्तं च भवति; गुरुः एतत् अवगमनं प्रयच्छति।

ਪ੍ਰਭੁ ਨਿਵਾਜੇ ਕਿਨਿ ਕੀਮਤਿ ਪਾਈ ॥੭॥
प्रभु निवाजे किनि कीमति पाई ॥७॥

येषां मूल्यं ईश्वरेण उच्चैः कृतं तेषां मूल्यं कः अनुमानयितुं शक्नोति? ||७||

ਕਹੁ ਨਾਨਕ ਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥
कहु नानक गुरि बूझ बुझाई ॥

नानकः वदति, गुरुणा एषा अवगमनं प्रदत्तम्;

ਨਾਮ ਬਿਨਾ ਗਤਿ ਕਿਨੈ ਨ ਪਾਈ ॥੮॥੬॥
नाम बिना गति किनै न पाई ॥८॥६॥

नाम विना भगवतः नाम विना कोऽपि मुक्तः भवति। ||८||६||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਇਕਿ ਧੁਰਿ ਬਖਸਿ ਲਏ ਗੁਰਿ ਪੂਰੈ ਸਚੀ ਬਣਤ ਬਣਾਈ ॥
इकि धुरि बखसि लए गुरि पूरै सची बणत बणाई ॥

केचन प्राइमल भगवान् ईश्वरेण क्षमिताः भवन्ति; सिद्धगुरुः सत्यं निर्माणं करोति।

ਹਰਿ ਰੰਗ ਰਾਤੇ ਸਦਾ ਰੰਗੁ ਸਾਚਾ ਦੁਖ ਬਿਸਰੇ ਪਤਿ ਪਾਈ ॥੧॥
हरि रंग राते सदा रंगु साचा दुख बिसरे पति पाई ॥१॥

ये भगवतः प्रेम्णा अनुकूलाः सन्ति ते सदा सत्येन ओतप्रोताः भवन्ति; तेषां वेदनाः निवर्तन्ते, मानं च प्राप्नुवन्ति। ||१||

ਝੂਠੀ ਦੁਰਮਤਿ ਕੀ ਚਤੁਰਾਈ ॥
झूठी दुरमति की चतुराई ॥

असत्यं चतुराः दुरात्मनाम् |

ਬਿਨਸਤ ਬਾਰ ਨ ਲਾਗੈ ਕਾਈ ॥੧॥ ਰਹਾਉ ॥
बिनसत बार न लागै काई ॥१॥ रहाउ ॥

ते किञ्चित्कालं यावत् अन्तर्धानं करिष्यन्ति। ||१||विराम||

ਮਨਮੁਖ ਕਉ ਦੁਖੁ ਦਰਦੁ ਵਿਆਪਸਿ ਮਨਮੁਖਿ ਦੁਖੁ ਨ ਜਾਈ ॥
मनमुख कउ दुखु दरदु विआपसि मनमुखि दुखु न जाई ॥

दुःखं दुःखं च स्वेच्छां मनमुखं पीडयति। स्वेच्छया मनमुखस्य वेदनाः कदापि न गमिष्यन्ति।

ਸੁਖ ਦੁਖ ਦਾਤਾ ਗੁਰਮੁਖਿ ਜਾਤਾ ਮੇਲਿ ਲਏ ਸਰਣਾਈ ॥੨॥
सुख दुख दाता गुरमुखि जाता मेलि लए सरणाई ॥२॥

गुरमुखः सुखदुःखदातारं परिजानाति। सः स्वस्य अभयारण्ये विलीयते। ||२||

ਮਨਮੁਖ ਤੇ ਅਭ ਭਗਤਿ ਨ ਹੋਵਸਿ ਹਉਮੈ ਪਚਹਿ ਦਿਵਾਨੇ ॥
मनमुख ते अभ भगति न होवसि हउमै पचहि दिवाने ॥

स्वेच्छा मनमुखाः प्रेम्णा भक्तिपूजां न जानन्ति; उन्मत्ताः, अहङ्कारे सड़्गाः।

ਇਹੁ ਮਨੂਆ ਖਿਨੁ ਊਭਿ ਪਇਆਲੀ ਜਬ ਲਗਿ ਸਬਦ ਨ ਜਾਨੇ ॥੩॥
इहु मनूआ खिनु ऊभि पइआली जब लगि सबद न जाने ॥३॥

इदं मनः क्षणमात्रेण स्वर्गात् पातालं प्रति उड्डीयते, यावत् सः शब्दवचनं न जानाति। ||३||

ਭੂਖ ਪਿਆਸਾ ਜਗੁ ਭਇਆ ਤਿਪਤਿ ਨਹੀ ਬਿਨੁ ਸਤਿਗੁਰ ਪਾਏ ॥
भूख पिआसा जगु भइआ तिपति नही बिनु सतिगुर पाए ॥

जगत् क्षुधार्तपिपासा जातम्; सत्यगुरुं विना न तृप्तं भवति।

ਸਹਜੈ ਸਹਜੁ ਮਿਲੈ ਸੁਖੁ ਪਾਈਐ ਦਰਗਹ ਪੈਧਾ ਜਾਏ ॥੪॥
सहजै सहजु मिलै सुखु पाईऐ दरगह पैधा जाए ॥४॥

आकाशेश्वरे सहजतया विलीनः सन् शान्तिः प्राप्यते, मानवस्त्रं धारयन् भगवतः न्यायालयं गच्छति। ||४||

ਦਰਗਹ ਦਾਨਾ ਬੀਨਾ ਇਕੁ ਆਪੇ ਨਿਰਮਲ ਗੁਰ ਕੀ ਬਾਣੀ ॥
दरगह दाना बीना इकु आपे निरमल गुर की बाणी ॥

स्वाङ्गणे प्रभुः स्वयं ज्ञाता द्रष्टा च; गुरुस्य बनिस्य वचनं निर्मलम् अस्ति।

ਆਪੇ ਸੁਰਤਾ ਸਚੁ ਵੀਚਾਰਸਿ ਆਪੇ ਬੂਝੈ ਪਦੁ ਨਿਰਬਾਣੀ ॥੫॥
आपे सुरता सचु वीचारसि आपे बूझै पदु निरबाणी ॥५॥

सः एव सत्यस्य जागरूकता अस्ति; निर्वाणावस्थां स्वयं विज्ञायते। ||५||

ਜਲੁ ਤਰੰਗ ਅਗਨੀ ਪਵਨੈ ਫੁਨਿ ਤ੍ਰੈ ਮਿਲਿ ਜਗਤੁ ਉਪਾਇਆ ॥
जलु तरंग अगनी पवनै फुनि त्रै मिलि जगतु उपाइआ ॥

जलतरङ्गाग्निवायुतरङ्गं कृत्वा ततः त्रीन् संयोजयित्वा जगत् निर्मितवान् ।

ਐਸਾ ਬਲੁ ਛਲੁ ਤਿਨ ਕਉ ਦੀਆ ਹੁਕਮੀ ਠਾਕਿ ਰਹਾਇਆ ॥੬॥
ऐसा बलु छलु तिन कउ दीआ हुकमी ठाकि रहाइआ ॥६॥

सः एतान् तत्त्वान् तादृशेन सामर्थ्येन आशीर्वादं दत्तवान् यत् ते तस्य आज्ञायाः अधीनाः तिष्ठन्ति। ||६||

ਐਸੇ ਜਨ ਵਿਰਲੇ ਜਗ ਅੰਦਰਿ ਪਰਖਿ ਖਜਾਨੈ ਪਾਇਆ ॥
ऐसे जन विरले जग अंदरि परखि खजानै पाइआ ॥

कथं दुर्लभाः ते विनयशीलाः सत्त्वाः जगति, येषां परीक्षणं कृत्वा भगवता स्वकोषे स्थापयति।

ਜਾਤਿ ਵਰਨ ਤੇ ਭਏ ਅਤੀਤਾ ਮਮਤਾ ਲੋਭੁ ਚੁਕਾਇਆ ॥੭॥
जाति वरन ते भए अतीता ममता लोभु चुकाइआ ॥७॥

ते सामाजिकपदवीं वर्णात् च उपरि उत्तिष्ठन्ति, स्वामित्वं लोभं च मुक्ताः भवन्ति। ||७||

ਨਾਮਿ ਰਤੇ ਤੀਰਥ ਸੇ ਨਿਰਮਲ ਦੁਖੁ ਹਉਮੈ ਮੈਲੁ ਚੁਕਾਇਆ ॥
नामि रते तीरथ से निरमल दुखु हउमै मैलु चुकाइआ ॥

भगवतः नाम नामेन अनुकूलाः ते निर्मलपवित्रतीर्थवत्; अहङ्कारस्य पीडादूषणं च मुक्ताः भवन्ति।

ਨਾਨਕੁ ਤਿਨ ਕੇ ਚਰਨ ਪਖਾਲੈ ਜਿਨਾ ਗੁਰਮੁਖਿ ਸਾਚਾ ਭਾਇਆ ॥੮॥੭॥
नानकु तिन के चरन पखालै जिना गुरमुखि साचा भाइआ ॥८॥७॥

नानकः तेषां पादौ प्रक्षालति ये गुरमुखत्वेन सत्येश्वरं प्रेम्णा कुर्वन्ति। ||८||७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430