ये ईश्वरभयं खादन्ति पिबन्ति च, ते परमं उत्तमं शान्तिं प्राप्नुवन्ति।
विनयेन भृत्यैः सह सङ्गताः पारं वहन्ति ।
ते सत्यं वदन्ति, अन्येषां अपि तत् वक्तुं प्रेम्णा प्रेरयन्ति।
गुरुस्य शाबादस्य वचनं सर्वोत्तमः व्यवसायः अस्ति। ||७||
ये भगवतः स्तुतिं स्वकर्मधर्मं गृह्णन्ति, तेषां मानं पूजां च सेवां कुर्वन्ति
तेषां कामं क्रोधं च अग्नौ दह्यते।
ते भगवतः उदात्ततत्त्वं आस्वादयन्ति, तेन सिक्तं मनः।
प्रार्थयति नानकः, अन्यः सर्वथा नास्ति। ||८||५||
प्रभाती, प्रथम मेहल: १.
भगवतः नाम जप्य, तं भजस्व गभीरं सत्त्वम् ।
गुरोः शबदस्य वचनं चिन्तय, अन्यत् न। ||१||
एकः सर्वत्र व्याप्तः अस्ति।
अन्यं न पश्यामि; अहं कस्मै पूजां करिष्यामि? ||१||विराम||
अहं भवतः पुरतः अर्पणे मम मनः शरीरं च स्थापयामि; अहं भवतः आत्मानं समर्पयामि।
यथा त्वां रोचते त्राहि मां भगवन्; एषा मम प्रार्थना। ||२||
सत्यं सा जिह्वा या भगवतः उदात्ततत्त्वेन प्रहृष्टा।
गुरुशिक्षां अनुसृत्य ईश्वरस्य अभयारण्ये मोक्षः भवति। ||३||
मम ईश्वरः धर्मसंस्कारं निर्मितवान्।
एतेभ्यः संस्कारेभ्यः उपरि नाम महिमाम् अस्थापयत्। ||४||
चत्वारः महान् आशीर्वादः सच्चे गुरुवशतः।
प्रथमत्रयस्य पार्श्वे स्थाप्य चतुर्थेन धन्यः भवति । ||५||
मुक्तिं ध्यानेन च येषां सच्चिगुरुः आशीर्वादं ददाति
भगवतः अवस्थां साक्षात्करो, उदात्तं च भव। ||६||
तेषां मनः शरीरं च शीतलं शान्तं च भवति; गुरुः एतत् अवगमनं प्रयच्छति।
येषां मूल्यं ईश्वरेण उच्चैः कृतं तेषां मूल्यं कः अनुमानयितुं शक्नोति? ||७||
नानकः वदति, गुरुणा एषा अवगमनं प्रदत्तम्;
नाम विना भगवतः नाम विना कोऽपि मुक्तः भवति। ||८||६||
प्रभाती, प्रथम मेहल: १.
केचन प्राइमल भगवान् ईश्वरेण क्षमिताः भवन्ति; सिद्धगुरुः सत्यं निर्माणं करोति।
ये भगवतः प्रेम्णा अनुकूलाः सन्ति ते सदा सत्येन ओतप्रोताः भवन्ति; तेषां वेदनाः निवर्तन्ते, मानं च प्राप्नुवन्ति। ||१||
असत्यं चतुराः दुरात्मनाम् |
ते किञ्चित्कालं यावत् अन्तर्धानं करिष्यन्ति। ||१||विराम||
दुःखं दुःखं च स्वेच्छां मनमुखं पीडयति। स्वेच्छया मनमुखस्य वेदनाः कदापि न गमिष्यन्ति।
गुरमुखः सुखदुःखदातारं परिजानाति। सः स्वस्य अभयारण्ये विलीयते। ||२||
स्वेच्छा मनमुखाः प्रेम्णा भक्तिपूजां न जानन्ति; उन्मत्ताः, अहङ्कारे सड़्गाः।
इदं मनः क्षणमात्रेण स्वर्गात् पातालं प्रति उड्डीयते, यावत् सः शब्दवचनं न जानाति। ||३||
जगत् क्षुधार्तपिपासा जातम्; सत्यगुरुं विना न तृप्तं भवति।
आकाशेश्वरे सहजतया विलीनः सन् शान्तिः प्राप्यते, मानवस्त्रं धारयन् भगवतः न्यायालयं गच्छति। ||४||
स्वाङ्गणे प्रभुः स्वयं ज्ञाता द्रष्टा च; गुरुस्य बनिस्य वचनं निर्मलम् अस्ति।
सः एव सत्यस्य जागरूकता अस्ति; निर्वाणावस्थां स्वयं विज्ञायते। ||५||
जलतरङ्गाग्निवायुतरङ्गं कृत्वा ततः त्रीन् संयोजयित्वा जगत् निर्मितवान् ।
सः एतान् तत्त्वान् तादृशेन सामर्थ्येन आशीर्वादं दत्तवान् यत् ते तस्य आज्ञायाः अधीनाः तिष्ठन्ति। ||६||
कथं दुर्लभाः ते विनयशीलाः सत्त्वाः जगति, येषां परीक्षणं कृत्वा भगवता स्वकोषे स्थापयति।
ते सामाजिकपदवीं वर्णात् च उपरि उत्तिष्ठन्ति, स्वामित्वं लोभं च मुक्ताः भवन्ति। ||७||
भगवतः नाम नामेन अनुकूलाः ते निर्मलपवित्रतीर्थवत्; अहङ्कारस्य पीडादूषणं च मुक्ताः भवन्ति।
नानकः तेषां पादौ प्रक्षालति ये गुरमुखत्वेन सत्येश्वरं प्रेम्णा कुर्वन्ति। ||८||७||