श्री गुरु ग्रन्थ साहिबः

पुटः - 843


ਮਨਮੁਖ ਮੁਏ ਅਪਣਾ ਜਨਮੁ ਖੋਇ ॥
मनमुख मुए अपणा जनमु खोइ ॥

स्वेच्छा मनमुखाः प्राणान् अपव्ययन्ति, म्रियन्ते च।

ਸਤਿਗੁਰੁ ਸੇਵੇ ਭਰਮੁ ਚੁਕਾਏ ॥
सतिगुरु सेवे भरमु चुकाए ॥

सच्चिगुरुं सेवन् संशयः निष्कासितः।

ਘਰ ਹੀ ਅੰਦਰਿ ਸਚੁ ਮਹਲੁ ਪਾਏ ॥੯॥
घर ही अंदरि सचु महलु पाए ॥९॥

हृदयस्य गृहस्य अन्तः सच्चिदानन्दस्य भवनं प्राप्यते । ||९||

ਆਪੇ ਪੂਰਾ ਕਰੇ ਸੁ ਹੋਇ ॥
आपे पूरा करे सु होइ ॥

यत्किमपि करोति सिद्धेश्वरः तदेव भवति।

ਏਹਿ ਥਿਤੀ ਵਾਰ ਦੂਜਾ ਦੋਇ ॥
एहि थिती वार दूजा दोइ ॥

एतेषां शगुनानां दिवसानां च चिन्ता केवलं द्वन्द्वं नयति।

ਸਤਿਗੁਰ ਬਾਝਹੁ ਅੰਧੁ ਗੁਬਾਰੁ ॥
सतिगुर बाझहु अंधु गुबारु ॥

सत्यगुरुं विना केवलं पिच अन्धकारः एव भवति।

ਥਿਤੀ ਵਾਰ ਸੇਵਹਿ ਮੁਗਧ ਗਵਾਰ ॥
थिती वार सेवहि मुगध गवार ॥

केवलं मूर्खाः मूर्खाः एव एतेषां शकुनानां दिवसानां च चिन्तां कुर्वन्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਬੂਝੈ ਸੋਝੀ ਪਾਇ ॥
नानक गुरमुखि बूझै सोझी पाइ ॥

हे नानक गुरमुखः अवगमनं साक्षात्कारं च प्राप्नोति;

ਇਕਤੁ ਨਾਮਿ ਸਦਾ ਰਹਿਆ ਸਮਾਇ ॥੧੦॥੨॥
इकतु नामि सदा रहिआ समाइ ॥१०॥२॥

एकेश्वरस्य नाम्ना सदा विलीनः तिष्ठति। ||१०||२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੧ ਛੰਤ ਦਖਣੀ ॥
बिलावलु महला १ छंत दखणी ॥

बिलावल, प्रथम मेहल, छंट, दखनी : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੁੰਧ ਨਵੇਲੜੀਆ ਗੋਇਲਿ ਆਈ ਰਾਮ ॥
मुंध नवेलड़ीआ गोइलि आई राम ॥

तरुणी, निर्दोषात्मा-वधूः संसारस्य चरागाहभूमिषु आगता।

ਮਟੁਕੀ ਡਾਰਿ ਧਰੀ ਹਰਿ ਲਿਵ ਲਾਈ ਰਾਮ ॥
मटुकी डारि धरी हरि लिव लाई राम ॥

सा लौकिकचिन्तायाः कलशं त्यक्त्वा प्रेम्णा स्वेश्वरस्य अनुकूलतां करोति ।

ਲਿਵ ਲਾਇ ਹਰਿ ਸਿਉ ਰਹੀ ਗੋਇਲਿ ਸਹਜਿ ਸਬਦਿ ਸੀਗਾਰੀਆ ॥
लिव लाइ हरि सिउ रही गोइलि सहजि सबदि सीगारीआ ॥

सा स्वतः शबादवचनेन अलङ्कृता भगवतः चरागारे प्रेम्णा लीना तिष्ठति।

ਕਰ ਜੋੜਿ ਗੁਰ ਪਹਿ ਕਰਿ ਬਿਨੰਤੀ ਮਿਲਹੁ ਸਾਚਿ ਪਿਆਰੀਆ ॥
कर जोड़ि गुर पहि करि बिनंती मिलहु साचि पिआरीआ ॥

तालयोः संपीड्य सा गुरुं प्रार्थयति, यत् सा स्वस्य सच्चिदानन्दप्रभोः सह तां एकीकरोतु।

ਧਨ ਭਾਇ ਭਗਤੀ ਦੇਖਿ ਪ੍ਰੀਤਮ ਕਾਮ ਕ੍ਰੋਧੁ ਨਿਵਾਰਿਆ ॥
धन भाइ भगती देखि प्रीतम काम क्रोधु निवारिआ ॥

वधूस्य प्रेम्णः भक्तिं दृष्ट्वा प्रियः प्रभुः अपूर्णमैथुनकामस्य, असमाधानस्य क्रोधस्य च उन्मूलनं करोति।

ਨਾਨਕ ਮੁੰਧ ਨਵੇਲ ਸੁੰਦਰਿ ਦੇਖਿ ਪਿਰੁ ਸਾਧਾਰਿਆ ॥੧॥
नानक मुंध नवेल सुंदरि देखि पिरु साधारिआ ॥१॥

हे नानक, तरुणी, निर्दोष वधूः तावत् सुन्दरी अस्ति; पतिं भगवन्तं दृष्ट्वा सा सान्त्विता भवति। ||१||

ਸਚਿ ਨਵੇਲੜੀਏ ਜੋਬਨਿ ਬਾਲੀ ਰਾਮ ॥
सचि नवेलड़ीए जोबनि बाली राम ॥

सत्यं तु तरुणी आत्मा वधू यौवनं त्वां निर्दोषं धारयति ।

ਆਉ ਨ ਜਾਉ ਕਹੀ ਅਪਨੇ ਸਹ ਨਾਲੀ ਰਾਮ ॥
आउ न जाउ कही अपने सह नाली राम ॥

मा कुत्रापि आगत्य गच्छ; भर्तृणा सह तिष्ठतु भगवन्।

ਨਾਹ ਅਪਨੇ ਸੰਗਿ ਦਾਸੀ ਮੈ ਭਗਤਿ ਹਰਿ ਕੀ ਭਾਵਏ ॥
नाह अपने संगि दासी मै भगति हरि की भावए ॥

अहं भर्त्रा सह तिष्ठामि प्रभु; अहं तस्य हस्तकन्या अस्मि। भगवतः भक्तिपूजनं मम प्रियं भवति।

ਅਗਾਧਿ ਬੋਧਿ ਅਕਥੁ ਕਥੀਐ ਸਹਜਿ ਪ੍ਰਭ ਗੁਣ ਗਾਵਏ ॥
अगाधि बोधि अकथु कथीऐ सहजि प्रभ गुण गावए ॥

अज्ञेयं जानामि, अवाच्यं च वदामि; आकाशेश्वरस्य ईश्वरस्य गौरवपूर्णस्तुतिं गायामि।

ਰਾਮ ਨਾਮ ਰਸਾਲ ਰਸੀਆ ਰਵੈ ਸਾਚਿ ਪਿਆਰੀਆ ॥
राम नाम रसाल रसीआ रवै साचि पिआरीआ ॥

या जपति रसं रसं च सच्चिदानन्दप्रिया ।

ਗੁਰਿ ਸਬਦੁ ਦੀਆ ਦਾਨੁ ਕੀਆ ਨਾਨਕਾ ਵੀਚਾਰੀਆ ॥੨॥
गुरि सबदु दीआ दानु कीआ नानका वीचारीआ ॥२॥

गुरुः तस्याः शब्ददानं प्रयच्छति; चिन्तयति चिन्तयति च नानक । ||२||

ਸ੍ਰੀਧਰ ਮੋਹਿਅੜੀ ਪਿਰ ਸੰਗਿ ਸੂਤੀ ਰਾਮ ॥
स्रीधर मोहिअड़ी पिर संगि सूती राम ॥

या परमेश्वरमुग्धा सा भर्त्रा भगवता सह स्वपिति।

ਗੁਰ ਕੈ ਭਾਇ ਚਲੋ ਸਾਚਿ ਸੰਗੂਤੀ ਰਾਮ ॥
गुर कै भाइ चलो साचि संगूती राम ॥

सा गुरुस्य इच्छायाः अनुरूपं गच्छति, भगवता अनुकूला।

ਧਨ ਸਾਚਿ ਸੰਗੂਤੀ ਹਰਿ ਸੰਗਿ ਸੂਤੀ ਸੰਗਿ ਸਖੀ ਸਹੇਲੀਆ ॥
धन साचि संगूती हरि संगि सूती संगि सखी सहेलीआ ॥

आत्मा वधूः सत्यस्य अनुकूलः अस्ति, भगवता सह स्वसहचरैः भगिनीभिः सह आत्मवधूभिः सह स्वपिति।

ਇਕ ਭਾਇ ਇਕ ਮਨਿ ਨਾਮੁ ਵਸਿਆ ਸਤਿਗੁਰੂ ਹਮ ਮੇਲੀਆ ॥
इक भाइ इक मनि नामु वसिआ सतिगुरू हम मेलीआ ॥

एकेश्वरं प्रेम्णा, एकबिन्दुचित्तेन, नाम अन्तः निवसति; अहं सत्यगुरुणा सह संयुक्तः अस्मि।

ਦਿਨੁ ਰੈਣਿ ਘੜੀ ਨ ਚਸਾ ਵਿਸਰੈ ਸਾਸਿ ਸਾਸਿ ਨਿਰੰਜਨੋ ॥
दिनु रैणि घड़ी न चसा विसरै सासि सासि निरंजनो ॥

दिवारात्रौ एकैकेन निःश्वासेन न विस्मरामि क्षणमपि क्षणमपि निर्मलं भगवन्तम्।

ਸਬਦਿ ਜੋਤਿ ਜਗਾਇ ਦੀਪਕੁ ਨਾਨਕਾ ਭਉ ਭੰਜਨੋ ॥੩॥
सबदि जोति जगाइ दीपकु नानका भउ भंजनो ॥३॥

अतः शबददीपं प्रज्वाल्य भयं दहस्व नानक | ||३||

ਜੋਤਿ ਸਬਾਇੜੀਏ ਤ੍ਰਿਭਵਣ ਸਾਰੇ ਰਾਮ ॥
जोति सबाइड़ीए त्रिभवण सारे राम ॥

त्रिषु लोकेषु व्याप्तं भगवतः ज्योतिर् आत्मा वधू।

ਘਟਿ ਘਟਿ ਰਵਿ ਰਹਿਆ ਅਲਖ ਅਪਾਰੇ ਰਾਮ ॥
घटि घटि रवि रहिआ अलख अपारे राम ॥

एकैकं हृदयं व्याप्य अदृश्यानन्तेश्वरम्।

ਅਲਖ ਅਪਾਰ ਅਪਾਰੁ ਸਾਚਾ ਆਪੁ ਮਾਰਿ ਮਿਲਾਈਐ ॥
अलख अपार अपारु साचा आपु मारि मिलाईऐ ॥

सः अदृश्यः अनन्तश्च, अनन्तः सत्यः च; स्वाभिमानं वश्य तं मिलति ।

ਹਉਮੈ ਮਮਤਾ ਲੋਭੁ ਜਾਲਹੁ ਸਬਦਿ ਮੈਲੁ ਚੁਕਾਈਐ ॥
हउमै ममता लोभु जालहु सबदि मैलु चुकाईऐ ॥

अतः शाबादस्य वचनेन स्वस्य अहङ्कारस्य अभिमानं, आसक्तिं, लोभं च दहतु; तव मलिनतां प्रक्षाल्यताम्।

ਦਰਿ ਜਾਇ ਦਰਸਨੁ ਕਰੀ ਭਾਣੈ ਤਾਰਿ ਤਾਰਣਹਾਰਿਆ ॥
दरि जाइ दरसनु करी भाणै तारि तारणहारिआ ॥

यदा त्वं भगवतः द्वारं गच्छसि तदा त्वं तस्य दर्शनस्य धन्यं दर्शनं प्राप्स्यसि; स्वेच्छया त्राता भवन्तं पारं वहति, तारयिष्यति च।

ਹਰਿ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਚਾਖਿ ਤ੍ਰਿਪਤੀ ਨਾਨਕਾ ਉਰ ਧਾਰਿਆ ॥੪॥੧॥
हरि नामु अंम्रितु चाखि त्रिपती नानका उर धारिआ ॥४॥१॥

भगवतः नामस्य अम्ब्रोसियलामृतस्य स्वादनं कृत्वा आत्मा-वधूः तृप्तः भवति; सा तं हृदि निषेधति नानक । ||४||१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੧ ॥
बिलावलु महला १ ॥

बिलावल, प्रथम मेहल : १.

ਮੈ ਮਨਿ ਚਾਉ ਘਣਾ ਸਾਚਿ ਵਿਗਾਸੀ ਰਾਮ ॥
मै मनि चाउ घणा साचि विगासी राम ॥

एतादृशेन महता आनन्देन मम मनः पूरितम् अस्ति; अहं सत्ये प्रफुल्लितः अस्मि।

ਮੋਹੀ ਪ੍ਰੇਮ ਪਿਰੇ ਪ੍ਰਭਿ ਅਬਿਨਾਸੀ ਰਾਮ ॥
मोही प्रेम पिरे प्रभि अबिनासी राम ॥

अहं मम भर्तुः भगवतः, नित्यस्य, अक्षयस्य भगवतः ईश्वरस्य प्रेम्णा प्रलोभितः अस्मि।

ਅਵਿਗਤੋ ਹਰਿ ਨਾਥੁ ਨਾਥਹ ਤਿਸੈ ਭਾਵੈ ਸੋ ਥੀਐ ॥
अविगतो हरि नाथु नाथह तिसै भावै सो थीऐ ॥

प्रभुः शाश्वतः स्वामिनाथः। यत् इच्छति, तत् भवति।

ਕਿਰਪਾਲੁ ਸਦਾ ਦਇਆਲੁ ਦਾਤਾ ਜੀਆ ਅੰਦਰਿ ਤੂੰ ਜੀਐ ॥
किरपालु सदा दइआलु दाता जीआ अंदरि तूं जीऐ ॥

दयालुः दयालुः सदा महादा । त्वं सर्वेषु जीवेषु जीवनं प्रविशसि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430