स्वेच्छा मनमुखाः प्राणान् अपव्ययन्ति, म्रियन्ते च।
सच्चिगुरुं सेवन् संशयः निष्कासितः।
हृदयस्य गृहस्य अन्तः सच्चिदानन्दस्य भवनं प्राप्यते । ||९||
यत्किमपि करोति सिद्धेश्वरः तदेव भवति।
एतेषां शगुनानां दिवसानां च चिन्ता केवलं द्वन्द्वं नयति।
सत्यगुरुं विना केवलं पिच अन्धकारः एव भवति।
केवलं मूर्खाः मूर्खाः एव एतेषां शकुनानां दिवसानां च चिन्तां कुर्वन्ति।
हे नानक गुरमुखः अवगमनं साक्षात्कारं च प्राप्नोति;
एकेश्वरस्य नाम्ना सदा विलीनः तिष्ठति। ||१०||२||
बिलावल, प्रथम मेहल, छंट, दखनी : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तरुणी, निर्दोषात्मा-वधूः संसारस्य चरागाहभूमिषु आगता।
सा लौकिकचिन्तायाः कलशं त्यक्त्वा प्रेम्णा स्वेश्वरस्य अनुकूलतां करोति ।
सा स्वतः शबादवचनेन अलङ्कृता भगवतः चरागारे प्रेम्णा लीना तिष्ठति।
तालयोः संपीड्य सा गुरुं प्रार्थयति, यत् सा स्वस्य सच्चिदानन्दप्रभोः सह तां एकीकरोतु।
वधूस्य प्रेम्णः भक्तिं दृष्ट्वा प्रियः प्रभुः अपूर्णमैथुनकामस्य, असमाधानस्य क्रोधस्य च उन्मूलनं करोति।
हे नानक, तरुणी, निर्दोष वधूः तावत् सुन्दरी अस्ति; पतिं भगवन्तं दृष्ट्वा सा सान्त्विता भवति। ||१||
सत्यं तु तरुणी आत्मा वधू यौवनं त्वां निर्दोषं धारयति ।
मा कुत्रापि आगत्य गच्छ; भर्तृणा सह तिष्ठतु भगवन्।
अहं भर्त्रा सह तिष्ठामि प्रभु; अहं तस्य हस्तकन्या अस्मि। भगवतः भक्तिपूजनं मम प्रियं भवति।
अज्ञेयं जानामि, अवाच्यं च वदामि; आकाशेश्वरस्य ईश्वरस्य गौरवपूर्णस्तुतिं गायामि।
या जपति रसं रसं च सच्चिदानन्दप्रिया ।
गुरुः तस्याः शब्ददानं प्रयच्छति; चिन्तयति चिन्तयति च नानक । ||२||
या परमेश्वरमुग्धा सा भर्त्रा भगवता सह स्वपिति।
सा गुरुस्य इच्छायाः अनुरूपं गच्छति, भगवता अनुकूला।
आत्मा वधूः सत्यस्य अनुकूलः अस्ति, भगवता सह स्वसहचरैः भगिनीभिः सह आत्मवधूभिः सह स्वपिति।
एकेश्वरं प्रेम्णा, एकबिन्दुचित्तेन, नाम अन्तः निवसति; अहं सत्यगुरुणा सह संयुक्तः अस्मि।
दिवारात्रौ एकैकेन निःश्वासेन न विस्मरामि क्षणमपि क्षणमपि निर्मलं भगवन्तम्।
अतः शबददीपं प्रज्वाल्य भयं दहस्व नानक | ||३||
त्रिषु लोकेषु व्याप्तं भगवतः ज्योतिर् आत्मा वधू।
एकैकं हृदयं व्याप्य अदृश्यानन्तेश्वरम्।
सः अदृश्यः अनन्तश्च, अनन्तः सत्यः च; स्वाभिमानं वश्य तं मिलति ।
अतः शाबादस्य वचनेन स्वस्य अहङ्कारस्य अभिमानं, आसक्तिं, लोभं च दहतु; तव मलिनतां प्रक्षाल्यताम्।
यदा त्वं भगवतः द्वारं गच्छसि तदा त्वं तस्य दर्शनस्य धन्यं दर्शनं प्राप्स्यसि; स्वेच्छया त्राता भवन्तं पारं वहति, तारयिष्यति च।
भगवतः नामस्य अम्ब्रोसियलामृतस्य स्वादनं कृत्वा आत्मा-वधूः तृप्तः भवति; सा तं हृदि निषेधति नानक । ||४||१||
बिलावल, प्रथम मेहल : १.
एतादृशेन महता आनन्देन मम मनः पूरितम् अस्ति; अहं सत्ये प्रफुल्लितः अस्मि।
अहं मम भर्तुः भगवतः, नित्यस्य, अक्षयस्य भगवतः ईश्वरस्य प्रेम्णा प्रलोभितः अस्मि।
प्रभुः शाश्वतः स्वामिनाथः। यत् इच्छति, तत् भवति।
दयालुः दयालुः सदा महादा । त्वं सर्वेषु जीवेषु जीवनं प्रविशसि।