एतावन्तः भक्ताः, एतावन्तः विनयशीलाः सेवकाः त्वया तारिताः; एतावन्तः मौनऋषयः त्वां चिन्तयन्ति।
अन्धानाम् आश्रयः, निर्धनानाम् धनम्; नानकः लब्धः ईश्वरं, अनन्तगुणानां। ||२||२||१२७||
राग बिलावल, पंचम मेहल, तेरहवाँ गृह, परतल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे प्रलोभनप्रभो, अहं निद्रां कर्तुं न शक्नोमि; अहं निःश्वसामि। हारैः वासैः अलङ्कारैः मेकअपैः च अलङ्कृतः अस्मि ।
अहं दुःखी, दुःखी, विषादितः च अस्मि।
कदा गृहम् आगमिष्यसि ? ||१||विराम||
सुखी आत्मा-वधूनां अभयारण्यम् अन्वेषयामि; तेषां पादयोः शिरः स्थापयामि।
मम प्रियेन सह मां एकीकरोतु।
सः कदा मम गृहम् आगमिष्यति ? ||१||
शृणुत मम सहचराः- कथयतु मे कथं तस्य मिलनं कर्तव्यम्। अहङ्कारं सर्वं निर्मूलय, ततः हृदयस्य गृहे एव प्रियं भगवन्तं प्राप्स्यसि ।
अथ हर्षेण हर्षस्तुतिगीतानि गास्यसि ।
आनन्दमूर्तिं भगवन्तं ध्यायस्व।
नानक भगवद्वारम् आगतः, .
ततः च, अहं मम प्रियं प्राप्नोमि। ||२||
प्रलोभनेश्वरेण मम रूपं प्रकाशितम्,
अधुना च, निद्रा मम मधुरा इव दृश्यते।
मम तृष्णा सर्वथा शाम्यति, .
अधुना च, अहं आकाशानन्दे लीनः अस्मि।
कथं मधुरा कथा मम भर्तुः भगवतः।
मया मम प्रियं प्रलोभनप्रभुं लब्धम्। ||द्वितीय विराम||१||१२८||
बिलावल, पंचम मेहलः १.
मम अहङ्कारः गतः; भगवतः दर्शनस्य भगवद्दर्शनं मया लब्धम्।
अहं सन्तानाम् साहाय्ये, समर्थने च मम प्रभुः, गुरुः च लीनः अस्मि। अधुना, अहं तस्य पादौ दृढतया धारयामि। ||१||विराम||
मम मनः तम् स्पृहति, अन्यं न प्रेम करोति। अहं सर्वथा लीनः, तस्य पादकमले प्रेम्णा, पद्मपुष्पस्य मधुसक्तः भृङ्गः इव।
अन्यं रसं न कामये; अहं केवलं भगवन्तं अन्वेषयामि। ||१||
अन्येभ्यः विच्छिन्नाहं मृत्युदूतात् मुक्तोऽस्मि ।
हे मनसा भगवतः सूक्ष्मतत्त्वे पिब; पवित्रसङ्घस्य साधसंगतस्य सदस्यतां प्राप्य जगतः विमुखीभवन्तु।
नान्योऽस्ति भगवतः परः।
हे नानक, भगवतः पादौ प्रेम करोतु। ||२||२||१२९||
राग बिलावल, नवम मेहल, धो-पाधाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः नाम शोकनाशकम् - एतत् अवगन्तुम्।
ध्याने तं स्मरन् अजामलं लुटेरा गणिका वेश्या अपि मुक्ताः अभवन्; तव आत्मा एतत् ज्ञास्यतु। ||१||विराम||
गजस्य भयं क्षणमात्रेण अपहृतं, भगवतः नाम जपमात्रेण।
नारदस्य उपदेशं श्रुत्वा बालः ध्रुवः गहनध्यानेषु लीनः आसीत् । ||१||
अभयस्य स्थावरं शाश्वतं लब्धं सर्वं जगत् विस्मितः ।
नानकः वदति, भगवान् एव त्राणकृपा, स्वभक्तानाम् रक्षकः च; विश्वासः - सः भवतः समीपे अस्ति। ||२||१||
बिलावल, नवम मेहल : १.
भगवन्नामं विना केवलं दुःखं प्राप्स्यसि ।
भक्तिपूजां विना संशयः न निवर्तते; गुरुणा एतत् रहस्यं प्रकाशितम् अस्ति। ||१||विराम||
किं प्रयोजनं तीर्थानि तीर्थानि यदि भगवतः अभयारण्ये न प्रविशति?