श्री गुरु ग्रन्थ साहिबः

पुटः - 1376


ਹਾਥ ਪਾਉ ਕਰਿ ਕਾਮੁ ਸਭੁ ਚੀਤੁ ਨਿਰੰਜਨ ਨਾਲਿ ॥੨੧੩॥
हाथ पाउ करि कामु सभु चीतु निरंजन नालि ॥२१३॥

हस्तपादैः सर्वं कार्यं कुरु, परन्तु तव चैतन्यं अमलेश्वरस्य समीपे एव तिष्ठतु। ||२१३||

ਮਹਲਾ ੫ ॥
महला ५ ॥

पञ्चमः मेहलः १.

ਕਬੀਰਾ ਹਮਰਾ ਕੋ ਨਹੀ ਹਮ ਕਿਸ ਹੂ ਕੇ ਨਾਹਿ ॥
कबीरा हमरा को नही हम किस हू के नाहि ॥

कबीर, न कश्चित् मम, अहं च नान्यस्य।

ਜਿਨਿ ਇਹੁ ਰਚਨੁ ਰਚਾਇਆ ਤਿਸ ਹੀ ਮਾਹਿ ਸਮਾਹਿ ॥੨੧੪॥
जिनि इहु रचनु रचाइआ तिस ही माहि समाहि ॥२१४॥

यः सृष्टिं सृष्टवान् - तस्मिन् अहं लीनः भविष्यामि। ||२१४||

ਕਬੀਰ ਕੀਚੜਿ ਆਟਾ ਗਿਰਿ ਪਰਿਆ ਕਿਛੂ ਨ ਆਇਓ ਹਾਥ ॥
कबीर कीचड़ि आटा गिरि परिआ किछू न आइओ हाथ ॥

कबीर, पिष्टं पङ्के पतितम् अस्ति; मम हस्ते किमपि न आगतं।

ਪੀਸਤ ਪੀਸਤ ਚਾਬਿਆ ਸੋਈ ਨਿਬਹਿਆ ਸਾਥ ॥੨੧੫॥
पीसत पीसत चाबिआ सोई निबहिआ साथ ॥२१५॥

यत् पिष्टे भक्षितम् आसीत् - तत् एव किमपि प्रयोजनम्। ||२१५||

ਕਬੀਰ ਮਨੁ ਜਾਨੈ ਸਭ ਬਾਤ ਜਾਨਤ ਹੀ ਅਉਗਨੁ ਕਰੈ ॥
कबीर मनु जानै सभ बात जानत ही अउगनु करै ॥

कबीरः मर्त्यः सर्वं जानाति, ज्ञात्वा च अद्यापि त्रुटिं करोति।

ਕਾਹੇ ਕੀ ਕੁਸਲਾਤ ਹਾਥਿ ਦੀਪੁ ਕੂਏ ਪਰੈ ॥੨੧੬॥
काहे की कुसलात हाथि दीपु कूए परै ॥२१६॥

हस्ते दीपस्य किं हितं यदि कूपे पतति। ||२१६||

ਕਬੀਰ ਲਾਗੀ ਪ੍ਰੀਤਿ ਸੁਜਾਨ ਸਿਉ ਬਰਜੈ ਲੋਗੁ ਅਜਾਨੁ ॥
कबीर लागी प्रीति सुजान सिउ बरजै लोगु अजानु ॥

कबीर, अहं सर्वज्ञस्य भगवतः प्रेम्णा अस्मि; अज्ञानिनः मां निरोधयितुं प्रयतन्ते।

ਤਾ ਸਿਉ ਟੂਟੀ ਕਿਉ ਬਨੈ ਜਾ ਕੇ ਜੀਅ ਪਰਾਨ ॥੨੧੭॥
ता सिउ टूटी किउ बनै जा के जीअ परान ॥२१७॥

कथं भग्नः भवेयम् एकेन सह, यः अस्माकं आत्मानः प्राणश्वासस्य च स्वामित्वं धारयति। ||२१७||

ਕਬੀਰ ਕੋਠੇ ਮੰਡਪ ਹੇਤੁ ਕਰਿ ਕਾਹੇ ਮਰਹੁ ਸਵਾਰਿ ॥
कबीर कोठे मंडप हेतु करि काहे मरहु सवारि ॥

कबीर, भवतः गृहस्य भवनस्य च अलङ्कारप्रेमस्य कारणेन किमर्थं आत्महत्या?

ਕਾਰਜੁ ਸਾਢੇ ਤੀਨਿ ਹਥ ਘਨੀ ਤ ਪਉਨੇ ਚਾਰਿ ॥੨੧੮॥
कारजु साढे तीनि हथ घनी त पउने चारि ॥२१८॥

अन्ते षड्पादमात्रं किञ्चित् अधिकं वा भवतः भाग्यं भविष्यति । ||२१८||

ਕਬੀਰ ਜੋ ਮੈ ਚਿਤਵਉ ਨਾ ਕਰੈ ਕਿਆ ਮੇਰੇ ਚਿਤਵੇ ਹੋਇ ॥
कबीर जो मै चितवउ ना करै किआ मेरे चितवे होइ ॥

कबीर, यद् इच्छामि तत् न भवति। केवलं चिन्तनमात्रेण किं साधयिष्यामि ?

ਅਪਨਾ ਚਿਤਵਿਆ ਹਰਿ ਕਰੈ ਜੋ ਮੇਰੇ ਚਿਤਿ ਨ ਹੋਇ ॥੨੧੯॥
अपना चितविआ हरि करै जो मेरे चिति न होइ ॥२१९॥

प्रभुः यत् इच्छति तत् करोति; न मम सर्वथा विषयः। ||२१९||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਚਿੰਤਾ ਭਿ ਆਪਿ ਕਰਾਇਸੀ ਅਚਿੰਤੁ ਭਿ ਆਪੇ ਦੇਇ ॥
चिंता भि आपि कराइसी अचिंतु भि आपे देइ ॥

ईश्वरः स्वयम् मर्त्यान् उद्विग्नान् करोति, स्वयं च चिन्तां हरति।

ਨਾਨਕ ਸੋ ਸਾਲਾਹੀਐ ਜਿ ਸਭਨਾ ਸਾਰ ਕਰੇਇ ॥੨੨੦॥
नानक सो सालाहीऐ जि सभना सार करेइ ॥२२०॥

सर्वपरिपालनं तं नानक स्तुव | ||२२०||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਕਬੀਰ ਰਾਮੁ ਨ ਚੇਤਿਓ ਫਿਰਿਆ ਲਾਲਚ ਮਾਹਿ ॥
कबीर रामु न चेतिओ फिरिआ लालच माहि ॥

कबीर, मर्त्यः भगवन्तं न स्मरति; लोभमग्नः परिभ्रमति।

ਪਾਪ ਕਰੰਤਾ ਮਰਿ ਗਇਆ ਅਉਧ ਪੁਨੀ ਖਿਨ ਮਾਹਿ ॥੨੨੧॥
पाप करंता मरि गइआ अउध पुनी खिन माहि ॥२२१॥

पापं कृत्वा म्रियते क्षणमात्रेण तस्य जीवनं समाप्तं भवति। ||२२१||

ਕਬੀਰ ਕਾਇਆ ਕਾਚੀ ਕਾਰਵੀ ਕੇਵਲ ਕਾਚੀ ਧਾਤੁ ॥
कबीर काइआ काची कारवी केवल काची धातु ॥

कबीर, शरीरं मृत्तिकाभाजनं भंगुरधातुघटवत् वा।

ਸਾਬਤੁ ਰਖਹਿ ਤ ਰਾਮ ਭਜੁ ਨਾਹਿ ਤ ਬਿਨਠੀ ਬਾਤ ॥੨੨੨॥
साबतु रखहि त राम भजु नाहि त बिनठी बात ॥२२२॥

यदि त्वं तत् सुरक्षितं स्वस्थं च स्थापयितुम् इच्छसि तर्हि स्पन्दनं कृत्वा भगवन्तं ध्याय; अन्यथा वस्तु भग्नं भविष्यति। ||२२२||

ਕਬੀਰ ਕੇਸੋ ਕੇਸੋ ਕੂਕੀਐ ਨ ਸੋਈਐ ਅਸਾਰ ॥
कबीर केसो केसो कूकीऐ न सोईऐ असार ॥

कबीर, सुन्दरकेशस्य भगवतः नाम जप; अप्रमत्तः मा स्वपितु।

ਰਾਤਿ ਦਿਵਸ ਕੇ ਕੂਕਨੇ ਕਬਹੂ ਕੇ ਸੁਨੈ ਪੁਕਾਰ ॥੨੨੩॥
राति दिवस के कूकने कबहू के सुनै पुकार ॥२२३॥

रात्रौ दिवा नाम जपन् भगवता अन्ते भवतः आह्वानं श्रोष्यति । ||२२३||

ਕਬੀਰ ਕਾਇਆ ਕਜਲੀ ਬਨੁ ਭਇਆ ਮਨੁ ਕੁੰਚਰੁ ਮਯ ਮੰਤੁ ॥
कबीर काइआ कजली बनु भइआ मनु कुंचरु मय मंतु ॥

कबीर, शरीरं कदलीवनं मनः मत्तगजः |

ਅੰਕਸੁ ਗੵਾਨੁ ਰਤਨੁ ਹੈ ਖੇਵਟੁ ਬਿਰਲਾ ਸੰਤੁ ॥੨੨੪॥
अंकसु ग्यानु रतनु है खेवटु बिरला संतु ॥२२४॥

आध्यात्मिकप्रज्ञायाः मणिः प्रोडः, दुर्लभः सन्तः च सवारः। ||२२४||

ਕਬੀਰ ਰਾਮ ਰਤਨੁ ਮੁਖੁ ਕੋਥਰੀ ਪਾਰਖ ਆਗੈ ਖੋਲਿ ॥
कबीर राम रतनु मुखु कोथरी पारख आगै खोलि ॥

कबीर, भगवतः नाम रत्नम्, मुखं च पर्सम्; मूल्याङ्कनकर्तायै एतत् पर्सं उद्घाटयन्तु।

ਕੋਈ ਆਇ ਮਿਲੈਗੋ ਗਾਹਕੀ ਲੇਗੋ ਮਹਗੇ ਮੋਲਿ ॥੨੨੫॥
कोई आइ मिलैगो गाहकी लेगो महगे मोलि ॥२२५॥

यदि क्रेता लभ्यते तर्हि उच्चमूल्येन गमिष्यति। ||२२५||

ਕਬੀਰ ਰਾਮ ਨਾਮੁ ਜਾਨਿਓ ਨਹੀ ਪਾਲਿਓ ਕਟਕੁ ਕੁਟੰਬੁ ॥
कबीर राम नामु जानिओ नही पालिओ कटकु कुटंबु ॥

कबीर, मर्त्यः भगवतः नाम न जानाति, परन्तु सः अतीव विशालं कुटुम्बं पालितवान्।

ਧੰਧੇ ਹੀ ਮਹਿ ਮਰਿ ਗਇਓ ਬਾਹਰਿ ਭਈ ਨ ਬੰਬ ॥੨੨੬॥
धंधे ही महि मरि गइओ बाहरि भई न बंब ॥२२६॥

लौकिककार्यमध्ये म्रियते, ततः बाह्यलोके न श्रूयते। ||२२६||

ਕਬੀਰ ਆਖੀ ਕੇਰੇ ਮਾਟੁਕੇ ਪਲੁ ਪਲੁ ਗਈ ਬਿਹਾਇ ॥
कबीर आखी केरे माटुके पलु पलु गई बिहाइ ॥

कबीर, नेत्रनिमिषे, क्षणं क्षणं, जीवनं गच्छति।

ਮਨੁ ਜੰਜਾਲੁ ਨ ਛੋਡਈ ਜਮ ਦੀਆ ਦਮਾਮਾ ਆਇ ॥੨੨੭॥
मनु जंजालु न छोडई जम दीआ दमामा आइ ॥२२७॥

मर्त्यः स्वस्य लौकिकसंलग्नतां न त्यजति; मृत्युदूतः प्रविश्य ढोलकं ताडयति। ||२२७||

ਕਬੀਰ ਤਰਵਰ ਰੂਪੀ ਰਾਮੁ ਹੈ ਫਲ ਰੂਪੀ ਬੈਰਾਗੁ ॥
कबीर तरवर रूपी रामु है फल रूपी बैरागु ॥

कबीर, भगवान् वृक्षः, संसारविमोहः फलम्।

ਛਾਇਆ ਰੂਪੀ ਸਾਧੁ ਹੈ ਜਿਨਿ ਤਜਿਆ ਬਾਦੁ ਬਿਬਾਦੁ ॥੨੨੮॥
छाइआ रूपी साधु है जिनि तजिआ बादु बिबादु ॥२२८॥

निष्प्रयोजनं वादं त्यक्त्वा पवित्रः पुरुषः वृक्षस्य छाया अस्ति। ||२२८||

ਕਬੀਰ ਐਸਾ ਬੀਜੁ ਬੋਇ ਬਾਰਹ ਮਾਸ ਫਲੰਤ ॥
कबीर ऐसा बीजु बोइ बारह मास फलंत ॥

कबीर, तादृशस्य वनस्पतिस्य बीजं रोपय, यत् द्वादशमासान् यावत् फलं दास्यति,

ਸੀਤਲ ਛਾਇਆ ਗਹਿਰ ਫਲ ਪੰਖੀ ਕੇਲ ਕਰੰਤ ॥੨੨੯॥
सीतल छाइआ गहिर फल पंखी केल करंत ॥२२९॥

शीतलच्छायाप्रचुरफलैः, येषु पक्षिणः आनन्देन क्रीडन्ति। ||२२९||

ਕਬੀਰ ਦਾਤਾ ਤਰਵਰੁ ਦਯਾ ਫਲੁ ਉਪਕਾਰੀ ਜੀਵੰਤ ॥
कबीर दाता तरवरु दया फलु उपकारी जीवंत ॥

कबीरः महान् दाता वृक्षः, यः सर्वान् करुणाफलेन आशीर्वादं ददाति।

ਪੰਖੀ ਚਲੇ ਦਿਸਾਵਰੀ ਬਿਰਖਾ ਸੁਫਲ ਫਲੰਤ ॥੨੩੦॥
पंखी चले दिसावरी बिरखा सुफल फलंत ॥२३०॥

अन्यदेशेषु गच्छन्ति खगाः फलं वृक्षे । ||२३०||

ਕਬੀਰ ਸਾਧੂ ਸੰਗੁ ਪਰਾਪਤੀ ਲਿਖਿਆ ਹੋਇ ਲਿਲਾਟ ॥
कबीर साधू संगु परापती लिखिआ होइ लिलाट ॥

कबीरः मर्त्यः पवित्रस्य कम्पनीं साधसंगतं प्राप्नोति यदि तस्य ललाटे एतादृशं दैवं लिखितम् अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430