श्री गुरु ग्रन्थ साहिबः

पुटः - 71


ਚਿਤਿ ਨ ਆਇਓ ਪਾਰਬ੍ਰਹਮੁ ਤਾ ਖੜਿ ਰਸਾਤਲਿ ਦੀਤ ॥੭॥
चिति न आइओ पारब्रहमु ता खड़ि रसातलि दीत ॥७॥

परन्तु तदपि यदि भवन्तः परमेश्वरस्य स्मरणार्थं न आगच्छन्ति तर्हि भवन्तः नीत्वा अत्यन्तं घृणितनरकं प्रति प्रेषिताः भविष्यन्ति! ||७||

ਕਾਇਆ ਰੋਗੁ ਨ ਛਿਦ੍ਰੁ ਕਿਛੁ ਨਾ ਕਿਛੁ ਕਾੜਾ ਸੋਗੁ ॥
काइआ रोगु न छिद्रु किछु ना किछु काड़ा सोगु ॥

भवतः शरीरं रोगविकृतिरहितं स्यात्, न तु चिन्ता, शोकः वा सर्वथा;

ਮਿਰਤੁ ਨ ਆਵੀ ਚਿਤਿ ਤਿਸੁ ਅਹਿਨਿਸਿ ਭੋਗੈ ਭੋਗੁ ॥
मिरतु न आवी चिति तिसु अहिनिसि भोगै भोगु ॥

त्वं मृत्युविषये अचिन्तयसि, रात्रौ दिवा च भोगेषु आनन्दं लभसे;

ਸਭ ਕਿਛੁ ਕੀਤੋਨੁ ਆਪਣਾ ਜੀਇ ਨ ਸੰਕ ਧਰਿਆ ॥
सभ किछु कीतोनु आपणा जीइ न संक धरिआ ॥

त्वं सर्वं स्वकीयं गृह्णासि, मनसि भयं सर्वथा नास्ति;

ਚਿਤਿ ਨ ਆਇਓ ਪਾਰਬ੍ਰਹਮੁ ਜਮਕੰਕਰ ਵਸਿ ਪਰਿਆ ॥੮॥
चिति न आइओ पारब्रहमु जमकंकर वसि परिआ ॥८॥

किन्तु तदपि यदि त्वं परमेश्वरं स्मर्तुं न आगमिष्यसि तर्हि त्वं मृत्युदूतस्य सामर्थ्ये पतिष्यसि। ||८||

ਕਿਰਪਾ ਕਰੇ ਜਿਸੁ ਪਾਰਬ੍ਰਹਮੁ ਹੋਵੈ ਸਾਧੂ ਸੰਗੁ ॥
किरपा करे जिसु पारब्रहमु होवै साधू संगु ॥

परमेश्वरः कृपां वर्षयति, पवित्रसङ्गं साधसंगतं च वयं प्राप्नुमः।

ਜਿਉ ਜਿਉ ਓਹੁ ਵਧਾਈਐ ਤਿਉ ਤਿਉ ਹਰਿ ਸਿਉ ਰੰਗੁ ॥
जिउ जिउ ओहु वधाईऐ तिउ तिउ हरि सिउ रंगु ॥

तत्र यथा यथा अधिकं समयं यापयामः तथा तथा वयं भगवन्तं प्रेम्णा अधिकं प्राप्नुमः।

ਦੁਹਾ ਸਿਰਿਆ ਕਾ ਖਸਮੁ ਆਪਿ ਅਵਰੁ ਨ ਦੂਜਾ ਥਾਉ ॥
दुहा सिरिआ का खसमु आपि अवरु न दूजा थाउ ॥

प्रभुः उभयलोकस्य स्वामी अस्ति; अन्यत् विश्रामस्थानं नास्ति।

ਸਤਿਗੁਰ ਤੁਠੈ ਪਾਇਆ ਨਾਨਕ ਸਚਾ ਨਾਉ ॥੯॥੧॥੨੬॥
सतिगुर तुठै पाइआ नानक सचा नाउ ॥९॥१॥२६॥

यदा सच्चे गुरुः प्रसन्नो भवति तृप्तश्च नानक सत्यनाम लभते। ||९||१||२६||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ਘਰੁ ੫ ॥
सिरीरागु महला ५ घरु ५ ॥

सिरी राग, पंचम मेहल, पंचम सदन : १.

ਜਾਨਉ ਨਹੀ ਭਾਵੈ ਕਵਨ ਬਾਤਾ ॥
जानउ नही भावै कवन बाता ॥

न जानामि किं मम भगवतः प्रीतिः भवति।

ਮਨ ਖੋਜਿ ਮਾਰਗੁ ॥੧॥ ਰਹਾਉ ॥
मन खोजि मारगु ॥१॥ रहाउ ॥

हे मनः मार्गं अन्वेष्यताम् ! ||१||विराम||

ਧਿਆਨੀ ਧਿਆਨੁ ਲਾਵਹਿ ॥
धिआनी धिआनु लावहि ॥

ध्याताः ध्यानं कुर्वन्ति, २.

ਗਿਆਨੀ ਗਿਆਨੁ ਕਮਾਵਹਿ ॥
गिआनी गिआनु कमावहि ॥

बुद्धिमान् च आध्यात्मिकं प्रज्ञां कुर्वन्ति,

ਪ੍ਰਭੁ ਕਿਨ ਹੀ ਜਾਤਾ ॥੧॥
प्रभु किन ही जाता ॥१॥

किन्तु ये ईश्वरं जानन्ति ते कियत् दुर्लभाः! ||१||

ਭਗਉਤੀ ਰਹਤ ਜੁਗਤਾ ॥
भगउती रहत जुगता ॥

भगौती उपासकः आत्मसंयमम् आचरति,

ਜੋਗੀ ਕਹਤ ਮੁਕਤਾ ॥
जोगी कहत मुकता ॥

योगी मोक्षं वदति, .

ਤਪਸੀ ਤਪਹਿ ਰਾਤਾ ॥੨॥
तपसी तपहि राता ॥२॥

तपस्वी च तपस्विने लीनः भवति। ||२||

ਮੋਨੀ ਮੋਨਿਧਾਰੀ ॥
मोनी मोनिधारी ॥

मौनपुरुषाः मौनं कुर्वन्ति, .

ਸਨਿਆਸੀ ਬ੍ਰਹਮਚਾਰੀ ॥
सनिआसी ब्रहमचारी ॥

सन्यासी ब्रह्मचर्यं कुर्वन्ति, २.

ਉਦਾਸੀ ਉਦਾਸਿ ਰਾਤਾ ॥੩॥
उदासी उदासि राता ॥३॥

उदासी च वैराग्यं तिष्ठन्ति। ||३||

ਭਗਤਿ ਨਵੈ ਪਰਕਾਰਾ ॥
भगति नवै परकारा ॥

भक्तिपूजायाः नवरूपाः सन्ति ।

ਪੰਡਿਤੁ ਵੇਦੁ ਪੁਕਾਰਾ ॥
पंडितु वेदु पुकारा ॥

पण्डिताः वेदान् पठन्ति।

ਗਿਰਸਤੀ ਗਿਰਸਤਿ ਧਰਮਾਤਾ ॥੪॥
गिरसती गिरसति धरमाता ॥४॥

गृहस्थाः पारिवारिकजीवने स्वस्य विश्वासं प्रतिपादयन्ति। ||४||

ਇਕ ਸਬਦੀ ਬਹੁ ਰੂਪਿ ਅਵਧੂਤਾ ॥
इक सबदी बहु रूपि अवधूता ॥

एकवचनमेव ये वदन्ति, ये बहुरूपधारिणः, नग्नाः संन्यस्यन्ति,

ਕਾਪੜੀ ਕਉਤੇ ਜਾਗੂਤਾ ॥
कापड़ी कउते जागूता ॥

पटलकोटधारिणः मायाविनः ये नित्यं जागरिताः तिष्ठन्ति,

ਇਕਿ ਤੀਰਥਿ ਨਾਤਾ ॥੫॥
इकि तीरथि नाता ॥५॥

तीर्थेषु तीर्थेषु स्नात्वा ये च-||५||

ਨਿਰਹਾਰ ਵਰਤੀ ਆਪਰਸਾ ॥
निरहार वरती आपरसा ॥

अन्नं ये गच्छन्ति ये कदाचन परान् स्पृशन्ति ।

ਇਕਿ ਲੂਕਿ ਨ ਦੇਵਹਿ ਦਰਸਾ ॥
इकि लूकि न देवहि दरसा ॥

ये सन्यासी कदापि न दर्शयन्ति,

ਇਕਿ ਮਨ ਹੀ ਗਿਆਤਾ ॥੬॥
इकि मन ही गिआता ॥६॥

ये च स्वचित्तेषु धीमता-||६||

ਘਾਟਿ ਨ ਕਿਨ ਹੀ ਕਹਾਇਆ ॥
घाटि न किन ही कहाइआ ॥

एतेषु कोऽपि किमपि न्यूनतां न स्वीकुर्वति;

ਸਭ ਕਹਤੇ ਹੈ ਪਾਇਆ ॥
सभ कहते है पाइआ ॥

सर्वे वदन्ति यत् ते भगवन्तं प्राप्तवन्तः।

ਜਿਸੁ ਮੇਲੇ ਸੋ ਭਗਤਾ ॥੭॥
जिसु मेले सो भगता ॥७॥

स एव तु भक्तः, यस्य भगवता स्वेन सह संयोजितः। ||७||

ਸਗਲ ਉਕਤਿ ਉਪਾਵਾ ॥
सगल उकति उपावा ॥

सर्वाणि यन्त्राणि युक्त्यानि च परित्यज्य, २.

ਤਿਆਗੀ ਸਰਨਿ ਪਾਵਾ ॥
तिआगी सरनि पावा ॥

मया तस्य अभयारण्यम् अन्विषम्।

ਨਾਨਕੁ ਗੁਰ ਚਰਣਿ ਪਰਾਤਾ ॥੮॥੨॥੨੭॥
नानकु गुर चरणि पराता ॥८॥२॥२७॥

नानकः गुरुपादेषु पतितः। ||८||२||२७||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ਘਰੁ ੩ ॥
सिरीरागु महला १ घरु ३ ॥

सिरी राग, प्रथम मेहल, तृतीय सदन : १.

ਜੋਗੀ ਅੰਦਰਿ ਜੋਗੀਆ ॥
जोगी अंदरि जोगीआ ॥

योगिनां त्वमेव योगी;

ਤੂੰ ਭੋਗੀ ਅੰਦਰਿ ਭੋਗੀਆ ॥
तूं भोगी अंदरि भोगीआ ॥

सुखार्थिनां मध्ये त्वं भोगार्थी असि।

ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਇਆ ਸੁਰਗਿ ਮਛਿ ਪਇਆਲਿ ਜੀਉ ॥੧॥
तेरा अंतु न पाइआ सुरगि मछि पइआलि जीउ ॥१॥

स्वर्गे, लोके, पातालस्य पातालप्रदेशेषु वा कस्यापि भूतस्य भवतः सीमा न ज्ञायते । ||१||

ਹਉ ਵਾਰੀ ਹਉ ਵਾਰਣੈ ਕੁਰਬਾਣੁ ਤੇਰੇ ਨਾਵ ਨੋ ॥੧॥ ਰਹਾਉ ॥
हउ वारी हउ वारणै कुरबाणु तेरे नाव नो ॥१॥ रहाउ ॥

अहं भक्तः, समर्पितः, तव नाम्नः यज्ञः अस्मि। ||१||विराम||

ਤੁਧੁ ਸੰਸਾਰੁ ਉਪਾਇਆ ॥
तुधु संसारु उपाइआ ॥

त्वया जगत् सृष्टम्, २.

ਸਿਰੇ ਸਿਰਿ ਧੰਧੇ ਲਾਇਆ ॥
सिरे सिरि धंधे लाइआ ॥

एकस्य सर्वस्य च कार्याणि नियुक्तानि।

ਵੇਖਹਿ ਕੀਤਾ ਆਪਣਾ ਕਰਿ ਕੁਦਰਤਿ ਪਾਸਾ ਢਾਲਿ ਜੀਉ ॥੨॥
वेखहि कीता आपणा करि कुदरति पासा ढालि जीउ ॥२॥

त्वं स्वसृष्टिं पश्यसि, तव सर्वशक्तिमान् सृजनात्मकशक्त्या च पासान् निक्षिपसि। ||२||

ਪਰਗਟਿ ਪਾਹਾਰੈ ਜਾਪਦਾ ॥
परगटि पाहारै जापदा ॥

भवन्तः स्वस्य कार्यशालायाः विस्तारे प्रकटिताः सन्ति।

ਸਭੁ ਨਾਵੈ ਨੋ ਪਰਤਾਪਦਾ ॥
सभु नावै नो परतापदा ॥

सर्वे तव नाम स्पृहन्ति,

ਸਤਿਗੁਰ ਬਾਝੁ ਨ ਪਾਇਓ ਸਭ ਮੋਹੀ ਮਾਇਆ ਜਾਲਿ ਜੀਉ ॥੩॥
सतिगुर बाझु न पाइओ सभ मोही माइआ जालि जीउ ॥३॥

गुरुं विना तु त्वां कोऽपि न विन्दति। सर्वे माया प्रलोभ्यन्ते फसन्ति च। ||३||

ਸਤਿਗੁਰ ਕਉ ਬਲਿ ਜਾਈਐ ॥
सतिगुर कउ बलि जाईऐ ॥

अहं सच्चि गुरवे यज्ञोऽस्मि।

ਜਿਤੁ ਮਿਲਿਐ ਪਰਮ ਗਤਿ ਪਾਈਐ ॥
जितु मिलिऐ परम गति पाईऐ ॥

तया सह मिलित्वा परमं पदं लभ्यते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430