परन्तु तदपि यदि भवन्तः परमेश्वरस्य स्मरणार्थं न आगच्छन्ति तर्हि भवन्तः नीत्वा अत्यन्तं घृणितनरकं प्रति प्रेषिताः भविष्यन्ति! ||७||
भवतः शरीरं रोगविकृतिरहितं स्यात्, न तु चिन्ता, शोकः वा सर्वथा;
त्वं मृत्युविषये अचिन्तयसि, रात्रौ दिवा च भोगेषु आनन्दं लभसे;
त्वं सर्वं स्वकीयं गृह्णासि, मनसि भयं सर्वथा नास्ति;
किन्तु तदपि यदि त्वं परमेश्वरं स्मर्तुं न आगमिष्यसि तर्हि त्वं मृत्युदूतस्य सामर्थ्ये पतिष्यसि। ||८||
परमेश्वरः कृपां वर्षयति, पवित्रसङ्गं साधसंगतं च वयं प्राप्नुमः।
तत्र यथा यथा अधिकं समयं यापयामः तथा तथा वयं भगवन्तं प्रेम्णा अधिकं प्राप्नुमः।
प्रभुः उभयलोकस्य स्वामी अस्ति; अन्यत् विश्रामस्थानं नास्ति।
यदा सच्चे गुरुः प्रसन्नो भवति तृप्तश्च नानक सत्यनाम लभते। ||९||१||२६||
सिरी राग, पंचम मेहल, पंचम सदन : १.
न जानामि किं मम भगवतः प्रीतिः भवति।
हे मनः मार्गं अन्वेष्यताम् ! ||१||विराम||
ध्याताः ध्यानं कुर्वन्ति, २.
बुद्धिमान् च आध्यात्मिकं प्रज्ञां कुर्वन्ति,
किन्तु ये ईश्वरं जानन्ति ते कियत् दुर्लभाः! ||१||
भगौती उपासकः आत्मसंयमम् आचरति,
योगी मोक्षं वदति, .
तपस्वी च तपस्विने लीनः भवति। ||२||
मौनपुरुषाः मौनं कुर्वन्ति, .
सन्यासी ब्रह्मचर्यं कुर्वन्ति, २.
उदासी च वैराग्यं तिष्ठन्ति। ||३||
भक्तिपूजायाः नवरूपाः सन्ति ।
पण्डिताः वेदान् पठन्ति।
गृहस्थाः पारिवारिकजीवने स्वस्य विश्वासं प्रतिपादयन्ति। ||४||
एकवचनमेव ये वदन्ति, ये बहुरूपधारिणः, नग्नाः संन्यस्यन्ति,
पटलकोटधारिणः मायाविनः ये नित्यं जागरिताः तिष्ठन्ति,
तीर्थेषु तीर्थेषु स्नात्वा ये च-||५||
अन्नं ये गच्छन्ति ये कदाचन परान् स्पृशन्ति ।
ये सन्यासी कदापि न दर्शयन्ति,
ये च स्वचित्तेषु धीमता-||६||
एतेषु कोऽपि किमपि न्यूनतां न स्वीकुर्वति;
सर्वे वदन्ति यत् ते भगवन्तं प्राप्तवन्तः।
स एव तु भक्तः, यस्य भगवता स्वेन सह संयोजितः। ||७||
सर्वाणि यन्त्राणि युक्त्यानि च परित्यज्य, २.
मया तस्य अभयारण्यम् अन्विषम्।
नानकः गुरुपादेषु पतितः। ||८||२||२७||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सिरी राग, प्रथम मेहल, तृतीय सदन : १.
योगिनां त्वमेव योगी;
सुखार्थिनां मध्ये त्वं भोगार्थी असि।
स्वर्गे, लोके, पातालस्य पातालप्रदेशेषु वा कस्यापि भूतस्य भवतः सीमा न ज्ञायते । ||१||
अहं भक्तः, समर्पितः, तव नाम्नः यज्ञः अस्मि। ||१||विराम||
त्वया जगत् सृष्टम्, २.
एकस्य सर्वस्य च कार्याणि नियुक्तानि।
त्वं स्वसृष्टिं पश्यसि, तव सर्वशक्तिमान् सृजनात्मकशक्त्या च पासान् निक्षिपसि। ||२||
भवन्तः स्वस्य कार्यशालायाः विस्तारे प्रकटिताः सन्ति।
सर्वे तव नाम स्पृहन्ति,
गुरुं विना तु त्वां कोऽपि न विन्दति। सर्वे माया प्रलोभ्यन्ते फसन्ति च। ||३||
अहं सच्चि गुरवे यज्ञोऽस्मि।
तया सह मिलित्वा परमं पदं लभ्यते।