श्री गुरु ग्रन्थ साहिबः

पुटः - 501


ਧੰਧਾ ਕਰਤ ਬਿਹਾਨੀ ਅਉਧਹਿ ਗੁਣ ਨਿਧਿ ਨਾਮੁ ਨ ਗਾਇਓ ॥੧॥ ਰਹਾਉ ॥
धंधा करत बिहानी अउधहि गुण निधि नामु न गाइओ ॥१॥ रहाउ ॥

त्वया लौकिककार्येषु प्रवृत्तः जीवनं व्यतीतम्; न त्वया नामनिधिस्य महिमा स्तुतिः गायिता। ||१||विराम||

ਕਉਡੀ ਕਉਡੀ ਜੋਰਤ ਕਪਟੇ ਅਨਿਕ ਜੁਗਤਿ ਕਰਿ ਧਾਇਓ ॥
कउडी कउडी जोरत कपटे अनिक जुगति करि धाइओ ॥

शंखं शंखं, त्वं धनसञ्चयं करोषि; नाना प्रकारेण भवन्तः अस्य कृते कार्यं कुर्वन्ति।

ਬਿਸਰਤ ਪ੍ਰਭ ਕੇਤੇ ਦੁਖ ਗਨੀਅਹਿ ਮਹਾ ਮੋਹਨੀ ਖਾਇਓ ॥੧॥
बिसरत प्रभ केते दुख गनीअहि महा मोहनी खाइओ ॥१॥

ईश्वरं विस्मृत्य त्वं घोरं दुःखं प्राप्नोषि, त्वं च महाप्रलोभकेन माया भक्षितः असि। ||१||

ਕਰਹੁ ਅਨੁਗ੍ਰਹੁ ਸੁਆਮੀ ਮੇਰੇ ਗਨਹੁ ਨ ਮੋਹਿ ਕਮਾਇਓ ॥
करहु अनुग्रहु सुआमी मेरे गनहु न मोहि कमाइओ ॥

कृपां कुरु मे भगवन् गुरो मा मां कर्मणाम् उत्तरदायिनी ।

ਗੋਬਿੰਦ ਦਇਆਲ ਕ੍ਰਿਪਾਲ ਸੁਖ ਸਾਗਰ ਨਾਨਕ ਹਰਿ ਸਰਣਾਇਓ ॥੨॥੧੬॥੨੫॥
गोबिंद दइआल क्रिपाल सुख सागर नानक हरि सरणाइओ ॥२॥१६॥२५॥

हे दयालु करुणाय भगवन् भगवन्, शान्तिसागराय नानक तव अभयारण्यं नीत भगवन्। ||२||१६||२५||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਰਸਨਾ ਰਾਮ ਰਾਮ ਰਵੰਤ ॥
रसना राम राम रवंत ॥

जिह्वाया भगवतः नाम राम राम जप।

ਛੋਡਿ ਆਨ ਬਿਉਹਾਰ ਮਿਥਿਆ ਭਜੁ ਸਦਾ ਭਗਵੰਤ ॥੧॥ ਰਹਾਉ ॥
छोडि आन बिउहार मिथिआ भजु सदा भगवंत ॥१॥ रहाउ ॥

अन्येषां मिथ्याव्यापाराणां परित्यागं कृत्वा भगवते सदा स्पन्दनं कुरुत। ||१||विराम||

ਨਾਮੁ ਏਕੁ ਅਧਾਰੁ ਭਗਤਾ ਈਤ ਆਗੈ ਟੇਕ ॥
नामु एकु अधारु भगता ईत आगै टेक ॥

एकं नाम तस्य भक्तानाम् आश्रयः; इह लोके, परलोके च तेषां लंगरः आश्रयः च।

ਕਰਿ ਕ੍ਰਿਪਾ ਗੋਬਿੰਦ ਦੀਆ ਗੁਰ ਗਿਆਨੁ ਬੁਧਿ ਬਿਬੇਕ ॥੧॥
करि क्रिपा गोबिंद दीआ गुर गिआनु बुधि बिबेक ॥१॥

गुरुणा स्वस्य दयायाः दयालुतायाः च ईश्वरस्य दिव्यं प्रज्ञा, विवेकशीलबुद्धिः च दत्ता। ||१||

ਕਰਣ ਕਾਰਣ ਸੰਮ੍ਰਥ ਸ੍ਰੀਧਰ ਸਰਣਿ ਤਾ ਕੀ ਗਹੀ ॥
करण कारण संम्रथ स्रीधर सरणि ता की गही ॥

सर्वशक्तिमान् प्रभुः प्रजापतिः कारणकारणः; सः धनस्य स्वामी - अहं तस्य अभयारण्यम् अन्वेषयामि।

ਮੁਕਤਿ ਜੁਗਤਿ ਰਵਾਲ ਸਾਧੂ ਨਾਨਕ ਹਰਿ ਨਿਧਿ ਲਹੀ ॥੨॥੧੭॥੨੬॥
मुकति जुगति रवाल साधू नानक हरि निधि लही ॥२॥१७॥२६॥

मुक्तिः लौकिकसफलता च पवित्रसन्तानाम् पादधूलितः आगच्छति; नानकः भगवतः निधिं प्राप्तवान् अस्ति। ||२||१७||२६||

ਗੂਜਰੀ ਮਹਲਾ ੫ ਘਰੁ ੪ ਚਉਪਦੇ ॥
गूजरी महला ५ घरु ४ चउपदे ॥

गूजरी, पंचम मेहल, चतुर्थ गृह, चौ-पढ़ाय : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਛਾਡਿ ਸਗਲ ਸਿਆਣਪਾ ਸਾਧ ਸਰਣੀ ਆਉ ॥
छाडि सगल सिआणपा साध सरणी आउ ॥

सर्वाणि चतुराणि युक्त्यानि त्यक्त्वा पवित्रसन्तस्य अभयारण्यम् अन्वेष्यताम्।

ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸਰੋ ਪ੍ਰਭੂ ਕੇ ਗੁਣ ਗਾਉ ॥੧॥
पारब्रहम परमेसरो प्रभू के गुण गाउ ॥१॥

परमेश्वरस्य परमेश्वरस्य महिमा स्तुतिं गायतु। ||१||

ਰੇ ਚਿਤ ਚਰਣ ਕਮਲ ਅਰਾਧਿ ॥
रे चित चरण कमल अराधि ॥

चिन्तय चैतन्ये भगवतः पादपद्मं पूजय च।

ਸਰਬ ਸੂਖ ਕਲਿਆਣ ਪਾਵਹਿ ਮਿਟੈ ਸਗਲ ਉਪਾਧਿ ॥੧॥ ਰਹਾਉ ॥
सरब सूख कलिआण पावहि मिटै सगल उपाधि ॥१॥ रहाउ ॥

शान्तिं मोक्षं च प्राप्स्यसि, सर्वे क्लेशाः गमिष्यन्ति । ||१||विराम||

ਮਾਤ ਪਿਤਾ ਸੁਤ ਮੀਤ ਭਾਈ ਤਿਸੁ ਬਿਨਾ ਨਹੀ ਕੋਇ ॥
मात पिता सुत मीत भाई तिसु बिना नही कोइ ॥

माता, पिता, बालकाः, मित्राणि, भ्रातरः च - भगवन्तं विना तेषु कश्चन अपि वास्तविकः नास्ति।

ਈਤ ਊਤ ਜੀਅ ਨਾਲਿ ਸੰਗੀ ਸਰਬ ਰਵਿਆ ਸੋਇ ॥੨॥
ईत ऊत जीअ नालि संगी सरब रविआ सोइ ॥२॥

इह परं च आत्मानः सहचरः; सः सर्वत्र व्याप्तः अस्ति। ||२||

ਕੋਟਿ ਜਤਨ ਉਪਾਵ ਮਿਥਿਆ ਕਛੁ ਨ ਆਵੈ ਕਾਮਿ ॥
कोटि जतन उपाव मिथिआ कछु न आवै कामि ॥

कोटिकोटि योजनाः, युक्तिः, प्रयत्नाः च न किमपि प्रयोजनं, न च प्रयोजनं कुर्वन्ति ।

ਸਰਣਿ ਸਾਧੂ ਨਿਰਮਲਾ ਗਤਿ ਹੋਇ ਪ੍ਰਭ ਕੈ ਨਾਮਿ ॥੩॥
सरणि साधू निरमला गति होइ प्रभ कै नामि ॥३॥

पवित्रस्य अभयारण्ये निर्मलः शुद्धः च भूत्वा मोक्षं प्राप्नोति, ईश्वरस्य नामद्वारा। ||३||

ਅਗਮ ਦਇਆਲ ਪ੍ਰਭੂ ਊਚਾ ਸਰਣਿ ਸਾਧੂ ਜੋਗੁ ॥
अगम दइआल प्रभू ऊचा सरणि साधू जोगु ॥

ईश्वरः गहनः दयालुः, उदात्तः, उच्चैः च अस्ति; पवित्राय अभयारण्यं ददाति।

ਤਿਸੁ ਪਰਾਪਤਿ ਨਾਨਕਾ ਜਿਸੁ ਲਿਖਿਆ ਧੁਰਿ ਸੰਜੋਗੁ ॥੪॥੧॥੨੭॥
तिसु परापति नानका जिसु लिखिआ धुरि संजोगु ॥४॥१॥२७॥

स एव लभते भगवन्तं नानक, यं तादृशं पूर्वनिर्धारितं दैवं तस्य मिलनार्थं धन्यम्। ||४||१||२७||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਆਪਨਾ ਗੁਰੁ ਸੇਵਿ ਸਦ ਹੀ ਰਮਹੁ ਗੁਣ ਗੋਬਿੰਦ ॥
आपना गुरु सेवि सद ही रमहु गुण गोबिंद ॥

सदा गुरुं सेवस्व, विश्वेश्वरस्य महिमामयस्तुतिं जपयतु।

ਸਾਸਿ ਸਾਸਿ ਅਰਾਧਿ ਹਰਿ ਹਰਿ ਲਹਿ ਜਾਇ ਮਨ ਕੀ ਚਿੰਦ ॥੧॥
सासि सासि अराधि हरि हरि लहि जाइ मन की चिंद ॥१॥

एकैकं निःश्वासेन भगवन्तं हरं हरं आराधनेन भजस्व, मनसः चिन्ता निवृत्ता भविष्यति। ||१||

ਮੇਰੇ ਮਨ ਜਾਪਿ ਪ੍ਰਭ ਕਾ ਨਾਉ ॥
मेरे मन जापि प्रभ का नाउ ॥

हे मम मनः देवस्य नाम जप।

ਸੂਖ ਸਹਜ ਅਨੰਦ ਪਾਵਹਿ ਮਿਲੀ ਨਿਰਮਲ ਥਾਉ ॥੧॥ ਰਹਾਉ ॥
सूख सहज अनंद पावहि मिली निरमल थाउ ॥१॥ रहाउ ॥

शान्तिः शान्तिः सुखं च प्राप्स्यसि, निर्मलं स्थानं च प्राप्स्यसि । ||१||विराम||

ਸਾਧਸੰਗਿ ਉਧਾਰਿ ਇਹੁ ਮਨੁ ਆਠ ਪਹਰ ਆਰਾਧਿ ॥
साधसंगि उधारि इहु मनु आठ पहर आराधि ॥

साध संगत, पवित्रसङ्घे, मनः मोचय, भगवतः आराधना च, दिने चतुर्विंशतिघण्टाः।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਅਹੰਕਾਰੁ ਬਿਨਸੈ ਮਿਟੈ ਸਗਲ ਉਪਾਧਿ ॥੨॥
कामु क्रोधु अहंकारु बिनसै मिटै सगल उपाधि ॥२॥

कामः क्रोधः अहङ्कारः च निवर्तते, सर्वे क्लेशाः समाप्ताः भविष्यन्ति। ||२||

ਅਟਲ ਅਛੇਦ ਅਭੇਦ ਸੁਆਮੀ ਸਰਣਿ ਤਾ ਕੀ ਆਉ ॥
अटल अछेद अभेद सुआमी सरणि ता की आउ ॥

भगवान् गुरुः स्थावरः अमरः अविवेकी च अस्ति; तस्य अभयारण्यम् अन्वेष्यताम्।

ਚਰਣ ਕਮਲ ਅਰਾਧਿ ਹਿਰਦੈ ਏਕ ਸਿਉ ਲਿਵ ਲਾਉ ॥੩॥
चरण कमल अराधि हिरदै एक सिउ लिव लाउ ॥३॥

भगवतः चरणकमलं हृदि आराधनेन पूजयित्वा तस्मिन् एव चैतन्यं प्रेम्णा केन्द्रीकृत्य । ||३||

ਪਾਰਬ੍ਰਹਮਿ ਪ੍ਰਭਿ ਦਇਆ ਧਾਰੀ ਬਖਸਿ ਲੀਨੑੇ ਆਪਿ ॥
पारब्रहमि प्रभि दइआ धारी बखसि लीने आपि ॥

परमेश्‍वरः मयि कृपां कृतवान् स एव मां क्षमितवान् ।

ਸਰਬ ਸੁਖ ਹਰਿ ਨਾਮੁ ਦੀਆ ਨਾਨਕ ਸੋ ਪ੍ਰਭੁ ਜਾਪਿ ॥੪॥੨॥੨੮॥
सरब सुख हरि नामु दीआ नानक सो प्रभु जापि ॥४॥२॥२८॥

भगवता मम नाम शान्तिनिधिः दत्तः; तं देवं ध्याय नानक। ||४||२||२८||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਗੁਰਪ੍ਰਸਾਦੀ ਪ੍ਰਭੁ ਧਿਆਇਆ ਗਈ ਸੰਕਾ ਤੂਟਿ ॥
गुरप्रसादी प्रभु धिआइआ गई संका तूटि ॥

गुरुप्रसादेन ईश्वरं ध्यायामि, मम संशयाः गता:।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430