त्वया लौकिककार्येषु प्रवृत्तः जीवनं व्यतीतम्; न त्वया नामनिधिस्य महिमा स्तुतिः गायिता। ||१||विराम||
शंखं शंखं, त्वं धनसञ्चयं करोषि; नाना प्रकारेण भवन्तः अस्य कृते कार्यं कुर्वन्ति।
ईश्वरं विस्मृत्य त्वं घोरं दुःखं प्राप्नोषि, त्वं च महाप्रलोभकेन माया भक्षितः असि। ||१||
कृपां कुरु मे भगवन् गुरो मा मां कर्मणाम् उत्तरदायिनी ।
हे दयालु करुणाय भगवन् भगवन्, शान्तिसागराय नानक तव अभयारण्यं नीत भगवन्। ||२||१६||२५||
गूजरी, पञ्चम मेहलः १.
जिह्वाया भगवतः नाम राम राम जप।
अन्येषां मिथ्याव्यापाराणां परित्यागं कृत्वा भगवते सदा स्पन्दनं कुरुत। ||१||विराम||
एकं नाम तस्य भक्तानाम् आश्रयः; इह लोके, परलोके च तेषां लंगरः आश्रयः च।
गुरुणा स्वस्य दयायाः दयालुतायाः च ईश्वरस्य दिव्यं प्रज्ञा, विवेकशीलबुद्धिः च दत्ता। ||१||
सर्वशक्तिमान् प्रभुः प्रजापतिः कारणकारणः; सः धनस्य स्वामी - अहं तस्य अभयारण्यम् अन्वेषयामि।
मुक्तिः लौकिकसफलता च पवित्रसन्तानाम् पादधूलितः आगच्छति; नानकः भगवतः निधिं प्राप्तवान् अस्ति। ||२||१७||२६||
गूजरी, पंचम मेहल, चतुर्थ गृह, चौ-पढ़ाय : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सर्वाणि चतुराणि युक्त्यानि त्यक्त्वा पवित्रसन्तस्य अभयारण्यम् अन्वेष्यताम्।
परमेश्वरस्य परमेश्वरस्य महिमा स्तुतिं गायतु। ||१||
चिन्तय चैतन्ये भगवतः पादपद्मं पूजय च।
शान्तिं मोक्षं च प्राप्स्यसि, सर्वे क्लेशाः गमिष्यन्ति । ||१||विराम||
माता, पिता, बालकाः, मित्राणि, भ्रातरः च - भगवन्तं विना तेषु कश्चन अपि वास्तविकः नास्ति।
इह परं च आत्मानः सहचरः; सः सर्वत्र व्याप्तः अस्ति। ||२||
कोटिकोटि योजनाः, युक्तिः, प्रयत्नाः च न किमपि प्रयोजनं, न च प्रयोजनं कुर्वन्ति ।
पवित्रस्य अभयारण्ये निर्मलः शुद्धः च भूत्वा मोक्षं प्राप्नोति, ईश्वरस्य नामद्वारा। ||३||
ईश्वरः गहनः दयालुः, उदात्तः, उच्चैः च अस्ति; पवित्राय अभयारण्यं ददाति।
स एव लभते भगवन्तं नानक, यं तादृशं पूर्वनिर्धारितं दैवं तस्य मिलनार्थं धन्यम्। ||४||१||२७||
गूजरी, पञ्चम मेहलः १.
सदा गुरुं सेवस्व, विश्वेश्वरस्य महिमामयस्तुतिं जपयतु।
एकैकं निःश्वासेन भगवन्तं हरं हरं आराधनेन भजस्व, मनसः चिन्ता निवृत्ता भविष्यति। ||१||
हे मम मनः देवस्य नाम जप।
शान्तिः शान्तिः सुखं च प्राप्स्यसि, निर्मलं स्थानं च प्राप्स्यसि । ||१||विराम||
साध संगत, पवित्रसङ्घे, मनः मोचय, भगवतः आराधना च, दिने चतुर्विंशतिघण्टाः।
कामः क्रोधः अहङ्कारः च निवर्तते, सर्वे क्लेशाः समाप्ताः भविष्यन्ति। ||२||
भगवान् गुरुः स्थावरः अमरः अविवेकी च अस्ति; तस्य अभयारण्यम् अन्वेष्यताम्।
भगवतः चरणकमलं हृदि आराधनेन पूजयित्वा तस्मिन् एव चैतन्यं प्रेम्णा केन्द्रीकृत्य । ||३||
परमेश्वरः मयि कृपां कृतवान् स एव मां क्षमितवान् ।
भगवता मम नाम शान्तिनिधिः दत्तः; तं देवं ध्याय नानक। ||४||२||२८||
गूजरी, पञ्चम मेहलः १.
गुरुप्रसादेन ईश्वरं ध्यायामि, मम संशयाः गता:।