मिथ्या एव तस्य मम भवतः च सर्वा वार्तालापः।
स्वयं विषं विषं प्रयच्छति, भ्रान्तिं मोहं च कर्तुं।
नानक पूर्वकर्मणां कर्म न मेटयितुं शक्यते। ||२||
पशवः खगाः राक्षसाः भूताः च |
- एतेषु अनेकेषु प्रकारेषु पुनर्जन्मनि मिथ्या भ्रमन्ति।
यत्र यत्र गच्छन्ति तत्र स्थातुं न शक्नुवन्ति ।
तेषां विश्रामस्थानं नास्ति; पुनः पुनः उत्थाय धावन्ति च।
तेषां मनः शरीरं च अपारविस्तृतकामैः पूरितम् अस्ति।
अहङ्कारेण दरिद्राः कृपणाः वञ्चिताः भवन्ति।
असंख्यपापैः पूर्णाः, भृशं दण्डिताः च।
अस्य व्याप्तिः अनुमानितुं न शक्यते ।
ईश्वरं विस्मृत्य ते नरकं पतन्ति।
न तत्र मातरः, न भ्रातरः, न मित्राणि, न पतिपत्न्यः।
ते विनयशीलाः सत्त्वाः, येषां कृते प्रभुः गुरुः च दयालुः भवति।
हे नानक पारं। ||३||
भ्रमन् भ्रमन् च भ्रमन् अहं ईश्वरस्य अभयारण्यम् अन्वेष्टुं आगतः।
स नम्रानां स्वामी जगतः पिता माता च।
दयालु भगवान् ईश्वरः शोकदुःखनाशकः।
यं यच्छति तं मोचयति।
स तान् उत्थाप्य गभीरात् कृष्णगर्तात् बहिः आकर्षयति।
मुक्तिः प्रेम्णा भक्तिपूजायाः माध्यमेन भवति।
पवित्र सन्तः भगवतः रूपस्य एव मूर्तरूपः अस्ति।
सः एव अस्मान् महाग्नेः तारयति।
ध्यानं तपः तपः आत्मसंयमं च न शक्नोमि स्वयम् ।
आदौ अन्ते च ईश्वरः दुर्गमः अगाह्यः च अस्ति।
भगवन् स्वनाम्ना मां आशीर्वादं ददातु; तव दासः केवलम् एतदर्थं याचते।
नानक मम भगवन् देवः सच्चिदानन्दस्य दाता । ||४||३||१९||
मारू, पंचम मेहलः १.
किमर्थं त्वं परान् वञ्चयितुं प्रयतसे जगत्जनाः । मनोहरः प्रभुः नम्रेषु दयालुः भवति। ||१||
एतत् मया ज्ञातम्।
वीर वीर गुरुः उदारदाता अभयारण्यं ददाति अस्माकं गौरवं च रक्षति। ||१||विराम||
सः स्वभक्तानाम् इच्छायाः अधीनः भवति; सः शान्तिप्रदः सदा नित्यम्। ||२||
कृपां कुरु मे तव नाममात्रं ध्यायामि । ||३||
नानकः नम्रः विनयः च नाम भगवतः नाम याचते; द्वैतं संशयं च निर्मूलयति। ||४||४||२०||
मारू, पंचम मेहलः १.
मम प्रभुः गुरुः च सर्वथा शक्तिशाली अस्ति।
अहं केवलं तस्य दरिद्रः सेवकः अस्मि। ||१||
मम प्रलोभनप्रियः मम मनसः प्राणश्वासस्य च अतीव प्रियः अस्ति।
सः मां स्वस्य दानेन आशीर्वादं ददाति। ||१||विराम||
मया सर्वाणि दृष्टानि परीक्षितानि च।
तस्मादन्यः कोऽपि नास्ति। ||२||
सः सर्वभूतानि धारयति, पोषयति च।
सः आसीत्, भविष्यति च सर्वदा। ||३||
कृपां कुरु मे दिव्येश्वर ।
तथा नानकं भवतः सेवायाः सह सम्बद्धं कुर्वन्तु। ||४||५||२१||
मारू, पंचम मेहलः १.
पापिनां मोक्षदाता, यः अस्मान् पारं वहति; अहं तस्मै यज्ञः यज्ञः यज्ञः यज्ञः अस्मि।
यदि तादृशेन सन्तेन सह मिलितुं शक्नोमि, यः मां भगवतः ध्यानं कर्तुं प्रेरयिष्यति, हर, हर, हर। ||१||
न मां कश्चित् जानाति; अहं तव दासः इति उच्यते।
एतत् मम आश्रयः, पोषणं च। ||१||विराम||
भवन्तः सर्वेषां समर्थनं कुर्वन्ति, पोषयन्ति च; अहं नम्रः विनयशीलः च अस्मि - एषा एव मम प्रार्थना।
त्वमेव स्वमार्गं जानासि; त्वं जलं, अहं मत्स्यः। ||२||
सिद्धविस्तृते भगवन् गुरो, अहं त्वां प्रेम्णा अनुसृत्य गच्छामि।
सर्वेषु लोकेषु सौरमण्डलेषु आकाशगङ्गेषु च व्याप्तोऽसि देव । ||३||