श्री गुरु ग्रन्थ साहिबः

पुटः - 1005


ਹਮ ਤੁਮ ਸੰਗਿ ਝੂਠੇ ਸਭਿ ਬੋਲਾ ॥
हम तुम संगि झूठे सभि बोला ॥

मिथ्या एव तस्य मम भवतः च सर्वा वार्तालापः।

ਪਾਇ ਠਗਉਰੀ ਆਪਿ ਭੁਲਾਇਓ ॥
पाइ ठगउरी आपि भुलाइओ ॥

स्वयं विषं विषं प्रयच्छति, भ्रान्तिं मोहं च कर्तुं।

ਨਾਨਕ ਕਿਰਤੁ ਨ ਜਾਇ ਮਿਟਾਇਓ ॥੨॥
नानक किरतु न जाइ मिटाइओ ॥२॥

नानक पूर्वकर्मणां कर्म न मेटयितुं शक्यते। ||२||

ਪਸੁ ਪੰਖੀ ਭੂਤ ਅਰੁ ਪ੍ਰੇਤਾ ॥
पसु पंखी भूत अरु प्रेता ॥

पशवः खगाः राक्षसाः भूताः च |

ਬਹੁ ਬਿਧਿ ਜੋਨੀ ਫਿਰਤ ਅਨੇਤਾ ॥
बहु बिधि जोनी फिरत अनेता ॥

- एतेषु अनेकेषु प्रकारेषु पुनर्जन्मनि मिथ्या भ्रमन्ति।

ਜਹ ਜਾਨੋ ਤਹ ਰਹਨੁ ਨ ਪਾਵੈ ॥
जह जानो तह रहनु न पावै ॥

यत्र यत्र गच्छन्ति तत्र स्थातुं न शक्नुवन्ति ।

ਥਾਨ ਬਿਹੂਨ ਉਠਿ ਉਠਿ ਫਿਰਿ ਧਾਵੈ ॥
थान बिहून उठि उठि फिरि धावै ॥

तेषां विश्रामस्थानं नास्ति; पुनः पुनः उत्थाय धावन्ति च।

ਮਨਿ ਤਨਿ ਬਾਸਨਾ ਬਹੁਤੁ ਬਿਸਥਾਰਾ ॥
मनि तनि बासना बहुतु बिसथारा ॥

तेषां मनः शरीरं च अपारविस्तृतकामैः पूरितम् अस्ति।

ਅਹੰਮੇਵ ਮੂਠੋ ਬੇਚਾਰਾ ॥
अहंमेव मूठो बेचारा ॥

अहङ्कारेण दरिद्राः कृपणाः वञ्चिताः भवन्ति।

ਅਨਿਕ ਦੋਖ ਅਰੁ ਬਹੁਤੁ ਸਜਾਈ ॥
अनिक दोख अरु बहुतु सजाई ॥

असंख्यपापैः पूर्णाः, भृशं दण्डिताः च।

ਤਾ ਕੀ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ॥
ता की कीमति कहणु न जाई ॥

अस्य व्याप्तिः अनुमानितुं न शक्यते ।

ਪ੍ਰਭ ਬਿਸਰਤ ਨਰਕ ਮਹਿ ਪਾਇਆ ॥
प्रभ बिसरत नरक महि पाइआ ॥

ईश्वरं विस्मृत्य ते नरकं पतन्ति।

ਤਹ ਮਾਤ ਨ ਬੰਧੁ ਨ ਮੀਤ ਨ ਜਾਇਆ ॥
तह मात न बंधु न मीत न जाइआ ॥

न तत्र मातरः, न भ्रातरः, न मित्राणि, न पतिपत्न्यः।

ਜਿਸ ਕਉ ਹੋਤ ਕ੍ਰਿਪਾਲ ਸੁਆਮੀ ॥
जिस कउ होत क्रिपाल सुआमी ॥

ते विनयशीलाः सत्त्वाः, येषां कृते प्रभुः गुरुः च दयालुः भवति।

ਸੋ ਜਨੁ ਨਾਨਕ ਪਾਰਗਰਾਮੀ ॥੩॥
सो जनु नानक पारगरामी ॥३॥

हे नानक पारं। ||३||

ਭ੍ਰਮਤ ਭ੍ਰਮਤ ਪ੍ਰਭ ਸਰਨੀ ਆਇਆ ॥
भ्रमत भ्रमत प्रभ सरनी आइआ ॥

भ्रमन् भ्रमन् च भ्रमन् अहं ईश्वरस्य अभयारण्यम् अन्वेष्टुं आगतः।

ਦੀਨਾ ਨਾਥ ਜਗਤ ਪਿਤ ਮਾਇਆ ॥
दीना नाथ जगत पित माइआ ॥

स नम्रानां स्वामी जगतः पिता माता च।

ਪ੍ਰਭ ਦਇਆਲ ਦੁਖ ਦਰਦ ਬਿਦਾਰਣ ॥
प्रभ दइआल दुख दरद बिदारण ॥

दयालु भगवान् ईश्वरः शोकदुःखनाशकः।

ਜਿਸੁ ਭਾਵੈ ਤਿਸ ਹੀ ਨਿਸਤਾਰਣ ॥
जिसु भावै तिस ही निसतारण ॥

यं यच्छति तं मोचयति।

ਅੰਧ ਕੂਪ ਤੇ ਕਾਢਨਹਾਰਾ ॥
अंध कूप ते काढनहारा ॥

स तान् उत्थाप्य गभीरात् कृष्णगर्तात् बहिः आकर्षयति।

ਪ੍ਰੇਮ ਭਗਤਿ ਹੋਵਤ ਨਿਸਤਾਰਾ ॥
प्रेम भगति होवत निसतारा ॥

मुक्तिः प्रेम्णा भक्तिपूजायाः माध्यमेन भवति।

ਸਾਧ ਰੂਪ ਅਪਨਾ ਤਨੁ ਧਾਰਿਆ ॥
साध रूप अपना तनु धारिआ ॥

पवित्र सन्तः भगवतः रूपस्य एव मूर्तरूपः अस्ति।

ਮਹਾ ਅਗਨਿ ਤੇ ਆਪਿ ਉਬਾਰਿਆ ॥
महा अगनि ते आपि उबारिआ ॥

सः एव अस्मान् महाग्नेः तारयति।

ਜਪ ਤਪ ਸੰਜਮ ਇਸ ਤੇ ਕਿਛੁ ਨਾਹੀ ॥
जप तप संजम इस ते किछु नाही ॥

ध्यानं तपः तपः आत्मसंयमं च न शक्नोमि स्वयम् ।

ਆਦਿ ਅੰਤਿ ਪ੍ਰਭ ਅਗਮ ਅਗਾਹੀ ॥
आदि अंति प्रभ अगम अगाही ॥

आदौ अन्ते च ईश्वरः दुर्गमः अगाह्यः च अस्ति।

ਨਾਮੁ ਦੇਹਿ ਮਾਗੈ ਦਾਸੁ ਤੇਰਾ ॥
नामु देहि मागै दासु तेरा ॥

भगवन् स्वनाम्ना मां आशीर्वादं ददातु; तव दासः केवलम् एतदर्थं याचते।

ਹਰਿ ਜੀਵਨ ਪਦੁ ਨਾਨਕ ਪ੍ਰਭੁ ਮੇਰਾ ॥੪॥੩॥੧੯॥
हरि जीवन पदु नानक प्रभु मेरा ॥४॥३॥१९॥

नानक मम भगवन् देवः सच्चिदानन्दस्य दाता । ||४||३||१९||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਕਤ ਕਉ ਡਹਕਾਵਹੁ ਲੋਗਾ ਮੋਹਨ ਦੀਨ ਕਿਰਪਾਈ ॥੧॥
कत कउ डहकावहु लोगा मोहन दीन किरपाई ॥१॥

किमर्थं त्वं परान् वञ्चयितुं प्रयतसे जगत्जनाः । मनोहरः प्रभुः नम्रेषु दयालुः भवति। ||१||

ਐਸੀ ਜਾਨਿ ਪਾਈ ॥
ऐसी जानि पाई ॥

एतत् मया ज्ञातम्।

ਸਰਣਿ ਸੂਰੋ ਗੁਰ ਦਾਤਾ ਰਾਖੈ ਆਪਿ ਵਡਾਈ ॥੧॥ ਰਹਾਉ ॥
सरणि सूरो गुर दाता राखै आपि वडाई ॥१॥ रहाउ ॥

वीर वीर गुरुः उदारदाता अभयारण्यं ददाति अस्माकं गौरवं च रक्षति। ||१||विराम||

ਭਗਤਾ ਕਾ ਆਗਿਆਕਾਰੀ ਸਦਾ ਸਦਾ ਸੁਖਦਾਈ ॥੨॥
भगता का आगिआकारी सदा सदा सुखदाई ॥२॥

सः स्वभक्तानाम् इच्छायाः अधीनः भवति; सः शान्तिप्रदः सदा नित्यम्। ||२||

ਅਪਨੇ ਕਉ ਕਿਰਪਾ ਕਰੀਅਹੁ ਇਕੁ ਨਾਮੁ ਧਿਆਈ ॥੩॥
अपने कउ किरपा करीअहु इकु नामु धिआई ॥३॥

कृपां कुरु मे तव नाममात्रं ध्यायामि । ||३||

ਨਾਨਕੁ ਦੀਨੁ ਨਾਮੁ ਮਾਗੈ ਦੁਤੀਆ ਭਰਮੁ ਚੁਕਾਈ ॥੪॥੪॥੨੦॥
नानकु दीनु नामु मागै दुतीआ भरमु चुकाई ॥४॥४॥२०॥

नानकः नम्रः विनयः च नाम भगवतः नाम याचते; द्वैतं संशयं च निर्मूलयति। ||४||४||२०||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਮੇਰਾ ਠਾਕੁਰੁ ਅਤਿ ਭਾਰਾ ॥
मेरा ठाकुरु अति भारा ॥

मम प्रभुः गुरुः च सर्वथा शक्तिशाली अस्ति।

ਮੋਹਿ ਸੇਵਕੁ ਬੇਚਾਰਾ ॥੧॥
मोहि सेवकु बेचारा ॥१॥

अहं केवलं तस्य दरिद्रः सेवकः अस्मि। ||१||

ਮੋਹਨੁ ਲਾਲੁ ਮੇਰਾ ਪ੍ਰੀਤਮ ਮਨ ਪ੍ਰਾਨਾ ॥
मोहनु लालु मेरा प्रीतम मन प्राना ॥

मम प्रलोभनप्रियः मम मनसः प्राणश्वासस्य च अतीव प्रियः अस्ति।

ਮੋ ਕਉ ਦੇਹੁ ਦਾਨਾ ॥੧॥ ਰਹਾਉ ॥
मो कउ देहु दाना ॥१॥ रहाउ ॥

सः मां स्वस्य दानेन आशीर्वादं ददाति। ||१||विराम||

ਸਗਲੇ ਮੈ ਦੇਖੇ ਜੋਈ ॥
सगले मै देखे जोई ॥

मया सर्वाणि दृष्टानि परीक्षितानि च।

ਬੀਜਉ ਅਵਰੁ ਨ ਕੋਈ ॥੨॥
बीजउ अवरु न कोई ॥२॥

तस्मादन्यः कोऽपि नास्ति। ||२||

ਜੀਅਨ ਪ੍ਰਤਿਪਾਲਿ ਸਮਾਹੈ ॥
जीअन प्रतिपालि समाहै ॥

सः सर्वभूतानि धारयति, पोषयति च।

ਹੈ ਹੋਸੀ ਆਹੇ ॥੩॥
है होसी आहे ॥३॥

सः आसीत्, भविष्यति च सर्वदा। ||३||

ਦਇਆ ਮੋਹਿ ਕੀਜੈ ਦੇਵਾ ॥
दइआ मोहि कीजै देवा ॥

कृपां कुरु मे दिव्येश्वर ।

ਨਾਨਕ ਲਾਗੋ ਸੇਵਾ ॥੪॥੫॥੨੧॥
नानक लागो सेवा ॥४॥५॥२१॥

तथा नानकं भवतः सेवायाः सह सम्बद्धं कुर्वन्तु। ||४||५||२१||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਪਤਿਤ ਉਧਾਰਨ ਤਾਰਨ ਬਲਿ ਬਲਿ ਬਲੇ ਬਲਿ ਜਾਈਐ ॥
पतित उधारन तारन बलि बलि बले बलि जाईऐ ॥

पापिनां मोक्षदाता, यः अस्मान् पारं वहति; अहं तस्मै यज्ञः यज्ञः यज्ञः यज्ञः अस्मि।

ਐਸਾ ਕੋਈ ਭੇਟੈ ਸੰਤੁ ਜਿਤੁ ਹਰਿ ਹਰੇ ਹਰਿ ਧਿਆਈਐ ॥੧॥
ऐसा कोई भेटै संतु जितु हरि हरे हरि धिआईऐ ॥१॥

यदि तादृशेन सन्तेन सह मिलितुं शक्नोमि, यः मां भगवतः ध्यानं कर्तुं प्रेरयिष्यति, हर, हर, हर। ||१||

ਮੋ ਕਉ ਕੋਇ ਨ ਜਾਨਤ ਕਹੀਅਤ ਦਾਸੁ ਤੁਮਾਰਾ ॥
मो कउ कोइ न जानत कहीअत दासु तुमारा ॥

न मां कश्चित् जानाति; अहं तव दासः इति उच्यते।

ਏਹਾ ਓਟ ਆਧਾਰਾ ॥੧॥ ਰਹਾਉ ॥
एहा ओट आधारा ॥१॥ रहाउ ॥

एतत् मम आश्रयः, पोषणं च। ||१||विराम||

ਸਰਬ ਧਾਰਨ ਪ੍ਰਤਿਪਾਰਨ ਇਕ ਬਿਨਉ ਦੀਨਾ ॥
सरब धारन प्रतिपारन इक बिनउ दीना ॥

भवन्तः सर्वेषां समर्थनं कुर्वन्ति, पोषयन्ति च; अहं नम्रः विनयशीलः च अस्मि - एषा एव मम प्रार्थना।

ਤੁਮਰੀ ਬਿਧਿ ਤੁਮ ਹੀ ਜਾਨਹੁ ਤੁਮ ਜਲ ਹਮ ਮੀਨਾ ॥੨॥
तुमरी बिधि तुम ही जानहु तुम जल हम मीना ॥२॥

त्वमेव स्वमार्गं जानासि; त्वं जलं, अहं मत्स्यः। ||२||

ਪੂਰਨ ਬਿਸਥੀਰਨ ਸੁਆਮੀ ਆਹਿ ਆਇਓ ਪਾਛੈ ॥
पूरन बिसथीरन सुआमी आहि आइओ पाछै ॥

सिद्धविस्तृते भगवन् गुरो, अहं त्वां प्रेम्णा अनुसृत्य गच्छामि।

ਸਗਲੋ ਭੂ ਮੰਡਲ ਖੰਡਲ ਪ੍ਰਭ ਤੁਮ ਹੀ ਆਛੈ ॥੩॥
सगलो भू मंडल खंडल प्रभ तुम ही आछै ॥३॥

सर्वेषु लोकेषु सौरमण्डलेषु आकाशगङ्गेषु च व्याप्तोऽसि देव । ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430