श्री गुरु ग्रन्थ साहिबः

पुटः - 1212


ਕਹੁ ਨਾਨਕ ਦਰਸੁ ਪੇਖਿ ਸੁਖੁ ਪਾਇਆ ਸਭ ਪੂਰਨ ਹੋਈ ਆਸਾ ॥੨॥੧੫॥੩੮॥
कहु नानक दरसु पेखि सुखु पाइआ सभ पूरन होई आसा ॥२॥१५॥३८॥

वदति नानकः स्वस्य दर्शनस्य भगवन्तं दर्शनं पश्यन् अहं शान्तिं प्राप्नोमि, मम सर्वा आशाः पूर्णाः अभवन्। ||२||१५||३८||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਚਰਨਹ ਗੋਬਿੰਦ ਮਾਰਗੁ ਸੁਹਾਵਾ ॥
चरनह गोबिंद मारगु सुहावा ॥

पादयोः सुन्दरतमः मार्गः विश्वेश्वरस्य अनुसरणं भवति ।

ਆਨ ਮਾਰਗ ਜੇਤਾ ਕਿਛੁ ਧਾਈਐ ਤੇਤੋ ਹੀ ਦੁਖੁ ਹਾਵਾ ॥੧॥ ਰਹਾਉ ॥
आन मारग जेता किछु धाईऐ तेतो ही दुखु हावा ॥१॥ रहाउ ॥

यथा यथा अन्यस्मिन् मार्गे गच्छसि तथा तथा दुःखं प्राप्नोषि । ||१||विराम||

ਨੇਤ੍ਰ ਪੁਨੀਤ ਭਏ ਦਰਸੁ ਪੇਖੇ ਹਸਤ ਪੁਨੀਤ ਟਹਲਾਵਾ ॥
नेत्र पुनीत भए दरसु पेखे हसत पुनीत टहलावा ॥

भगवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा पवित्रं चक्षुः। तस्य सेवां कुर्वन्तः हस्ताः पवित्राः भवन्ति।

ਰਿਦਾ ਪੁਨੀਤ ਰਿਦੈ ਹਰਿ ਬਸਿਓ ਮਸਤ ਪੁਨੀਤ ਸੰਤ ਧੂਰਾਵਾ ॥੧॥
रिदा पुनीत रिदै हरि बसिओ मसत पुनीत संत धूरावा ॥१॥

हृदयं पवित्रं भवति, यदा प्रभुः हृदयस्य अन्तः तिष्ठति; सन्तपादरजः स्पृशति तत् ललाटं पवित्रं भवति। ||१||

ਸਰਬ ਨਿਧਾਨ ਨਾਮਿ ਹਰਿ ਹਰਿ ਕੈ ਜਿਸੁ ਕਰਮਿ ਲਿਖਿਆ ਤਿਨਿ ਪਾਵਾ ॥
सरब निधान नामि हरि हरि कै जिसु करमि लिखिआ तिनि पावा ॥

सर्वे निधयः भगवतः नाम्ना हर, हर; स एव लभते, यस्य कर्मणि लिखितम् अस्ति।

ਜਨ ਨਾਨਕ ਕਉ ਗੁਰੁ ਪੂਰਾ ਭੇਟਿਓ ਸੁਖਿ ਸਹਜੇ ਅਨਦ ਬਿਹਾਵਾ ॥੨॥੧੬॥੩੯॥
जन नानक कउ गुरु पूरा भेटिओ सुखि सहजे अनद बिहावा ॥२॥१६॥३९॥

सेवकः नानकः सिद्धगुरुना सह मिलितवान्; सः शान्ततया, शान्ततया, सुखेन च जीवनरात्रिं यापयति। ||२||१६||३९||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਧਿਆਇਓ ਅੰਤਿ ਬਾਰ ਨਾਮੁ ਸਖਾ ॥
धिआइओ अंति बार नामु सखा ॥

नाम भगवतः नाम ध्याय; अन्तिमे एव क्षणे भवतः साहाय्यं समर्थनं च भविष्यति।

ਜਹ ਮਾਤ ਪਿਤਾ ਸੁਤ ਭਾਈ ਨ ਪਹੁਚੈ ਤਹਾ ਤਹਾ ਤੂ ਰਖਾ ॥੧॥ ਰਹਾਉ ॥
जह मात पिता सुत भाई न पहुचै तहा तहा तू रखा ॥१॥ रहाउ ॥

यस्मिन् स्थाने भवतः माता, पिता, बालकाः, भ्रातरः च भवतः किमपि प्रयोजनं न करिष्यन्ति, तत्र नाम एव त्वां तारयिष्यति। ||१||विराम||

ਅੰਧ ਕੂਪ ਗ੍ਰਿਹ ਮਹਿ ਤਿਨਿ ਸਿਮਰਿਓ ਜਿਸੁ ਮਸਤਕਿ ਲੇਖੁ ਲਿਖਾ ॥
अंध कूप ग्रिह महि तिनि सिमरिओ जिसु मसतकि लेखु लिखा ॥

स एव स्वस्य गृहस्य गहने कृष्णगर्ते भगवन्तं ध्यायति यस्य ललाटे एतादृशं दैवं लिखितम् अस्ति।

ਖੂਲੑੇ ਬੰਧਨ ਮੁਕਤਿ ਗੁਰਿ ਕੀਨੀ ਸਭ ਤੂਹੈ ਤੁਹੀ ਦਿਖਾ ॥੧॥
खूले बंधन मुकति गुरि कीनी सभ तूहै तुही दिखा ॥१॥

तस्य बन्धाः शिथिलाः भवन्ति, गुरुः तं मुञ्चति। स त्वां भगवन् सर्वत्र पश्यति। ||१||

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਪੀਆ ਮਨੁ ਤ੍ਰਿਪਤਿਆ ਆਘਾਏ ਰਸਨ ਚਖਾ ॥
अंम्रित नामु पीआ मनु त्रिपतिआ आघाए रसन चखा ॥

नामस्य अम्ब्रोसियलामृते पिबन् तस्य मनः तृप्तं भवति। तद् आस्वादयन् तस्य जिह्वा तृप्ता भवति।

ਕਹੁ ਨਾਨਕ ਸੁਖ ਸਹਜੁ ਮੈ ਪਾਇਆ ਗੁਰਿ ਲਾਹੀ ਸਗਲ ਤਿਖਾ ॥੨॥੧੭॥੪੦॥
कहु नानक सुख सहजु मै पाइआ गुरि लाही सगल तिखा ॥२॥१७॥४०॥

नानकः वदति, मया आकाशशान्तिः शान्तिः च प्राप्तः; गुरुः मम सर्वा तृष्णां शमयति। ||२||१७||४०||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਗੁਰ ਮਿਲਿ ਐਸੇ ਪ੍ਰਭੂ ਧਿਆਇਆ ॥
गुर मिलि ऐसे प्रभू धिआइआ ॥

गुरुं मिलित्वा ईश्वरं तादृशं ध्यायामि,

ਭਇਓ ਕ੍ਰਿਪਾਲੁ ਦਇਆਲੁ ਦੁਖ ਭੰਜਨੁ ਲਗੈ ਨ ਤਾਤੀ ਬਾਇਆ ॥੧॥ ਰਹਾਉ ॥
भइओ क्रिपालु दइआलु दुख भंजनु लगै न ताती बाइआ ॥१॥ रहाउ ॥

सः मयि दयालुः दयालुः च अभवत् इति। स दुःखनाशकः; सः उष्णवायुः स्पृशितुं अपि न अनुमन्यते। ||१||विराम||

ਜੇਤੇ ਸਾਸ ਸਾਸ ਹਮ ਲੇਤੇ ਤੇਤੇ ਹੀ ਗੁਣ ਗਾਇਆ ॥
जेते सास सास हम लेते तेते ही गुण गाइआ ॥

एकैकं निःश्वासं कृत्वा भगवतः गौरवं स्तुतिं गायामि।

ਨਿਮਖ ਨ ਬਿਛੁਰੈ ਘਰੀ ਨ ਬਿਸਰੈ ਸਦ ਸੰਗੇ ਜਤ ਜਾਇਆ ॥੧॥
निमख न बिछुरै घरी न बिसरै सद संगे जत जाइआ ॥१॥

क्षणमपि न विच्छिन्नः, न च तं विस्मरामि न कदाचन । सः मया सह सर्वदा अस्ति, यत्र अहं गच्छामि। ||१||

ਹਉ ਬਲਿ ਬਲਿ ਬਲਿ ਬਲਿ ਚਰਨ ਕਮਲ ਕਉ ਬਲਿ ਬਲਿ ਗੁਰ ਦਰਸਾਇਆ ॥
हउ बलि बलि बलि बलि चरन कमल कउ बलि बलि गुर दरसाइआ ॥

अहं यज्ञः यज्ञः यज्ञः यज्ञः तस्य पादकमलेषु। अहं यज्ञः, गुरुदर्शनस्य भगवद्दर्शनस्य बलिदानः।

ਕਹੁ ਨਾਨਕ ਕਾਹੂ ਪਰਵਾਹਾ ਜਉ ਸੁਖ ਸਾਗਰੁ ਮੈ ਪਾਇਆ ॥੨॥੧੮॥੪੧॥
कहु नानक काहू परवाहा जउ सुख सागरु मै पाइआ ॥२॥१८॥४१॥

नानकः वदति, मम अन्यस्य किमपि चिन्ता नास्ति; मया लब्धः प्रभुः शान्तिसागरः | ||२||१८||४१||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮੇਰੈ ਮਨਿ ਸਬਦੁ ਲਗੋ ਗੁਰ ਮੀਠਾ ॥
मेरै मनि सबदु लगो गुर मीठा ॥

गुरुस्य शाबादस्य वचनं मम मनसि एतावत् मधुरं दृश्यते।

ਖੁਲਿੑਓ ਕਰਮੁ ਭਇਓ ਪਰਗਾਸਾ ਘਟਿ ਘਟਿ ਹਰਿ ਹਰਿ ਡੀਠਾ ॥੧॥ ਰਹਾਉ ॥
खुलिओ करमु भइओ परगासा घटि घटि हरि हरि डीठा ॥१॥ रहाउ ॥

मम कर्म सक्रियः अभवत्, भगवतः हरः, हरः इति दिव्यः तेजः प्रत्येकं हृदये प्रकटितः अस्ति। ||१||विराम||

ਪਾਰਬ੍ਰਹਮ ਆਜੋਨੀ ਸੰਭਉ ਸਰਬ ਥਾਨ ਘਟ ਬੀਠਾ ॥
पारब्रहम आजोनी संभउ सरब थान घट बीठा ॥

परमेश्वरः जन्मतः परं स्वयं विद्यमानः सर्वत्र हर्हृदयान्तर्गतः।

ਭਇਓ ਪਰਾਪਤਿ ਅੰਮ੍ਰਿਤ ਨਾਮਾ ਬਲਿ ਬਲਿ ਪ੍ਰਭ ਚਰਣੀਠਾ ॥੧॥
भइओ परापति अंम्रित नामा बलि बलि प्रभ चरणीठा ॥१॥

अहं नामस्य अम्ब्रोसियलामृतं भगवतः नाम प्राप्तुं आगतः। अहं यज्ञः, ईश्वरस्य पादकमलस्य यज्ञः। ||१||

ਸਤਸੰਗਤਿ ਕੀ ਰੇਣੁ ਮੁਖਿ ਲਾਗੀ ਕੀਏ ਸਗਲ ਤੀਰਥ ਮਜਨੀਠਾ ॥
सतसंगति की रेणु मुखि लागी कीए सगल तीरथ मजनीठा ॥

अहं ललाटं सन्तसङ्घस्य रजसा अभिषिञ्चयामि; यथा मया सर्वेषु तीर्थेषु तीर्थेषु स्नातः।

ਕਹੁ ਨਾਨਕ ਰੰਗਿ ਚਲੂਲ ਭਏ ਹੈ ਹਰਿ ਰੰਗੁ ਨ ਲਹੈ ਮਜੀਠਾ ॥੨॥੧੯॥੪੨॥
कहु नानक रंगि चलूल भए है हरि रंगु न लहै मजीठा ॥२॥१९॥४२॥

नानकः वदति, अहं तस्य प्रेमस्य गहने किरमिजीवर्णे रञ्जितः अस्मि; मम भगवतः प्रेम कदापि न क्षीणः भविष्यति। ||२||१९||४२||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਦੀਓ ਗੁਰਿ ਸਾਥੇ ॥
हरि हरि नामु दीओ गुरि साथे ॥

गुरुणा मे भगवतः नाम हर हर इति सहचरत्वेन दत्तः।

ਨਿਮਖ ਬਚਨੁ ਪ੍ਰਭ ਹੀਅਰੈ ਬਸਿਓ ਸਗਲ ਭੂਖ ਮੇਰੀ ਲਾਥੇ ॥੧॥ ਰਹਾਉ ॥
निमख बचनु प्रभ हीअरै बसिओ सगल भूख मेरी लाथे ॥१॥ रहाउ ॥

यदि परमेश्वरस्य वचनं मम हृदयस्य अन्तः क्षणमपि निवसति तर्हि मम सर्वा क्षुधा निवृत्ता भवति। ||१||विराम||

ਕ੍ਰਿਪਾ ਨਿਧਾਨ ਗੁਣ ਨਾਇਕ ਠਾਕੁਰ ਸੁਖ ਸਮੂਹ ਸਭ ਨਾਥੇ ॥
क्रिपा निधान गुण नाइक ठाकुर सुख समूह सभ नाथे ॥

करुणानिधिश्रेष्ठाधिपते नाथ च शान्तिसागराय सर्वेश्वर |

ਏਕ ਆਸ ਮੋਹਿ ਤੇਰੀ ਸੁਆਮੀ ਅਉਰ ਦੁਤੀਆ ਆਸ ਬਿਰਾਥੇ ॥੧॥
एक आस मोहि तेरी सुआमी अउर दुतीआ आस बिराथे ॥१॥

मम आशाः त्वयि एव तिष्ठन्ति मम भगवन् गुरो; अन्यस्मिन् किमपि आशा निष्प्रयोजनम्। ||१||

ਨੈਣ ਤ੍ਰਿਪਤਾਸੇ ਦੇਖਿ ਦਰਸਾਵਾ ਗੁਰਿ ਕਰ ਧਾਰੇ ਮੇਰੈ ਮਾਥੇ ॥
नैण त्रिपतासे देखि दरसावा गुरि कर धारे मेरै माथे ॥

मम नेत्राणि तृप्ताः पूर्णाः च आसन्, तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा, यदा गुरुः मम ललाटे स्वहस्तं स्थापयति स्म।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430