वदति नानकः स्वस्य दर्शनस्य भगवन्तं दर्शनं पश्यन् अहं शान्तिं प्राप्नोमि, मम सर्वा आशाः पूर्णाः अभवन्। ||२||१५||३८||
सारङ्ग, पञ्चम मेहलः १.
पादयोः सुन्दरतमः मार्गः विश्वेश्वरस्य अनुसरणं भवति ।
यथा यथा अन्यस्मिन् मार्गे गच्छसि तथा तथा दुःखं प्राप्नोषि । ||१||विराम||
भगवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा पवित्रं चक्षुः। तस्य सेवां कुर्वन्तः हस्ताः पवित्राः भवन्ति।
हृदयं पवित्रं भवति, यदा प्रभुः हृदयस्य अन्तः तिष्ठति; सन्तपादरजः स्पृशति तत् ललाटं पवित्रं भवति। ||१||
सर्वे निधयः भगवतः नाम्ना हर, हर; स एव लभते, यस्य कर्मणि लिखितम् अस्ति।
सेवकः नानकः सिद्धगुरुना सह मिलितवान्; सः शान्ततया, शान्ततया, सुखेन च जीवनरात्रिं यापयति। ||२||१६||३९||
सारङ्ग, पञ्चम मेहलः १.
नाम भगवतः नाम ध्याय; अन्तिमे एव क्षणे भवतः साहाय्यं समर्थनं च भविष्यति।
यस्मिन् स्थाने भवतः माता, पिता, बालकाः, भ्रातरः च भवतः किमपि प्रयोजनं न करिष्यन्ति, तत्र नाम एव त्वां तारयिष्यति। ||१||विराम||
स एव स्वस्य गृहस्य गहने कृष्णगर्ते भगवन्तं ध्यायति यस्य ललाटे एतादृशं दैवं लिखितम् अस्ति।
तस्य बन्धाः शिथिलाः भवन्ति, गुरुः तं मुञ्चति। स त्वां भगवन् सर्वत्र पश्यति। ||१||
नामस्य अम्ब्रोसियलामृते पिबन् तस्य मनः तृप्तं भवति। तद् आस्वादयन् तस्य जिह्वा तृप्ता भवति।
नानकः वदति, मया आकाशशान्तिः शान्तिः च प्राप्तः; गुरुः मम सर्वा तृष्णां शमयति। ||२||१७||४०||
सारङ्ग, पञ्चम मेहलः १.
गुरुं मिलित्वा ईश्वरं तादृशं ध्यायामि,
सः मयि दयालुः दयालुः च अभवत् इति। स दुःखनाशकः; सः उष्णवायुः स्पृशितुं अपि न अनुमन्यते। ||१||विराम||
एकैकं निःश्वासं कृत्वा भगवतः गौरवं स्तुतिं गायामि।
क्षणमपि न विच्छिन्नः, न च तं विस्मरामि न कदाचन । सः मया सह सर्वदा अस्ति, यत्र अहं गच्छामि। ||१||
अहं यज्ञः यज्ञः यज्ञः यज्ञः तस्य पादकमलेषु। अहं यज्ञः, गुरुदर्शनस्य भगवद्दर्शनस्य बलिदानः।
नानकः वदति, मम अन्यस्य किमपि चिन्ता नास्ति; मया लब्धः प्रभुः शान्तिसागरः | ||२||१८||४१||
सारङ्ग, पञ्चम मेहलः १.
गुरुस्य शाबादस्य वचनं मम मनसि एतावत् मधुरं दृश्यते।
मम कर्म सक्रियः अभवत्, भगवतः हरः, हरः इति दिव्यः तेजः प्रत्येकं हृदये प्रकटितः अस्ति। ||१||विराम||
परमेश्वरः जन्मतः परं स्वयं विद्यमानः सर्वत्र हर्हृदयान्तर्गतः।
अहं नामस्य अम्ब्रोसियलामृतं भगवतः नाम प्राप्तुं आगतः। अहं यज्ञः, ईश्वरस्य पादकमलस्य यज्ञः। ||१||
अहं ललाटं सन्तसङ्घस्य रजसा अभिषिञ्चयामि; यथा मया सर्वेषु तीर्थेषु तीर्थेषु स्नातः।
नानकः वदति, अहं तस्य प्रेमस्य गहने किरमिजीवर्णे रञ्जितः अस्मि; मम भगवतः प्रेम कदापि न क्षीणः भविष्यति। ||२||१९||४२||
सारङ्ग, पञ्चम मेहलः १.
गुरुणा मे भगवतः नाम हर हर इति सहचरत्वेन दत्तः।
यदि परमेश्वरस्य वचनं मम हृदयस्य अन्तः क्षणमपि निवसति तर्हि मम सर्वा क्षुधा निवृत्ता भवति। ||१||विराम||
करुणानिधिश्रेष्ठाधिपते नाथ च शान्तिसागराय सर्वेश्वर |
मम आशाः त्वयि एव तिष्ठन्ति मम भगवन् गुरो; अन्यस्मिन् किमपि आशा निष्प्रयोजनम्। ||१||
मम नेत्राणि तृप्ताः पूर्णाः च आसन्, तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा, यदा गुरुः मम ललाटे स्वहस्तं स्थापयति स्म।