प्रकाशकिरणाः प्रसृताः, हृदयकमलं च हर्षेण प्रफुल्लितं भवति; सूर्यः चन्द्रस्य गृहं प्रविशति।
अहं मृत्युं जितवान्; मनसः कामाः नश्यन्ति। गुरुप्रसादेन मया ईश्वरः प्राप्तः। ||३||
अहं तस्य प्रेमस्य गहने किरमिजीवर्णे रञ्जितः अस्मि। अहं अन्येन वर्णेन वर्णितः नास्मि।
सर्वत्र व्याप्तव्याप्तस्य ईश्वरस्य रसेन मे जिह्वा संतृप्ता। ||४||१५||
प्रभाती, प्रथम मेहल: १.
योगिनः द्वादशविद्यालयेषु विभक्ताः, संन्यासिनः दशधाः।
योगिनः धर्मवस्त्रधारिणः च, जैनाः च सर्वकेशाः उद्धृताः - शब्दवचनं विना तेषां कण्ठे पाशः अस्ति। ||१||
शाबादसंयुक्ता ये सम्यग्विरक्ताः संन्यस्ताः।
हृदयहस्तेषु दानं प्राप्तुं याचन्ते, एकस्य प्रेम्णः स्नेहं च आलिंगयन्तः। ||१||विराम||
ब्राह्मणाः शास्त्राणाम् अध्ययनं कुर्वन्ति, विवादं च कुर्वन्ति; अनुष्ठानं कुर्वन्ति, अन्येषां च एतेषु संस्कारेषु नयन्ति।
सत्यबोधं विना ते स्वेच्छा मनमुखाः किमपि न अवगच्छन्ति। ईश्वरतः विरक्ताः दुःखेन दुःखं प्राप्नुवन्ति। ||२||
ये शब्दं प्राप्नुवन्ति ते पवित्राः शुद्धाः च भवन्ति; ते सत्यन्यायालये अनुमोदिताः भवन्ति।
रात्रौ दिवा च, ते नामस्य प्रेम्णा अनुकूलाः तिष्ठन्ति; युगेषु ते सत्ये विलीनाः भवन्ति। ||३||
सत्कर्म, धर्मः धर्मश्च श्रद्धा, शुद्धिः, तपस्वी आत्म-अनुशासनः, जपः, तीव्रध्यानम्, पवित्रतीर्थयात्राः च - एते सर्वे शाबादे वसन्ति।
हे नानक सच्चे गुरुसंयोगेन पलायन्ते दुःखं पापमृत्युः | ||४||१६||
प्रभाती, प्रथम मेहल: १.
सन्तपादरजः, पवित्रसङ्घः, भगवतः स्तुतिः च अस्मान् परं पारं नयति।
कृपणः, भयभीतः मृत्युदूतः गुरमुखान् किं कर्तुं शक्नोति। तेषां हृदयेषु भगवान् तिष्ठति। ||१||
नाम, भगवतः नाम विना जीवनं तथैव दग्धं भवेत्।
गुरमुखः मालायां जपं जपन् भगवन्तं जपति ध्यायति च; भगवतः स्वादः मनसि आगच्छति। ||१||विराम||
ये गुरुशिक्षां अनुसरन्ति ते सत्यं शान्तिं प्राप्नुवन्ति - तादृशस्य महिमा अपि कथं वर्णयिष्यामि?
गुरमुखः रत्नानि रत्नानि च हीरकाणि माणिक्याणि च निधिं च अन्वेषयति विन्दति च। ||२||
अतः आध्यात्मिकप्रज्ञायाः ध्यानस्य च निधिषु आत्मानं केन्द्रीकृत्य; एकस्य सच्चिदानन्दस्य, तस्य शब्दस्य च प्रेम्णा अनुकूलाः तिष्ठन्तु।
निर्भयस्य, निर्मलस्य, स्वतन्त्रस्य, आत्मनिर्भरस्य भगवतः आदिम अवस्थायां लीनाः तिष्ठन्तु। ||३||
सप्त समुद्राः निर्मलजलेन प्लाविताः सन्ति; विपर्यस्तं नौका पारं प्लवते।
बाह्यविक्षेपेषु यत् मनः भ्रमति स्म तत् संयमितं नियन्त्रितं च भवति; गुरमुखः सहजतया ईश्वरे लीनः भवति। ||४||
सः गृहस्थः, सः संन्यासकः ईश्वरस्य च दासः, यः गुरमुखत्वेन स्वस्य आत्मनः साक्षात्कारं करोति।
नानकः वदति, तस्य मनः शब्दस्य सत्यवचनेन प्रसन्नं शान्तं च भवति; अन्यः सर्वथा नास्ति। ||५||१७||
राग प्रभाती, तृतीय मेहल, चौ-पाधाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
ये गुरमुखाः भूत्वा अवगच्छन्ति ते अतीव दुर्लभाः; ईश्वरः स्वस्य शब्दस्य वचनस्य माध्यमेन व्याप्तः व्याप्तः च अस्ति।
ये नाम भगवतः नामेन ओतप्रोताः सन्ति, ते शाश्वतं शान्तिं प्राप्नुवन्ति; ते सच्चिदानन्देन सह प्रेम्णा सङ्गताः तिष्ठन्ति। ||१||