श्री गुरु ग्रन्थ साहिबः

पुटः - 1332


ਪਸਰੀ ਕਿਰਣਿ ਰਸਿ ਕਮਲ ਬਿਗਾਸੇ ਸਸਿ ਘਰਿ ਸੂਰੁ ਸਮਾਇਆ ॥
पसरी किरणि रसि कमल बिगासे ससि घरि सूरु समाइआ ॥

प्रकाशकिरणाः प्रसृताः, हृदयकमलं च हर्षेण प्रफुल्लितं भवति; सूर्यः चन्द्रस्य गृहं प्रविशति।

ਕਾਲੁ ਬਿਧੁੰਸਿ ਮਨਸਾ ਮਨਿ ਮਾਰੀ ਗੁਰਪ੍ਰਸਾਦਿ ਪ੍ਰਭੁ ਪਾਇਆ ॥੩॥
कालु बिधुंसि मनसा मनि मारी गुरप्रसादि प्रभु पाइआ ॥३॥

अहं मृत्युं जितवान्; मनसः कामाः नश्यन्ति। गुरुप्रसादेन मया ईश्वरः प्राप्तः। ||३||

ਅਤਿ ਰਸਿ ਰੰਗਿ ਚਲੂਲੈ ਰਾਤੀ ਦੂਜਾ ਰੰਗੁ ਨ ਕੋਈ ॥
अति रसि रंगि चलूलै राती दूजा रंगु न कोई ॥

अहं तस्य प्रेमस्य गहने किरमिजीवर्णे रञ्जितः अस्मि। अहं अन्येन वर्णेन वर्णितः नास्मि।

ਨਾਨਕ ਰਸਨਿ ਰਸਾਏ ਰਾਤੇ ਰਵਿ ਰਹਿਆ ਪ੍ਰਭੁ ਸੋਈ ॥੪॥੧੫॥
नानक रसनि रसाए राते रवि रहिआ प्रभु सोई ॥४॥१५॥

सर्वत्र व्याप्तव्याप्तस्य ईश्वरस्य रसेन मे जिह्वा संतृप्ता। ||४||१५||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਬਾਰਹ ਮਹਿ ਰਾਵਲ ਖਪਿ ਜਾਵਹਿ ਚਹੁ ਛਿਅ ਮਹਿ ਸੰਨਿਆਸੀ ॥
बारह महि रावल खपि जावहि चहु छिअ महि संनिआसी ॥

योगिनः द्वादशविद्यालयेषु विभक्ताः, संन्यासिनः दशधाः।

ਜੋਗੀ ਕਾਪੜੀਆ ਸਿਰਖੂਥੇ ਬਿਨੁ ਸਬਦੈ ਗਲਿ ਫਾਸੀ ॥੧॥
जोगी कापड़ीआ सिरखूथे बिनु सबदै गलि फासी ॥१॥

योगिनः धर्मवस्त्रधारिणः च, जैनाः च सर्वकेशाः उद्धृताः - शब्दवचनं विना तेषां कण्ठे पाशः अस्ति। ||१||

ਸਬਦਿ ਰਤੇ ਪੂਰੇ ਬੈਰਾਗੀ ॥
सबदि रते पूरे बैरागी ॥

शाबादसंयुक्ता ये सम्यग्विरक्ताः संन्यस्ताः।

ਅਉਹਠਿ ਹਸਤ ਮਹਿ ਭੀਖਿਆ ਜਾਚੀ ਏਕ ਭਾਇ ਲਿਵ ਲਾਗੀ ॥੧॥ ਰਹਾਉ ॥
अउहठि हसत महि भीखिआ जाची एक भाइ लिव लागी ॥१॥ रहाउ ॥

हृदयहस्तेषु दानं प्राप्तुं याचन्ते, एकस्य प्रेम्णः स्नेहं च आलिंगयन्तः। ||१||विराम||

ਬ੍ਰਹਮਣ ਵਾਦੁ ਪੜਹਿ ਕਰਿ ਕਿਰਿਆ ਕਰਣੀ ਕਰਮ ਕਰਾਏ ॥
ब्रहमण वादु पड़हि करि किरिआ करणी करम कराए ॥

ब्राह्मणाः शास्त्राणाम् अध्ययनं कुर्वन्ति, विवादं च कुर्वन्ति; अनुष्ठानं कुर्वन्ति, अन्येषां च एतेषु संस्कारेषु नयन्ति।

ਬਿਨੁ ਬੂਝੇ ਕਿਛੁ ਸੂਝੈ ਨਾਹੀ ਮਨਮੁਖੁ ਵਿਛੁੜਿ ਦੁਖੁ ਪਾਏ ॥੨॥
बिनु बूझे किछु सूझै नाही मनमुखु विछुड़ि दुखु पाए ॥२॥

सत्यबोधं विना ते स्वेच्छा मनमुखाः किमपि न अवगच्छन्ति। ईश्वरतः विरक्ताः दुःखेन दुःखं प्राप्नुवन्ति। ||२||

ਸਬਦਿ ਮਿਲੇ ਸੇ ਸੂਚਾਚਾਰੀ ਸਾਚੀ ਦਰਗਹ ਮਾਨੇ ॥
सबदि मिले से सूचाचारी साची दरगह माने ॥

ये शब्दं प्राप्नुवन्ति ते पवित्राः शुद्धाः च भवन्ति; ते सत्यन्यायालये अनुमोदिताः भवन्ति।

ਅਨਦਿਨੁ ਨਾਮਿ ਰਤਨਿ ਲਿਵ ਲਾਗੇ ਜੁਗਿ ਜੁਗਿ ਸਾਚਿ ਸਮਾਨੇ ॥੩॥
अनदिनु नामि रतनि लिव लागे जुगि जुगि साचि समाने ॥३॥

रात्रौ दिवा च, ते नामस्य प्रेम्णा अनुकूलाः तिष्ठन्ति; युगेषु ते सत्ये विलीनाः भवन्ति। ||३||

ਸਗਲੇ ਕਰਮ ਧਰਮ ਸੁਚਿ ਸੰਜਮ ਜਪ ਤਪ ਤੀਰਥ ਸਬਦਿ ਵਸੇ ॥
सगले करम धरम सुचि संजम जप तप तीरथ सबदि वसे ॥

सत्कर्म, धर्मः धर्मश्च श्रद्धा, शुद्धिः, तपस्वी आत्म-अनुशासनः, जपः, तीव्रध्यानम्, पवित्रतीर्थयात्राः च - एते सर्वे शाबादे वसन्ति।

ਨਾਨਕ ਸਤਿਗੁਰ ਮਿਲੈ ਮਿਲਾਇਆ ਦੂਖ ਪਰਾਛਤ ਕਾਲ ਨਸੇ ॥੪॥੧੬॥
नानक सतिगुर मिलै मिलाइआ दूख पराछत काल नसे ॥४॥१६॥

हे नानक सच्चे गुरुसंयोगेन पलायन्ते दुःखं पापमृत्युः | ||४||१६||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਸੰਤਾ ਕੀ ਰੇਣੁ ਸਾਧ ਜਨ ਸੰਗਤਿ ਹਰਿ ਕੀਰਤਿ ਤਰੁ ਤਾਰੀ ॥
संता की रेणु साध जन संगति हरि कीरति तरु तारी ॥

सन्तपादरजः, पवित्रसङ्घः, भगवतः स्तुतिः च अस्मान् परं पारं नयति।

ਕਹਾ ਕਰੈ ਬਪੁਰਾ ਜਮੁ ਡਰਪੈ ਗੁਰਮੁਖਿ ਰਿਦੈ ਮੁਰਾਰੀ ॥੧॥
कहा करै बपुरा जमु डरपै गुरमुखि रिदै मुरारी ॥१॥

कृपणः, भयभीतः मृत्युदूतः गुरमुखान् किं कर्तुं शक्नोति। तेषां हृदयेषु भगवान् तिष्ठति। ||१||

ਜਲਿ ਜਾਉ ਜੀਵਨੁ ਨਾਮ ਬਿਨਾ ॥
जलि जाउ जीवनु नाम बिना ॥

नाम, भगवतः नाम विना जीवनं तथैव दग्धं भवेत्।

ਹਰਿ ਜਪਿ ਜਾਪੁ ਜਪਉ ਜਪਮਾਲੀ ਗੁਰਮੁਖਿ ਆਵੈ ਸਾਦੁ ਮਨਾ ॥੧॥ ਰਹਾਉ ॥
हरि जपि जापु जपउ जपमाली गुरमुखि आवै सादु मना ॥१॥ रहाउ ॥

गुरमुखः मालायां जपं जपन् भगवन्तं जपति ध्यायति च; भगवतः स्वादः मनसि आगच्छति। ||१||विराम||

ਗੁਰ ਉਪਦੇਸ ਸਾਚੁ ਸੁਖੁ ਜਾ ਕਉ ਕਿਆ ਤਿਸੁ ਉਪਮਾ ਕਹੀਐ ॥
गुर उपदेस साचु सुखु जा कउ किआ तिसु उपमा कहीऐ ॥

ये गुरुशिक्षां अनुसरन्ति ते सत्यं शान्तिं प्राप्नुवन्ति - तादृशस्य महिमा अपि कथं वर्णयिष्यामि?

ਲਾਲ ਜਵੇਹਰ ਰਤਨ ਪਦਾਰਥ ਖੋਜਤ ਗੁਰਮੁਖਿ ਲਹੀਐ ॥੨॥
लाल जवेहर रतन पदारथ खोजत गुरमुखि लहीऐ ॥२॥

गुरमुखः रत्नानि रत्नानि च हीरकाणि माणिक्याणि च निधिं च अन्वेषयति विन्दति च। ||२||

ਚੀਨੈ ਗਿਆਨੁ ਧਿਆਨੁ ਧਨੁ ਸਾਚੌ ਏਕ ਸਬਦਿ ਲਿਵ ਲਾਵੈ ॥
चीनै गिआनु धिआनु धनु साचौ एक सबदि लिव लावै ॥

अतः आध्यात्मिकप्रज्ञायाः ध्यानस्य च निधिषु आत्मानं केन्द्रीकृत्य; एकस्य सच्चिदानन्दस्य, तस्य शब्दस्य च प्रेम्णा अनुकूलाः तिष्ठन्तु।

ਨਿਰਾਲੰਬੁ ਨਿਰਹਾਰੁ ਨਿਹਕੇਵਲੁ ਨਿਰਭਉ ਤਾੜੀ ਲਾਵੈ ॥੩॥
निरालंबु निरहारु निहकेवलु निरभउ ताड़ी लावै ॥३॥

निर्भयस्य, निर्मलस्य, स्वतन्त्रस्य, आत्मनिर्भरस्य भगवतः आदिम अवस्थायां लीनाः तिष्ठन्तु। ||३||

ਸਾਇਰ ਸਪਤ ਭਰੇ ਜਲ ਨਿਰਮਲਿ ਉਲਟੀ ਨਾਵ ਤਰਾਵੈ ॥
साइर सपत भरे जल निरमलि उलटी नाव तरावै ॥

सप्त समुद्राः निर्मलजलेन प्लाविताः सन्ति; विपर्यस्तं नौका पारं प्लवते।

ਬਾਹਰਿ ਜਾਤੌ ਠਾਕਿ ਰਹਾਵੈ ਗੁਰਮੁਖਿ ਸਹਜਿ ਸਮਾਵੈ ॥੪॥
बाहरि जातौ ठाकि रहावै गुरमुखि सहजि समावै ॥४॥

बाह्यविक्षेपेषु यत् मनः भ्रमति स्म तत् संयमितं नियन्त्रितं च भवति; गुरमुखः सहजतया ईश्वरे लीनः भवति। ||४||

ਸੋ ਗਿਰਹੀ ਸੋ ਦਾਸੁ ਉਦਾਸੀ ਜਿਨਿ ਗੁਰਮੁਖਿ ਆਪੁ ਪਛਾਨਿਆ ॥
सो गिरही सो दासु उदासी जिनि गुरमुखि आपु पछानिआ ॥

सः गृहस्थः, सः संन्यासकः ईश्वरस्य च दासः, यः गुरमुखत्वेन स्वस्य आत्मनः साक्षात्कारं करोति।

ਨਾਨਕੁ ਕਹੈ ਅਵਰੁ ਨਹੀ ਦੂਜਾ ਸਾਚ ਸਬਦਿ ਮਨੁ ਮਾਨਿਆ ॥੫॥੧੭॥
नानकु कहै अवरु नही दूजा साच सबदि मनु मानिआ ॥५॥१७॥

नानकः वदति, तस्य मनः शब्दस्य सत्यवचनेन प्रसन्नं शान्तं च भवति; अन्यः सर्वथा नास्ति। ||५||१७||

ਰਾਗੁ ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੩ ਚਉਪਦੇ ॥
रागु प्रभाती महला ३ चउपदे ॥

राग प्रभाती, तृतीय मेहल, चौ-पाधाय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਕੋਈ ਬੂਝੈ ਸਬਦੇ ਰਹਿਆ ਸਮਾਈ ॥
गुरमुखि विरला कोई बूझै सबदे रहिआ समाई ॥

ये गुरमुखाः भूत्वा अवगच्छन्ति ते अतीव दुर्लभाः; ईश्वरः स्वस्य शब्दस्य वचनस्य माध्यमेन व्याप्तः व्याप्तः च अस्ति।

ਨਾਮਿ ਰਤੇ ਸਦਾ ਸੁਖੁ ਪਾਵੈ ਸਾਚਿ ਰਹੈ ਲਿਵ ਲਾਈ ॥੧॥
नामि रते सदा सुखु पावै साचि रहै लिव लाई ॥१॥

ये नाम भगवतः नामेन ओतप्रोताः सन्ति, ते शाश्वतं शान्तिं प्राप्नुवन्ति; ते सच्चिदानन्देन सह प्रेम्णा सङ्गताः तिष्ठन्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430