यस्मिदं हन्ति तस्य भयं नास्ति ।
एतत् हन्ति यः नाम लीनः भवति।
य एतद् हन्ति तस्य कामाः शमिताः भवन्ति।
एतत् हन्ति यः भगवतः न्यायालये अनुमोदितः भवति। ||२||
एतद् हन्ति यो धनवान् श्रीमान् ।
य एतद् हन्ति सः माननीयः ।
य इदम् हन्ति सः सत्यं ब्रह्मचारी अस्ति।
य एतद् हन्ति स मोक्षं लभते। ||३||
य इदं हन्ति - तस्य आगमनं शुभम्।
एतत् हन्ति यः स्थिरः धनवान् ।
य एतद् हन्ति सः अतीव सौभाग्यशालिनी भवति।
एतद् हन्ति स जागरितः जागृतः तिष्ठति रात्रौ दिवा च। ||४||
य इदं हन्ति जीवन् मुक्ता जीविते मुक्तः |
य एतद् हन्ति सः शुद्धं जीवनं जीवति ।
य एतद् हन्ति सः आध्यात्मिकः बुद्धिमान् भवति।
य एतत् हन्ति सः सहजतया ध्यायति। ||५||
एतं विना वधं न ग्राह्यम्, .
कोटि-कोटि-संस्कार-जप-तपस्कृत्यपि ।
एतदनहत्या पुनर्जन्मचक्रं न पलायते ।
एतं विना वधं मृत्युं न पलायते । ||६||
एतं विना हत्वा आध्यात्मिकं प्रज्ञां न लभते ।
अहत्यां विना मलं न प्रक्षाल्यते ।
एतत् न हत्वा सर्वं मलिनम् अस्ति।
एतत् न मारयित्वा सर्वं हारितक्रीडा एव। ||७||
यदा दयायाः निधिः प्रभुः कृपां ददाति तदा ।
मुक्तिं प्राप्नोति, सर्वथा सिद्धिं च प्राप्नोति।
गुरुणा हतं द्वन्द्वं यस्य,
इति नानकः ईश्वरं चिन्तयति। ||८||५||
गौरी, पञ्चम मेहलः १.
यदा कश्चित् भगवते सक्तः भवति तदा सर्वे तस्य मित्रम् ।
यदा कश्चित् भगवते सक्तः भवति तदा तस्य चैतन्यं स्थिरं भवति ।
यदा कश्चित् भगवति सक्तः भवति तदा चिन्ताभिः पीडितः न भवति ।
यदा कश्चित् भगवते सक्तः भवति तदा सः मुक्तः भवति । ||१||
हे मम मनसि भगवता सह एकीभवतु।
अन्यत् किमपि भवतः किमपि प्रयोजनं नास्ति। ||१||विराम||
जगतः महान् शक्तिशालिनः जनाः
न किमपि प्रयोजनं, मूर्ख!
भगवतः दासः विनयमूलस्य जायते,
किन्तु तस्य सङ्गमे भवन्तः क्षणमात्रेण उद्धारं प्राप्नुयुः। ||२||
नाम श्रवणं भगवतः नाम कोटिशोधनस्नानसमम्।
ध्यानं तत्समं कोटिपूजासंस्कारैः ।
भगवतः बनिवचनं श्रुत्वा भिक्षा कोटिदानेन समम्।
मार्गं ज्ञातुं गुरुद्वारा कोटिफलसमं भवति। ||३||
मनसा अन्तः पुनः पुनः तं चिन्तय ।
ते च मायाप्रेम गमिष्यति।
अविनाशी भगवान् त्वया सह सदा वर्तते।
हे मम मनसि भगवतः प्रेम्णि निमग्नं कुरु। ||४||
तस्य कृते कार्यं कुर्वन् सर्वः क्षुधा प्रयाति।
तस्य कृते कार्यं कुर्वन् मृत्युदूतः भवन्तं न पश्यति।
तस्य कृते कार्यं कुर्वन् त्वं महिमामहात्म्यं प्राप्स्यसि।
तस्य कृते कार्यं कुर्वन् अमरः भविष्यसि। ||५||
तस्य सेवकः दण्डं न प्राप्नोति।
तस्य सेवकस्य हानिः न भवति।
तस्य न्यायालये तस्य सेवकस्य तस्य लेखस्य उत्तरं दातुं न प्रयोजनम्।
अतः भेदेन तस्य सेवां कुरुत। ||६||
तस्य किमपि अभावः नास्ति।
स्वयं एक एव यद्यपि सः एतावता रूपेषु दृश्यते।
तस्य प्रसाददृष्ट्या त्वं सुखी भविष्यसि सदा ।
अतः तस्य कृते कार्यं कुरुत, हे मम मनः। ||७||
न कश्चित् चतुरः, न कश्चित् मूर्खः।
न कश्चित् दुर्बलः, न कश्चित् वीरः।