श्री गुरु ग्रन्थ साहिबः

पुटः - 238


ਜੋ ਇਸੁ ਮਾਰੇ ਤਿਸ ਕਉ ਭਉ ਨਾਹਿ ॥
जो इसु मारे तिस कउ भउ नाहि ॥

यस्मिदं हन्ति तस्य भयं नास्ति ।

ਜੋ ਇਸੁ ਮਾਰੇ ਸੁ ਨਾਮਿ ਸਮਾਹਿ ॥
जो इसु मारे सु नामि समाहि ॥

एतत् हन्ति यः नाम लीनः भवति।

ਜੋ ਇਸੁ ਮਾਰੇ ਤਿਸ ਕੀ ਤ੍ਰਿਸਨਾ ਬੁਝੈ ॥
जो इसु मारे तिस की त्रिसना बुझै ॥

य एतद् हन्ति तस्य कामाः शमिताः भवन्ति।

ਜੋ ਇਸੁ ਮਾਰੇ ਸੁ ਦਰਗਹ ਸਿਝੈ ॥੨॥
जो इसु मारे सु दरगह सिझै ॥२॥

एतत् हन्ति यः भगवतः न्यायालये अनुमोदितः भवति। ||२||

ਜੋ ਇਸੁ ਮਾਰੇ ਸੋ ਧਨਵੰਤਾ ॥
जो इसु मारे सो धनवंता ॥

एतद् हन्ति यो धनवान् श्रीमान् ।

ਜੋ ਇਸੁ ਮਾਰੇ ਸੋ ਪਤਿਵੰਤਾ ॥
जो इसु मारे सो पतिवंता ॥

य एतद् हन्ति सः माननीयः ।

ਜੋ ਇਸੁ ਮਾਰੇ ਸੋਈ ਜਤੀ ॥
जो इसु मारे सोई जती ॥

य इदम् हन्ति सः सत्यं ब्रह्मचारी अस्ति।

ਜੋ ਇਸੁ ਮਾਰੇ ਤਿਸੁ ਹੋਵੈ ਗਤੀ ॥੩॥
जो इसु मारे तिसु होवै गती ॥३॥

य एतद् हन्ति स मोक्षं लभते। ||३||

ਜੋ ਇਸੁ ਮਾਰੇ ਤਿਸ ਕਾ ਆਇਆ ਗਨੀ ॥
जो इसु मारे तिस का आइआ गनी ॥

य इदं हन्ति - तस्य आगमनं शुभम्।

ਜੋ ਇਸੁ ਮਾਰੇ ਸੁ ਨਿਹਚਲੁ ਧਨੀ ॥
जो इसु मारे सु निहचलु धनी ॥

एतत् हन्ति यः स्थिरः धनवान् ।

ਜੋ ਇਸੁ ਮਾਰੇ ਸੋ ਵਡਭਾਗਾ ॥
जो इसु मारे सो वडभागा ॥

य एतद् हन्ति सः अतीव सौभाग्यशालिनी भवति।

ਜੋ ਇਸੁ ਮਾਰੇ ਸੁ ਅਨਦਿਨੁ ਜਾਗਾ ॥੪॥
जो इसु मारे सु अनदिनु जागा ॥४॥

एतद् हन्ति स जागरितः जागृतः तिष्ठति रात्रौ दिवा च। ||४||

ਜੋ ਇਸੁ ਮਾਰੇ ਸੁ ਜੀਵਨ ਮੁਕਤਾ ॥
जो इसु मारे सु जीवन मुकता ॥

य इदं हन्ति जीवन् मुक्ता जीविते मुक्तः |

ਜੋ ਇਸੁ ਮਾਰੇ ਤਿਸ ਕੀ ਨਿਰਮਲ ਜੁਗਤਾ ॥
जो इसु मारे तिस की निरमल जुगता ॥

य एतद् हन्ति सः शुद्धं जीवनं जीवति ।

ਜੋ ਇਸੁ ਮਾਰੇ ਸੋਈ ਸੁਗਿਆਨੀ ॥
जो इसु मारे सोई सुगिआनी ॥

य एतद् हन्ति सः आध्यात्मिकः बुद्धिमान् भवति।

ਜੋ ਇਸੁ ਮਾਰੇ ਸੁ ਸਹਜ ਧਿਆਨੀ ॥੫॥
जो इसु मारे सु सहज धिआनी ॥५॥

य एतत् हन्ति सः सहजतया ध्यायति। ||५||

ਇਸੁ ਮਾਰੀ ਬਿਨੁ ਥਾਇ ਨ ਪਰੈ ॥
इसु मारी बिनु थाइ न परै ॥

एतं विना वधं न ग्राह्यम्, .

ਕੋਟਿ ਕਰਮ ਜਾਪ ਤਪ ਕਰੈ ॥
कोटि करम जाप तप करै ॥

कोटि-कोटि-संस्कार-जप-तपस्कृत्यपि ।

ਇਸੁ ਮਾਰੀ ਬਿਨੁ ਜਨਮੁ ਨ ਮਿਟੈ ॥
इसु मारी बिनु जनमु न मिटै ॥

एतदनहत्या पुनर्जन्मचक्रं न पलायते ।

ਇਸੁ ਮਾਰੀ ਬਿਨੁ ਜਮ ਤੇ ਨਹੀ ਛੁਟੈ ॥੬॥
इसु मारी बिनु जम ते नही छुटै ॥६॥

एतं विना वधं मृत्युं न पलायते । ||६||

ਇਸੁ ਮਾਰੀ ਬਿਨੁ ਗਿਆਨੁ ਨ ਹੋਈ ॥
इसु मारी बिनु गिआनु न होई ॥

एतं विना हत्वा आध्यात्मिकं प्रज्ञां न लभते ।

ਇਸੁ ਮਾਰੀ ਬਿਨੁ ਜੂਠਿ ਨ ਧੋਈ ॥
इसु मारी बिनु जूठि न धोई ॥

अहत्यां विना मलं न प्रक्षाल्यते ।

ਇਸੁ ਮਾਰੀ ਬਿਨੁ ਸਭੁ ਕਿਛੁ ਮੈਲਾ ॥
इसु मारी बिनु सभु किछु मैला ॥

एतत् न हत्वा सर्वं मलिनम् अस्ति।

ਇਸੁ ਮਾਰੀ ਬਿਨੁ ਸਭੁ ਕਿਛੁ ਜਉਲਾ ॥੭॥
इसु मारी बिनु सभु किछु जउला ॥७॥

एतत् न मारयित्वा सर्वं हारितक्रीडा एव। ||७||

ਜਾ ਕਉ ਭਏ ਕ੍ਰਿਪਾਲ ਕ੍ਰਿਪਾ ਨਿਧਿ ॥
जा कउ भए क्रिपाल क्रिपा निधि ॥

यदा दयायाः निधिः प्रभुः कृपां ददाति तदा ।

ਤਿਸੁ ਭਈ ਖਲਾਸੀ ਹੋਈ ਸਗਲ ਸਿਧਿ ॥
तिसु भई खलासी होई सगल सिधि ॥

मुक्तिं प्राप्नोति, सर्वथा सिद्धिं च प्राप्नोति।

ਗੁਰਿ ਦੁਬਿਧਾ ਜਾ ਕੀ ਹੈ ਮਾਰੀ ॥
गुरि दुबिधा जा की है मारी ॥

गुरुणा हतं द्वन्द्वं यस्य,

ਕਹੁ ਨਾਨਕ ਸੋ ਬ੍ਰਹਮ ਬੀਚਾਰੀ ॥੮॥੫॥
कहु नानक सो ब्रहम बीचारी ॥८॥५॥

इति नानकः ईश्वरं चिन्तयति। ||८||५||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਹਰਿ ਸਿਉ ਜੁਰੈ ਤ ਸਭੁ ਕੋ ਮੀਤੁ ॥
हरि सिउ जुरै त सभु को मीतु ॥

यदा कश्चित् भगवते सक्तः भवति तदा सर्वे तस्य मित्रम् ।

ਹਰਿ ਸਿਉ ਜੁਰੈ ਤ ਨਿਹਚਲੁ ਚੀਤੁ ॥
हरि सिउ जुरै त निहचलु चीतु ॥

यदा कश्चित् भगवते सक्तः भवति तदा तस्य चैतन्यं स्थिरं भवति ।

ਹਰਿ ਸਿਉ ਜੁਰੈ ਨ ਵਿਆਪੈ ਕਾੜੑਾ ॥
हरि सिउ जुरै न विआपै काड़ा ॥

यदा कश्चित् भगवति सक्तः भवति तदा चिन्ताभिः पीडितः न भवति ।

ਹਰਿ ਸਿਉ ਜੁਰੈ ਤ ਹੋਇ ਨਿਸਤਾਰਾ ॥੧॥
हरि सिउ जुरै त होइ निसतारा ॥१॥

यदा कश्चित् भगवते सक्तः भवति तदा सः मुक्तः भवति । ||१||

ਰੇ ਮਨ ਮੇਰੇ ਤੂੰ ਹਰਿ ਸਿਉ ਜੋਰੁ ॥
रे मन मेरे तूं हरि सिउ जोरु ॥

हे मम मनसि भगवता सह एकीभवतु।

ਕਾਜਿ ਤੁਹਾਰੈ ਨਾਹੀ ਹੋਰੁ ॥੧॥ ਰਹਾਉ ॥
काजि तुहारै नाही होरु ॥१॥ रहाउ ॥

अन्यत् किमपि भवतः किमपि प्रयोजनं नास्ति। ||१||विराम||

ਵਡੇ ਵਡੇ ਜੋ ਦੁਨੀਆਦਾਰ ॥
वडे वडे जो दुनीआदार ॥

जगतः महान् शक्तिशालिनः जनाः

ਕਾਹੂ ਕਾਜਿ ਨਾਹੀ ਗਾਵਾਰ ॥
काहू काजि नाही गावार ॥

न किमपि प्रयोजनं, मूर्ख!

ਹਰਿ ਕਾ ਦਾਸੁ ਨੀਚ ਕੁਲੁ ਸੁਣਹਿ ॥
हरि का दासु नीच कुलु सुणहि ॥

भगवतः दासः विनयमूलस्य जायते,

ਤਿਸ ਕੈ ਸੰਗਿ ਖਿਨ ਮਹਿ ਉਧਰਹਿ ॥੨॥
तिस कै संगि खिन महि उधरहि ॥२॥

किन्तु तस्य सङ्गमे भवन्तः क्षणमात्रेण उद्धारं प्राप्नुयुः। ||२||

ਕੋਟਿ ਮਜਨ ਜਾ ਕੈ ਸੁਣਿ ਨਾਮ ॥
कोटि मजन जा कै सुणि नाम ॥

नाम श्रवणं भगवतः नाम कोटिशोधनस्नानसमम्।

ਕੋਟਿ ਪੂਜਾ ਜਾ ਕੈ ਹੈ ਧਿਆਨ ॥
कोटि पूजा जा कै है धिआन ॥

ध्यानं तत्समं कोटिपूजासंस्कारैः ।

ਕੋਟਿ ਪੁੰਨ ਸੁਣਿ ਹਰਿ ਕੀ ਬਾਣੀ ॥
कोटि पुंन सुणि हरि की बाणी ॥

भगवतः बनिवचनं श्रुत्वा भिक्षा कोटिदानेन समम्।

ਕੋਟਿ ਫਲਾ ਗੁਰ ਤੇ ਬਿਧਿ ਜਾਣੀ ॥੩॥
कोटि फला गुर ते बिधि जाणी ॥३॥

मार्गं ज्ञातुं गुरुद्वारा कोटिफलसमं भवति। ||३||

ਮਨ ਅਪੁਨੇ ਮਹਿ ਫਿਰਿ ਫਿਰਿ ਚੇਤ ॥
मन अपुने महि फिरि फिरि चेत ॥

मनसा अन्तः पुनः पुनः तं चिन्तय ।

ਬਿਨਸਿ ਜਾਹਿ ਮਾਇਆ ਕੇ ਹੇਤ ॥
बिनसि जाहि माइआ के हेत ॥

ते च मायाप्रेम गमिष्यति।

ਹਰਿ ਅਬਿਨਾਸੀ ਤੁਮਰੈ ਸੰਗਿ ॥
हरि अबिनासी तुमरै संगि ॥

अविनाशी भगवान् त्वया सह सदा वर्तते।

ਮਨ ਮੇਰੇ ਰਚੁ ਰਾਮ ਕੈ ਰੰਗਿ ॥੪॥
मन मेरे रचु राम कै रंगि ॥४॥

हे मम मनसि भगवतः प्रेम्णि निमग्नं कुरु। ||४||

ਜਾ ਕੈ ਕਾਮਿ ਉਤਰੈ ਸਭ ਭੂਖ ॥
जा कै कामि उतरै सभ भूख ॥

तस्य कृते कार्यं कुर्वन् सर्वः क्षुधा प्रयाति।

ਜਾ ਕੈ ਕਾਮਿ ਨ ਜੋਹਹਿ ਦੂਤ ॥
जा कै कामि न जोहहि दूत ॥

तस्य कृते कार्यं कुर्वन् मृत्युदूतः भवन्तं न पश्यति।

ਜਾ ਕੈ ਕਾਮਿ ਤੇਰਾ ਵਡ ਗਮਰੁ ॥
जा कै कामि तेरा वड गमरु ॥

तस्य कृते कार्यं कुर्वन् त्वं महिमामहात्म्यं प्राप्स्यसि।

ਜਾ ਕੈ ਕਾਮਿ ਹੋਵਹਿ ਤੂੰ ਅਮਰੁ ॥੫॥
जा कै कामि होवहि तूं अमरु ॥५॥

तस्य कृते कार्यं कुर्वन् अमरः भविष्यसि। ||५||

ਜਾ ਕੇ ਚਾਕਰ ਕਉ ਨਹੀ ਡਾਨ ॥
जा के चाकर कउ नही डान ॥

तस्य सेवकः दण्डं न प्राप्नोति।

ਜਾ ਕੇ ਚਾਕਰ ਕਉ ਨਹੀ ਬਾਨ ॥
जा के चाकर कउ नही बान ॥

तस्य सेवकस्य हानिः न भवति।

ਜਾ ਕੈ ਦਫਤਰਿ ਪੁਛੈ ਨ ਲੇਖਾ ॥
जा कै दफतरि पुछै न लेखा ॥

तस्य न्यायालये तस्य सेवकस्य तस्य लेखस्य उत्तरं दातुं न प्रयोजनम्।

ਤਾ ਕੀ ਚਾਕਰੀ ਕਰਹੁ ਬਿਸੇਖਾ ॥੬॥
ता की चाकरी करहु बिसेखा ॥६॥

अतः भेदेन तस्य सेवां कुरुत। ||६||

ਜਾ ਕੈ ਊਨ ਨਾਹੀ ਕਾਹੂ ਬਾਤ ॥
जा कै ऊन नाही काहू बात ॥

तस्य किमपि अभावः नास्ति।

ਏਕਹਿ ਆਪਿ ਅਨੇਕਹਿ ਭਾਤਿ ॥
एकहि आपि अनेकहि भाति ॥

स्वयं एक एव यद्यपि सः एतावता रूपेषु दृश्यते।

ਜਾ ਕੀ ਦ੍ਰਿਸਟਿ ਹੋਇ ਸਦਾ ਨਿਹਾਲ ॥
जा की द्रिसटि होइ सदा निहाल ॥

तस्य प्रसाददृष्ट्या त्वं सुखी भविष्यसि सदा ।

ਮਨ ਮੇਰੇ ਕਰਿ ਤਾ ਕੀ ਘਾਲ ॥੭॥
मन मेरे करि ता की घाल ॥७॥

अतः तस्य कृते कार्यं कुरुत, हे मम मनः। ||७||

ਨਾ ਕੋ ਚਤੁਰੁ ਨਾਹੀ ਕੋ ਮੂੜਾ ॥
ना को चतुरु नाही को मूड़ा ॥

न कश्चित् चतुरः, न कश्चित् मूर्खः।

ਨਾ ਕੋ ਹੀਣੁ ਨਾਹੀ ਕੋ ਸੂਰਾ ॥
ना को हीणु नाही को सूरा ॥

न कश्चित् दुर्बलः, न कश्चित् वीरः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430