पश्यन्तु, शृणु, वदन्तु, सच्चिदानन्दं मनसः अन्तः रोपय च।
सर्वत्र व्याप्तः सर्वव्यापी; हे नानक भगवतः प्रेम्णः लीनः भव। ||२||
पौरी : १.
एकस्य अमलस्य भगवतः स्तुतिं गायन्तु; सः सर्वेषां अन्तः समाहितः अस्ति।
कारणानां कारणं सर्वशक्तिमान् प्रभुः परमेश्वरः; यत् इच्छति तत् भवति।
क्षणमात्रेण सः स्थापयति विस्थापयति च; तया विना अन्यः नास्ति।
महाद्वीपान् सौरमण्डलान् पातालद्वीपान् सर्वलोकान् च व्याप्तः ।
स एव अवगच्छति, यं स्वयं भगवता उपदिशति; स एव शुद्धः अकलङ्कः च जीवः अस्ति। ||१||
सलोक् : १.
आत्मानं सृष्ट्वा भगवान् एतां सृष्टिं मातुः गर्भे स्थापयति ।
एकैकं निःश्वासेन भगवन्तं स्मरणं ध्यायति नानक; न महाग्निना भक्ष्यते। ||१||
अधः शिरः, पादौ च तस्मिन् स्निग्धस्थाने निवसति।
हे नानक कथं वयं स्वामिनं विस्मरिष्यामः। तस्य नामद्वारा वयं उद्धारं प्राप्नुमः। ||२||
पौरी : १.
अण्डशुक्राभ्यां त्वं गर्भवती, गर्भाग्नौ स्थापितः।
शिरः अधः, त्वं तस्मिन् कृष्णे, विषादपूर्णे, घोरे नरके चञ्चलतया स्थितवान् ।
ध्याने भगवन्तं स्मरन् न दग्धः; तं हृदये मनसि शरीरे च निक्षिपतु।
तस्मिन् द्रोहस्थाने सः त्वां रक्षति स्म, रक्षति स्म च; क्षणमात्रमपि तं मा विस्मरतु।
ईश्वरं विस्मृत्य भवन्तः कदापि शान्तिं न प्राप्नुयुः; त्वं प्राणान् त्यक्त्वा गमिष्यसि। ||२||
सलोक् : १.
सः अस्माकं हृदयस्य इच्छां प्रयच्छति, अस्माकं सर्वान् आशान् च पूरयति।
दुःखं दुःखं च नाशयति; ध्याने देवं स्मर नानक - सः दूरे नास्ति। ||१||
तं प्रेम्णा सर्वभोगान् येन सह भुञ्जते |
तं भगवन्तं मा विस्मर क्षणमपि; हे नानक इमां सुन्दरं शरीरं कल्पितवान् । ||२||
पौरी : १.
आत्मानं प्राणश्वासं शरीरं धनं च दत्तवान्; सः त्वां भोक्तुं भोगान् दत्तवान्।
सः युष्मान् गृहाणि, भवनानि, रथानि, अश्वाः च दत्तवान्; सः तव शुभं भाग्यं निरूपितवान्।
सः भवतः बालकान्, पतिं, मित्राणि, भृत्यान् च दत्तवान्; ईश्वरः सर्वशक्तिमान् महान् दाता अस्ति।
भगवतः स्मरणेन ध्यायन् शरीरं मनः च कायाकल्पं भवति, दुःखं च प्रयाति।
साधसङ्गे पवित्रसङ्घे भगवतः स्तुतिं जपन्तु, तव सर्वव्याधिः विलुप्तः भविष्यति। ||३||
सलोक् : १.
स्वपरिवारस्य कृते सः अतीव परिश्रमं करोति; माया कृते असंख्यप्रयत्नाः करोति।
भगवतः भक्तिपूजां प्रेम्णा विना तु नानक, सः ईश्वरं विस्मरति, ततः, सः केवलं भूतः एव। ||१||
सा प्रेम भङ्गं करिष्यति, या भगवतः परेण सह स्थापितः।
सत्यं जीवनं नानक भगवत्प्रेमप्रवर्तकम् । ||२||
पौरी : १.
तं विस्मृत्य शरीरं रजः भवति, सर्वे तं भूतं वदन्ति ।
ये च, येषां सह सः एतावत् प्रेम्णा आसीत् - ते तं स्वगृहे क्षणमपि न स्थातुं ददति।
शोषणं कुर्वन् धनं सङ्गृह्णाति, परन्तु अन्ते तस्य किं प्रयोजनं भविष्यति।
यथा रोपयति तथा लभते; शरीरं कर्मक्षेत्रम्।
कृतघ्नाः कृपणाः भगवन्तं विस्मरन्ति, पुनर्जन्मं च भ्रमन्ति। ||४||
सलोक् : १.
कोटि-कोटि-दान-शुद्धि-स्नानानां, शुद्धि-धर्मस्य च असंख्य-अनुष्ठानानां लाभः,
हे नानक, भगवतः नाम हर, हर जिह्वाया जप्त्वा लभन्ते; सर्वाणि पापानि प्रक्षालितानि भवन्ति। ||१||
अहं महतीं दारुराशिं सङ्गृह्य, तस्य प्रज्वलनार्थं लघुज्वालाम् अपि प्रयोजितवान् ।