श्री गुरु ग्रन्थ साहिबः

पुटः - 706


ਪੇਖਨ ਸੁਨਨ ਸੁਨਾਵਨੋ ਮਨ ਮਹਿ ਦ੍ਰਿੜੀਐ ਸਾਚੁ ॥
पेखन सुनन सुनावनो मन महि द्रिड़ीऐ साचु ॥

पश्यन्तु, शृणु, वदन्तु, सच्चिदानन्दं मनसः अन्तः रोपय च।

ਪੂਰਿ ਰਹਿਓ ਸਰਬਤ੍ਰ ਮੈ ਨਾਨਕ ਹਰਿ ਰੰਗਿ ਰਾਚੁ ॥੨॥
पूरि रहिओ सरबत्र मै नानक हरि रंगि राचु ॥२॥

सर्वत्र व्याप्तः सर्वव्यापी; हे नानक भगवतः प्रेम्णः लीनः भव। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਏਕੁ ਨਿਰੰਜਨੁ ਗਾਈਐ ਸਭ ਅੰਤਰਿ ਸੋਈ ॥
हरि एकु निरंजनु गाईऐ सभ अंतरि सोई ॥

एकस्य अमलस्य भगवतः स्तुतिं गायन्तु; सः सर्वेषां अन्तः समाहितः अस्ति।

ਕਰਣ ਕਾਰਣ ਸਮਰਥ ਪ੍ਰਭੁ ਜੋ ਕਰੇ ਸੁ ਹੋਈ ॥
करण कारण समरथ प्रभु जो करे सु होई ॥

कारणानां कारणं सर्वशक्तिमान् प्रभुः परमेश्वरः; यत् इच्छति तत् भवति।

ਖਿਨ ਮਹਿ ਥਾਪਿ ਉਥਾਪਦਾ ਤਿਸੁ ਬਿਨੁ ਨਹੀ ਕੋਈ ॥
खिन महि थापि उथापदा तिसु बिनु नही कोई ॥

क्षणमात्रेण सः स्थापयति विस्थापयति च; तया विना अन्यः नास्ति।

ਖੰਡ ਬ੍ਰਹਮੰਡ ਪਾਤਾਲ ਦੀਪ ਰਵਿਆ ਸਭ ਲੋਈ ॥
खंड ब्रहमंड पाताल दीप रविआ सभ लोई ॥

महाद्वीपान् सौरमण्डलान् पातालद्वीपान् सर्वलोकान् च व्याप्तः ।

ਜਿਸੁ ਆਪਿ ਬੁਝਾਏ ਸੋ ਬੁਝਸੀ ਨਿਰਮਲ ਜਨੁ ਸੋਈ ॥੧॥
जिसु आपि बुझाए सो बुझसी निरमल जनु सोई ॥१॥

स एव अवगच्छति, यं स्वयं भगवता उपदिशति; स एव शुद्धः अकलङ्कः च जीवः अस्ति। ||१||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਰਚੰਤਿ ਜੀਅ ਰਚਨਾ ਮਾਤ ਗਰਭ ਅਸਥਾਪਨੰ ॥
रचंति जीअ रचना मात गरभ असथापनं ॥

आत्मानं सृष्ट्वा भगवान् एतां सृष्टिं मातुः गर्भे स्थापयति ।

ਸਾਸਿ ਸਾਸਿ ਸਿਮਰੰਤਿ ਨਾਨਕ ਮਹਾ ਅਗਨਿ ਨ ਬਿਨਾਸਨੰ ॥੧॥
सासि सासि सिमरंति नानक महा अगनि न बिनासनं ॥१॥

एकैकं निःश्वासेन भगवन्तं स्मरणं ध्यायति नानक; न महाग्निना भक्ष्यते। ||१||

ਮੁਖੁ ਤਲੈ ਪੈਰ ਉਪਰੇ ਵਸੰਦੋ ਕੁਹਥੜੈ ਥਾਇ ॥
मुखु तलै पैर उपरे वसंदो कुहथड़ै थाइ ॥

अधः शिरः, पादौ च तस्मिन् स्निग्धस्थाने निवसति।

ਨਾਨਕ ਸੋ ਧਣੀ ਕਿਉ ਵਿਸਾਰਿਓ ਉਧਰਹਿ ਜਿਸ ਦੈ ਨਾਇ ॥੨॥
नानक सो धणी किउ विसारिओ उधरहि जिस दै नाइ ॥२॥

हे नानक कथं वयं स्वामिनं विस्मरिष्यामः। तस्य नामद्वारा वयं उद्धारं प्राप्नुमः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਰਕਤੁ ਬਿੰਦੁ ਕਰਿ ਨਿੰਮਿਆ ਅਗਨਿ ਉਦਰ ਮਝਾਰਿ ॥
रकतु बिंदु करि निंमिआ अगनि उदर मझारि ॥

अण्डशुक्राभ्यां त्वं गर्भवती, गर्भाग्नौ स्थापितः।

ਉਰਧ ਮੁਖੁ ਕੁਚੀਲ ਬਿਕਲੁ ਨਰਕਿ ਘੋਰਿ ਗੁਬਾਰਿ ॥
उरध मुखु कुचील बिकलु नरकि घोरि गुबारि ॥

शिरः अधः, त्वं तस्मिन् कृष्णे, विषादपूर्णे, घोरे नरके चञ्चलतया स्थितवान् ।

ਹਰਿ ਸਿਮਰਤ ਤੂ ਨਾ ਜਲਹਿ ਮਨਿ ਤਨਿ ਉਰ ਧਾਰਿ ॥
हरि सिमरत तू ना जलहि मनि तनि उर धारि ॥

ध्याने भगवन्तं स्मरन् न दग्धः; तं हृदये मनसि शरीरे च निक्षिपतु।

ਬਿਖਮ ਥਾਨਹੁ ਜਿਨਿ ਰਖਿਆ ਤਿਸੁ ਤਿਲੁ ਨ ਵਿਸਾਰਿ ॥
बिखम थानहु जिनि रखिआ तिसु तिलु न विसारि ॥

तस्मिन् द्रोहस्थाने सः त्वां रक्षति स्म, रक्षति स्म च; क्षणमात्रमपि तं मा विस्मरतु।

ਪ੍ਰਭ ਬਿਸਰਤ ਸੁਖੁ ਕਦੇ ਨਾਹਿ ਜਾਸਹਿ ਜਨਮੁ ਹਾਰਿ ॥੨॥
प्रभ बिसरत सुखु कदे नाहि जासहि जनमु हारि ॥२॥

ईश्वरं विस्मृत्य भवन्तः कदापि शान्तिं न प्राप्नुयुः; त्वं प्राणान् त्यक्त्वा गमिष्यसि। ||२||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਮਨ ਇਛਾ ਦਾਨ ਕਰਣੰ ਸਰਬਤ੍ਰ ਆਸਾ ਪੂਰਨਹ ॥
मन इछा दान करणं सरबत्र आसा पूरनह ॥

सः अस्माकं हृदयस्य इच्छां प्रयच्छति, अस्माकं सर्वान् आशान् च पूरयति।

ਖੰਡਣੰ ਕਲਿ ਕਲੇਸਹ ਪ੍ਰਭ ਸਿਮਰਿ ਨਾਨਕ ਨਹ ਦੂਰਣਹ ॥੧॥
खंडणं कलि कलेसह प्रभ सिमरि नानक नह दूरणह ॥१॥

दुःखं दुःखं च नाशयति; ध्याने देवं स्मर नानक - सः दूरे नास्ति। ||१||

ਹਭਿ ਰੰਗ ਮਾਣਹਿ ਜਿਸੁ ਸੰਗਿ ਤੈ ਸਿਉ ਲਾਈਐ ਨੇਹੁ ॥
हभि रंग माणहि जिसु संगि तै सिउ लाईऐ नेहु ॥

तं प्रेम्णा सर्वभोगान् येन सह भुञ्जते |

ਸੋ ਸਹੁ ਬਿੰਦ ਨ ਵਿਸਰਉ ਨਾਨਕ ਜਿਨਿ ਸੁੰਦਰੁ ਰਚਿਆ ਦੇਹੁ ॥੨॥
सो सहु बिंद न विसरउ नानक जिनि सुंदरु रचिआ देहु ॥२॥

तं भगवन्तं मा विस्मर क्षणमपि; हे नानक इमां सुन्दरं शरीरं कल्पितवान् । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜੀਉ ਪ੍ਰਾਨ ਤਨੁ ਧਨੁ ਦੀਆ ਦੀਨੇ ਰਸ ਭੋਗ ॥
जीउ प्रान तनु धनु दीआ दीने रस भोग ॥

आत्मानं प्राणश्वासं शरीरं धनं च दत्तवान्; सः त्वां भोक्तुं भोगान् दत्तवान्।

ਗ੍ਰਿਹ ਮੰਦਰ ਰਥ ਅਸੁ ਦੀਏ ਰਚਿ ਭਲੇ ਸੰਜੋਗ ॥
ग्रिह मंदर रथ असु दीए रचि भले संजोग ॥

सः युष्मान् गृहाणि, भवनानि, रथानि, अश्वाः च दत्तवान्; सः तव शुभं भाग्यं निरूपितवान्।

ਸੁਤ ਬਨਿਤਾ ਸਾਜਨ ਸੇਵਕ ਦੀਏ ਪ੍ਰਭ ਦੇਵਨ ਜੋਗ ॥
सुत बनिता साजन सेवक दीए प्रभ देवन जोग ॥

सः भवतः बालकान्, पतिं, मित्राणि, भृत्यान् च दत्तवान्; ईश्वरः सर्वशक्तिमान् महान् दाता अस्ति।

ਹਰਿ ਸਿਮਰਤ ਤਨੁ ਮਨੁ ਹਰਿਆ ਲਹਿ ਜਾਹਿ ਵਿਜੋਗ ॥
हरि सिमरत तनु मनु हरिआ लहि जाहि विजोग ॥

भगवतः स्मरणेन ध्यायन् शरीरं मनः च कायाकल्पं भवति, दुःखं च प्रयाति।

ਸਾਧਸੰਗਿ ਹਰਿ ਗੁਣ ਰਮਹੁ ਬਿਨਸੇ ਸਭਿ ਰੋਗ ॥੩॥
साधसंगि हरि गुण रमहु बिनसे सभि रोग ॥३॥

साधसङ्गे पवित्रसङ्घे भगवतः स्तुतिं जपन्तु, तव सर्वव्याधिः विलुप्तः भविष्यति। ||३||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਕੁਟੰਬ ਜਤਨ ਕਰਣੰ ਮਾਇਆ ਅਨੇਕ ਉਦਮਹ ॥
कुटंब जतन करणं माइआ अनेक उदमह ॥

स्वपरिवारस्य कृते सः अतीव परिश्रमं करोति; माया कृते असंख्यप्रयत्नाः करोति।

ਹਰਿ ਭਗਤਿ ਭਾਵ ਹੀਣੰ ਨਾਨਕ ਪ੍ਰਭ ਬਿਸਰਤ ਤੇ ਪ੍ਰੇਤਤਹ ॥੧॥
हरि भगति भाव हीणं नानक प्रभ बिसरत ते प्रेततह ॥१॥

भगवतः भक्तिपूजां प्रेम्णा विना तु नानक, सः ईश्वरं विस्मरति, ततः, सः केवलं भूतः एव। ||१||

ਤੁਟੜੀਆ ਸਾ ਪ੍ਰੀਤਿ ਜੋ ਲਾਈ ਬਿਅੰਨ ਸਿਉ ॥
तुटड़ीआ सा प्रीति जो लाई बिअंन सिउ ॥

सा प्रेम भङ्गं करिष्यति, या भगवतः परेण सह स्थापितः।

ਨਾਨਕ ਸਚੀ ਰੀਤਿ ਸਾਂਈ ਸੇਤੀ ਰਤਿਆ ॥੨॥
नानक सची रीति सांई सेती रतिआ ॥२॥

सत्यं जीवनं नानक भगवत्प्रेमप्रवर्तकम् । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸੁ ਬਿਸਰਤ ਤਨੁ ਭਸਮ ਹੋਇ ਕਹਤੇ ਸਭਿ ਪ੍ਰੇਤੁ ॥
जिसु बिसरत तनु भसम होइ कहते सभि प्रेतु ॥

तं विस्मृत्य शरीरं रजः भवति, सर्वे तं भूतं वदन्ति ।

ਖਿਨੁ ਗ੍ਰਿਹ ਮਹਿ ਬਸਨ ਨ ਦੇਵਹੀ ਜਿਨ ਸਿਉ ਸੋਈ ਹੇਤੁ ॥
खिनु ग्रिह महि बसन न देवही जिन सिउ सोई हेतु ॥

ये च, येषां सह सः एतावत् प्रेम्णा आसीत् - ते तं स्वगृहे क्षणमपि न स्थातुं ददति।

ਕਰਿ ਅਨਰਥ ਦਰਬੁ ਸੰਚਿਆ ਸੋ ਕਾਰਜਿ ਕੇਤੁ ॥
करि अनरथ दरबु संचिआ सो कारजि केतु ॥

शोषणं कुर्वन् धनं सङ्गृह्णाति, परन्तु अन्ते तस्य किं प्रयोजनं भविष्यति।

ਜੈਸਾ ਬੀਜੈ ਸੋ ਲੁਣੈ ਕਰਮ ਇਹੁ ਖੇਤੁ ॥
जैसा बीजै सो लुणै करम इहु खेतु ॥

यथा रोपयति तथा लभते; शरीरं कर्मक्षेत्रम्।

ਅਕਿਰਤਘਣਾ ਹਰਿ ਵਿਸਰਿਆ ਜੋਨੀ ਭਰਮੇਤੁ ॥੪॥
अकिरतघणा हरि विसरिआ जोनी भरमेतु ॥४॥

कृतघ्नाः कृपणाः भगवन्तं विस्मरन्ति, पुनर्जन्मं च भ्रमन्ति। ||४||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਕੋਟਿ ਦਾਨ ਇਸਨਾਨੰ ਅਨਿਕ ਸੋਧਨ ਪਵਿਤ੍ਰਤਹ ॥
कोटि दान इसनानं अनिक सोधन पवित्रतह ॥

कोटि-कोटि-दान-शुद्धि-स्नानानां, शुद्धि-धर्मस्य च असंख्य-अनुष्ठानानां लाभः,

ਉਚਰੰਤਿ ਨਾਨਕ ਹਰਿ ਹਰਿ ਰਸਨਾ ਸਰਬ ਪਾਪ ਬਿਮੁਚਤੇ ॥੧॥
उचरंति नानक हरि हरि रसना सरब पाप बिमुचते ॥१॥

हे नानक, भगवतः नाम हर, हर जिह्वाया जप्त्वा लभन्ते; सर्वाणि पापानि प्रक्षालितानि भवन्ति। ||१||

ਈਧਣੁ ਕੀਤੋਮੂ ਘਣਾ ਭੋਰੀ ਦਿਤੀਮੁ ਭਾਹਿ ॥
ईधणु कीतोमू घणा भोरी दितीमु भाहि ॥

अहं महतीं दारुराशिं सङ्गृह्य, तस्य प्रज्वलनार्थं लघुज्वालाम् अपि प्रयोजितवान् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430