मारू, प्रथम मेहल : १.
अहं तव दासः तव बन्धितः भृत्यः तथा अहं भाग्यवान् इति उच्यते ।
अहं गुरुवचनस्य विनिमयरूपेण भवतः भण्डारे आत्मानं विक्रीतवान्; यत्किमपि त्वं मां सम्बध्दयसि, तत्सह अहं सम्बद्धः अस्मि। ||१||
तव भृत्यः त्वया सह किं चातुर्यं प्रयतते ।
न शक्नोमि त्वदीयाज्ञस्य हुकमं कर्तुं प्रभो गुरो । ||१||विराम||
माता तव दासः पिता च तव दासः; अहं तव दासानाम् अपत्यः अस्मि।
मम दासमाता नृत्यति, मम दासः पिता गायति; भक्तिपूजां करोमि भगवन् ते ।। ||२||
यदि त्वं पिबितुं इच्छसि तर्हि अहं भवतः कृते जलं प्राप्स्यामि; यदि त्वं खादितुम् इच्छसि तर्हि अहं भवतः कृते कुक्कुटं पिष्टयिष्यामि।
व्यजनं त्वां क्षोभयन् पादं प्रक्षाल्य तव नाम जपं करोमि । ||३||
अहं असत्यः अभवम्, किन्तु नानकः तव दासः; तं क्षमस्व, तव महिमामहात्म्येन ।
कालादौ युगेषु च त्वं दयालुः उदारः प्रभुः । त्वया विना मुक्तिः न लभ्यते । ||४||६||
मारू, प्रथम मेहल : १.
केचन तं भूतं वदन्ति; केचन वदन्ति यत् सः राक्षसः अस्ति।
केचन तं मर्त्यमात्रं वदन्ति; हे दरिद्र नानक ! ||१||
उन्मत्तः नानकः उन्मत्तः अभवत्, तस्य भगवतः राजानम् अनन्तरम्।
अहं भगवतः परं कञ्चित् न जानामि। ||१||विराम||
स एव उन्मत्तः इति ज्ञायते, यदा सः ईश्वरभयेन उन्मत्तः भवति।
एकेश्वरं गुरुं च विना अन्यं न परिजानाति। ||२||
स एव उन्मत्तः इति ज्ञायते, यदि सः एकस्य भगवतः कृते कार्यं करोति।
हुकमं स्वेश्वरगुरुस्य आज्ञां ज्ञात्वा अन्यत् का चतुरता? ||३||
स एव उन्मत्तः इति ज्ञायते, यदा सः स्वामिनः स्वामिनः च प्रेम्णा पतति।
आत्मानं दुष्टं पश्यति, शेषं जगत् सर्वं शुभम्। ||४||७||
मारू, प्रथम मेहल : १.
इदं धनं सर्वव्यापी सर्वव्याप्तम्।
स्वेच्छा मनमुखः दूरं मत्वा परिभ्रमति। ||१||
स द्रव्यं नाम धनं मम हृदयान्तर्गतम्।
यस्मै तेन आशीर्वादं ददासि, सः मुक्तः भवति। ||१||विराम||
एतत् धनं न दहति; न चोरेण अपहर्तुं शक्यते।
एतत् धनं न मज्जति, तस्य स्वामिनः कदापि दण्डः न भवति । ||२||
अस्य धनस्य महिमामहात्म्यं पश्यतु,
तव च रात्रिदिनानि आकाशशान्तियुक्तानि गमिष्यन्ति। ||३||
अतुलं सुन्दरं कथां शृणुत हे भ्रातरः दैवभ्रातरः।
वद मे वित्तं विना केन परमं पदं प्राप्तम् । ||४||
नानकः विनयेन प्रार्थयति, अहं भगवतः अवाच्यवाक्यं घोषयामि।
यदि सत्यगुरुं मिलति तर्हि एतत् धनं लभ्यते। ||५||८||
मारू, प्रथम मेहल : १.
दक्षिणनासिकायां सूर्यशक्तिं तापयन्तु, वामनासिकायां चन्द्रशक्तिं शीतलं कुर्वन्तु; एतत् श्वासनियंत्रणं अभ्यास्य तान् सम्यक् सन्तुलनं आनयन्तु।
एवं चित्तस्य चपलमत्स्यं स्थिरं धारयिष्यति; हंस-आत्मा न उड्डीयेत, देह-भित्तिः च न क्षीणः भविष्यति। ||१||
मूढं किमर्थं संशयेन मोहितः असि ।
न स्मरसि विरक्तं परमानन्देश्वरम् | ||१||विराम||
असह्यं गृहीत्वा दहतु; अविनाशीम् आदाय हन्ति च; संशयं त्यक्त्वा, ततः, अमृते पिबसि।
एवं चित्तस्य चपलमत्स्यं स्थिरं धारयिष्यति; हंस-आत्मा न उड्डीयेत, शरीर-भित्तिः च न क्षीणः भविष्यति। ||२||