श्री गुरु ग्रन्थ साहिबः

पुटः - 826


ਨਾਨਕ ਸਰਣਿ ਪਰਿਓ ਦੁਖ ਭੰਜਨ ਅੰਤਰਿ ਬਾਹਰਿ ਪੇਖਿ ਹਜੂਰੇ ॥੨॥੨੨॥੧੦੮॥
नानक सरणि परिओ दुख भंजन अंतरि बाहरि पेखि हजूरे ॥२॥२२॥१०८॥

नानकः वेदनानाशकस्य अभयारण्यं प्रविष्टः अस्ति; अहं तस्य सान्निध्यं गहने, परितः च पश्यामि। ||२||२२||१०८||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਦਰਸਨੁ ਦੇਖਤ ਦੋਖ ਨਸੇ ॥
दरसनु देखत दोख नसे ॥

भगवद्दर्शनस्य भगवद्दर्शनं दृष्ट्वा सर्वे वेदनाः पलायन्ते।

ਕਬਹੁ ਨ ਹੋਵਹੁ ਦ੍ਰਿਸਟਿ ਅਗੋਚਰ ਜੀਅ ਕੈ ਸੰਗਿ ਬਸੇ ॥੧॥ ਰਹਾਉ ॥
कबहु न होवहु द्रिसटि अगोचर जीअ कै संगि बसे ॥१॥ रहाउ ॥

कृपया, कदापि मम दर्शनं न त्यजतु भगवन्; मम आत्मानं सह तिष्ठतु। ||१||विराम||

ਪ੍ਰੀਤਮ ਪ੍ਰਾਨ ਅਧਾਰ ਸੁਆਮੀ ॥
प्रीतम प्रान अधार सुआमी ॥

मम प्रियः प्रभुः गुरुः प्राणाश्वासस्य आश्रयः अस्ति।

ਪੂਰਿ ਰਹੇ ਪ੍ਰਭ ਅੰਤਰਜਾਮੀ ॥੧॥
पूरि रहे प्रभ अंतरजामी ॥१॥

ईश्वरः अन्तःज्ञः सर्वव्यापी अस्ति। ||१||

ਕਿਆ ਗੁਣ ਤੇਰੇ ਸਾਰਿ ਸਮੑਾਰੀ ॥
किआ गुण तेरे सारि समारी ॥

तव कतमं गुणं महिमानं चिन्तयितव्यं स्मर्तव्यं च ।

ਸਾਸਿ ਸਾਸਿ ਪ੍ਰਭ ਤੁਝਹਿ ਚਿਤਾਰੀ ॥੨॥
सासि सासि प्रभ तुझहि चितारी ॥२॥

एकैकेन प्राणेन देव त्वां स्मरामि । ||२||

ਕਿਰਪਾ ਨਿਧਿ ਪ੍ਰਭ ਦੀਨ ਦਇਆਲਾ ॥
किरपा निधि प्रभ दीन दइआला ॥

ईश्वरः दयायाः समुद्रः, नम्राणां कृते दयालुः;

ਜੀਅ ਜੰਤ ਕੀ ਕਰਹੁ ਪ੍ਰਤਿਪਾਲਾ ॥੩॥
जीअ जंत की करहु प्रतिपाला ॥३॥

सः सर्वभूतानि प्राणिं च पोषयति। ||३||

ਆਠ ਪਹਰ ਤੇਰਾ ਨਾਮੁ ਜਨੁ ਜਾਪੇ ॥
आठ पहर तेरा नामु जनु जापे ॥

चतुर्विंशतिः घण्टाः तव विनयशीलः सेवकः तव नाम जपति ।

ਨਾਨਕ ਪ੍ਰੀਤਿ ਲਾਈ ਪ੍ਰਭਿ ਆਪੇ ॥੪॥੨੩॥੧੦੯॥
नानक प्रीति लाई प्रभि आपे ॥४॥२३॥१०९॥

त्वया एव देव नानकं त्वां प्रेम्णा प्रेरितवान् । ||४||२३||१०९||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਤਨੁ ਧਨੁ ਜੋਬਨੁ ਚਲਤ ਗਇਆ ॥
तनु धनु जोबनु चलत गइआ ॥

शरीरं धनं यौवनं च गच्छति।

ਰਾਮ ਨਾਮ ਕਾ ਭਜਨੁ ਨ ਕੀਨੋ ਕਰਤ ਬਿਕਾਰ ਨਿਸਿ ਭੋਰੁ ਭਇਆ ॥੧॥ ਰਹਾਉ ॥
राम नाम का भजनु न कीनो करत बिकार निसि भोरु भइआ ॥१॥ रहाउ ॥

न त्वं भगवतः नाम ध्यात्वा स्पन्दितवान् च; रात्रौ भ्रष्टपापं कुर्वन् भवतः उपरि दिवसप्रकाशः प्रभातति। ||१||विराम||

ਅਨਿਕ ਪ੍ਰਕਾਰ ਭੋਜਨ ਨਿਤ ਖਾਤੇ ਮੁਖ ਦੰਤਾ ਘਸਿ ਖੀਨ ਖਇਆ ॥
अनिक प्रकार भोजन नित खाते मुख दंता घसि खीन खइआ ॥

सततं सर्वविधभोजनं खादन् मुखस्य दन्ताः क्षीणाः, क्षीणाः, बहिः पतन्ति च ।

ਮੇਰੀ ਮੇਰੀ ਕਰਿ ਕਰਿ ਮੂਠਉ ਪਾਪ ਕਰਤ ਨਹ ਪਰੀ ਦਇਆ ॥੧॥
मेरी मेरी करि करि मूठउ पाप करत नह परी दइआ ॥१॥

अहङ्कारे स्वामित्वे च वसन् त्वं मोहितः असि; पापं कुर्वन्, परेषां प्रति भवतः दया नास्ति। ||१||

ਮਹਾ ਬਿਕਾਰ ਘੋਰ ਦੁਖ ਸਾਗਰ ਤਿਸੁ ਮਹਿ ਪ੍ਰਾਣੀ ਗਲਤੁ ਪਇਆ ॥
महा बिकार घोर दुख सागर तिसु महि प्राणी गलतु पइआ ॥

महापापानि घोरं दुःखसमुद्रम्; तेषु मर्त्यः लीनः भवति।

ਸਰਨਿ ਪਰੇ ਨਾਨਕ ਸੁਆਮੀ ਕੀ ਬਾਹ ਪਕਰਿ ਪ੍ਰਭਿ ਕਾਢਿ ਲਇਆ ॥੨॥੨੪॥੧੧੦॥
सरनि परे नानक सुआमी की बाह पकरि प्रभि काढि लइआ ॥२॥२४॥११०॥

नानकः स्वस्य भगवतः गुरुस्य च अभयारण्यम् अन्वेषयति; तं बाहुं गृहीत्वा ईश्वरः तं उपरि बहिः च उत्थापितवान्। ||२||२४||११०||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਆਪਨਾ ਪ੍ਰਭੁ ਆਇਆ ਚੀਤਿ ॥
आपना प्रभु आइआ चीति ॥

ईश्वरः एव मम चेतनायां आगतः।

ਦੁਸਮਨ ਦੁਸਟ ਰਹੇ ਝਖ ਮਾਰਤ ਕੁਸਲੁ ਭਇਆ ਮੇਰੇ ਭਾਈ ਮੀਤ ॥੧॥ ਰਹਾਉ ॥
दुसमन दुसट रहे झख मारत कुसलु भइआ मेरे भाई मीत ॥१॥ रहाउ ॥

मम शत्रवः प्रतिद्वन्द्विनः च मां आक्रम्य श्रान्ताः अभवन्, अधुना, अहं सुखी अभवम्, हे मम मित्राणि, दैवभ्रातरः च। ||१||विराम||

ਗਈ ਬਿਆਧਿ ਉਪਾਧਿ ਸਭ ਨਾਸੀ ਅੰਗੀਕਾਰੁ ਕੀਓ ਕਰਤਾਰਿ ॥
गई बिआधि उपाधि सभ नासी अंगीकारु कीओ करतारि ॥

रोगः गतः, सर्वाणि दुर्भाग्यानि च निवृत्तानि; प्रजापतिना भगवता मां स्वस्य कृतम्।

ਸਾਂਤਿ ਸੂਖ ਅਰੁ ਅਨਦ ਘਨੇਰੇ ਪ੍ਰੀਤਮ ਨਾਮੁ ਰਿਦੈ ਉਰ ਹਾਰਿ ॥੧॥
सांति सूख अरु अनद घनेरे प्रीतम नामु रिदै उर हारि ॥१॥

मम हृदये मम प्रियेश्वरस्य नाम निहितं कृत्वा शान्तिः, शान्तिः, सर्वथा आनन्दः च प्राप्तः। ||१||

ਜੀਉ ਪਿੰਡੁ ਧਨੁ ਰਾਸਿ ਪ੍ਰਭ ਤੇਰੀ ਤੂੰ ਸਮਰਥੁ ਸੁਆਮੀ ਮੇਰਾ ॥
जीउ पिंडु धनु रासि प्रभ तेरी तूं समरथु सुआमी मेरा ॥

मम आत्मा शरीरं धनं च सर्वं तव राजधानी; हे देव त्वं मम सर्वशक्तिमान् प्रभुः गुरुः।

ਦਾਸ ਅਪੁਨੇ ਕਉ ਰਾਖਨਹਾਰਾ ਨਾਨਕ ਦਾਸ ਸਦਾ ਹੈ ਚੇਰਾ ॥੨॥੨੫॥੧੧੧॥
दास अपुने कउ राखनहारा नानक दास सदा है चेरा ॥२॥२५॥१११॥

त्वं तव दासानाम् त्राणकृपा असि; दासः नानकः सदा तव दासः। ||२||२५||१११||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਗੋਬਿਦੁ ਸਿਮਰਿ ਹੋਆ ਕਲਿਆਣੁ ॥
गोबिदु सिमरि होआ कलिआणु ॥

ध्यात्वा विश्वेश्वरं स्मरणं मुक्तोऽस्मि ।

ਮਿਟੀ ਉਪਾਧਿ ਭਇਆ ਸੁਖੁ ਸਾਚਾ ਅੰਤਰਜਾਮੀ ਸਿਮਰਿਆ ਜਾਣੁ ॥੧॥ ਰਹਾਉ ॥
मिटी उपाधि भइआ सुखु साचा अंतरजामी सिमरिआ जाणु ॥१॥ रहाउ ॥

दुःखं निर्मूलितं भवति, अन्तःज्ञं हृदयानां अन्वेषकं ध्यायन् सच्चा शान्तिः आगता। ||१||विराम||

ਜਿਸ ਕੇ ਜੀਅ ਤਿਨਿ ਕੀਏ ਸੁਖਾਲੇ ਭਗਤ ਜਨਾ ਕਉ ਸਾਚਾ ਤਾਣੁ ॥
जिस के जीअ तिनि कीए सुखाले भगत जना कउ साचा ताणु ॥

सर्वाणि भूतानि तस्य एव - सः तान् सुखी करोति। स एव तस्य विनयभक्तानाम् यथार्थः शक्तिः।

ਦਾਸ ਅਪੁਨੇ ਕੀ ਆਪੇ ਰਾਖੀ ਭੈ ਭੰਜਨ ਊਪਰਿ ਕਰਤੇ ਮਾਣੁ ॥੧॥
दास अपुने की आपे राखी भै भंजन ऊपरि करते माणु ॥१॥

सः एव स्वस्य दासानाम् उद्धारं करोति, रक्षति च, ये स्वसृष्टिकर्तारं भयनाशकं विश्वसन्ति। ||१||

ਭਈ ਮਿਤ੍ਰਾਈ ਮਿਟੀ ਬੁਰਾਈ ਦ੍ਰੁਸਟ ਦੂਤ ਹਰਿ ਕਾਢੇ ਛਾਣਿ ॥
भई मित्राई मिटी बुराई द्रुसट दूत हरि काढे छाणि ॥

मया मैत्री प्राप्ता, द्वेषः च निर्मूलितः; भगवता शत्रून् खलनायकान् च उन्मूलितम्।

ਸੂਖ ਸਹਜ ਆਨੰਦ ਘਨੇਰੇ ਨਾਨਕ ਜੀਵੈ ਹਰਿ ਗੁਣਹ ਵਖਾਣਿ ॥੨॥੨੬॥੧੧੨॥
सूख सहज आनंद घनेरे नानक जीवै हरि गुणह वखाणि ॥२॥२६॥११२॥

नानकः आकाशीयशान्तिं शान्तिं च सर्वथा आनन्दं च प्राप्तवान् अस्ति; भगवतः महिमा स्तुतिं जपन् जीवति। ||२||२६||११२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਪਾਰਬ੍ਰਹਮ ਪ੍ਰਭ ਭਏ ਕ੍ਰਿਪਾਲ ॥
पारब्रहम प्रभ भए क्रिपाल ॥

भगवान् ईश्वरः दयालुः अभवत्।

ਕਾਰਜ ਸਗਲ ਸਵਾਰੇ ਸਤਿਗੁਰ ਜਪਿ ਜਪਿ ਸਾਧੂ ਭਏ ਨਿਹਾਲ ॥੧॥ ਰਹਾਉ ॥
कारज सगल सवारे सतिगुर जपि जपि साधू भए निहाल ॥१॥ रहाउ ॥

सत्यगुरुः मम सर्वाणि कार्याणि व्यवस्थापितवान्; जपन् ध्यायन् च पवित्रसन्तैः सह सुखी अभवम् | ||१||विराम||

ਅੰਗੀਕਾਰੁ ਕੀਆ ਪ੍ਰਭਿ ਅਪਨੈ ਦੋਖੀ ਸਗਲੇ ਭਏ ਰਵਾਲ ॥
अंगीकारु कीआ प्रभि अपनै दोखी सगले भए रवाल ॥

ईश्वरः मां स्वकीयं कृतवान्, मम सर्वे शत्रवः रजःरूपेण परिणताः।

ਕੰਠਿ ਲਾਇ ਰਾਖੇ ਜਨ ਅਪਨੇ ਉਧਰਿ ਲੀਏ ਲਾਇ ਅਪਨੈ ਪਾਲ ॥੧॥
कंठि लाइ राखे जन अपने उधरि लीए लाइ अपनै पाल ॥१॥

सः अस्मान् स्वस्य आलिंगने निकटतया आलिंगयति, स्वस्य विनयशीलं सेवकान् च रक्षति; अस्मान् स्ववस्त्रस्य पार्श्वभागे आलम्ब्य सः अस्मान् तारयति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430