नानकः वेदनानाशकस्य अभयारण्यं प्रविष्टः अस्ति; अहं तस्य सान्निध्यं गहने, परितः च पश्यामि। ||२||२२||१०८||
बिलावल, पंचम मेहलः १.
भगवद्दर्शनस्य भगवद्दर्शनं दृष्ट्वा सर्वे वेदनाः पलायन्ते।
कृपया, कदापि मम दर्शनं न त्यजतु भगवन्; मम आत्मानं सह तिष्ठतु। ||१||विराम||
मम प्रियः प्रभुः गुरुः प्राणाश्वासस्य आश्रयः अस्ति।
ईश्वरः अन्तःज्ञः सर्वव्यापी अस्ति। ||१||
तव कतमं गुणं महिमानं चिन्तयितव्यं स्मर्तव्यं च ।
एकैकेन प्राणेन देव त्वां स्मरामि । ||२||
ईश्वरः दयायाः समुद्रः, नम्राणां कृते दयालुः;
सः सर्वभूतानि प्राणिं च पोषयति। ||३||
चतुर्विंशतिः घण्टाः तव विनयशीलः सेवकः तव नाम जपति ।
त्वया एव देव नानकं त्वां प्रेम्णा प्रेरितवान् । ||४||२३||१०९||
बिलावल, पंचम मेहलः १.
शरीरं धनं यौवनं च गच्छति।
न त्वं भगवतः नाम ध्यात्वा स्पन्दितवान् च; रात्रौ भ्रष्टपापं कुर्वन् भवतः उपरि दिवसप्रकाशः प्रभातति। ||१||विराम||
सततं सर्वविधभोजनं खादन् मुखस्य दन्ताः क्षीणाः, क्षीणाः, बहिः पतन्ति च ।
अहङ्कारे स्वामित्वे च वसन् त्वं मोहितः असि; पापं कुर्वन्, परेषां प्रति भवतः दया नास्ति। ||१||
महापापानि घोरं दुःखसमुद्रम्; तेषु मर्त्यः लीनः भवति।
नानकः स्वस्य भगवतः गुरुस्य च अभयारण्यम् अन्वेषयति; तं बाहुं गृहीत्वा ईश्वरः तं उपरि बहिः च उत्थापितवान्। ||२||२४||११०||
बिलावल, पंचम मेहलः १.
ईश्वरः एव मम चेतनायां आगतः।
मम शत्रवः प्रतिद्वन्द्विनः च मां आक्रम्य श्रान्ताः अभवन्, अधुना, अहं सुखी अभवम्, हे मम मित्राणि, दैवभ्रातरः च। ||१||विराम||
रोगः गतः, सर्वाणि दुर्भाग्यानि च निवृत्तानि; प्रजापतिना भगवता मां स्वस्य कृतम्।
मम हृदये मम प्रियेश्वरस्य नाम निहितं कृत्वा शान्तिः, शान्तिः, सर्वथा आनन्दः च प्राप्तः। ||१||
मम आत्मा शरीरं धनं च सर्वं तव राजधानी; हे देव त्वं मम सर्वशक्तिमान् प्रभुः गुरुः।
त्वं तव दासानाम् त्राणकृपा असि; दासः नानकः सदा तव दासः। ||२||२५||१११||
बिलावल, पंचम मेहलः १.
ध्यात्वा विश्वेश्वरं स्मरणं मुक्तोऽस्मि ।
दुःखं निर्मूलितं भवति, अन्तःज्ञं हृदयानां अन्वेषकं ध्यायन् सच्चा शान्तिः आगता। ||१||विराम||
सर्वाणि भूतानि तस्य एव - सः तान् सुखी करोति। स एव तस्य विनयभक्तानाम् यथार्थः शक्तिः।
सः एव स्वस्य दासानाम् उद्धारं करोति, रक्षति च, ये स्वसृष्टिकर्तारं भयनाशकं विश्वसन्ति। ||१||
मया मैत्री प्राप्ता, द्वेषः च निर्मूलितः; भगवता शत्रून् खलनायकान् च उन्मूलितम्।
नानकः आकाशीयशान्तिं शान्तिं च सर्वथा आनन्दं च प्राप्तवान् अस्ति; भगवतः महिमा स्तुतिं जपन् जीवति। ||२||२६||११२||
बिलावल, पंचम मेहलः १.
भगवान् ईश्वरः दयालुः अभवत्।
सत्यगुरुः मम सर्वाणि कार्याणि व्यवस्थापितवान्; जपन् ध्यायन् च पवित्रसन्तैः सह सुखी अभवम् | ||१||विराम||
ईश्वरः मां स्वकीयं कृतवान्, मम सर्वे शत्रवः रजःरूपेण परिणताः।
सः अस्मान् स्वस्य आलिंगने निकटतया आलिंगयति, स्वस्य विनयशीलं सेवकान् च रक्षति; अस्मान् स्ववस्त्रस्य पार्श्वभागे आलम्ब्य सः अस्मान् तारयति। ||१||