अस्मिन् बनि प्रति प्रतिबद्धः मुक्तः भवति, शाबादद्वारा सत्ये विलीयते। ||२१||
शबद्द्वारा देहग्रामं अन्वेष्यति नाम नवनिधिं लभते। ||२२||
कामं जित्वा मनः सहजसुलभतायां लीनः भवति, ततः अवदन् भगवतः स्तुतिं जपति। ||२३||
आश्चर्यं भगवन्तं भवतः नेत्राणि पश्यन्तु; अदृष्टेश्वरे तव चैतन्यं सक्तं भवतु। ||२४||
अदृष्टः प्रभुः सदा निरपेक्षः निर्मलः च अस्ति; एकस्य प्रकाशः प्रकाशे विलीयते। ||२५||
अहं मम गुरुं सदा स्तुवामि, यः मां एतत् सत्यं अवगमनं ज्ञातुं प्रेरितवान्। ||२६||
नानकः एतां एकं प्रार्थनां करोति यत् नामद्वारा अहं मोक्षं गौरवं च प्राप्नुयाम्। ||२७||२||११||
रामकली, तृतीय मेहलः १.
तावत् कठिनं लभ्यते भगवतः भक्तिपूजां साधवः | सर्वथा वर्णयितुं न शक्यते । ||१||
हे सन्ताः गुरमुख इव सिद्धं भगवन्तं विन्दन्ति।
तथा नाम भगवतः नाम पूजये। ||१||विराम||
भगवन्तं विना सर्वं मलिनं सन्ताः; तस्य पुरतः किं नैवेद्यं स्थापयितव्यम्? ||२||
यत् सत्येश्वरं प्रीणयति तत् भक्तिपूजा; तस्य इच्छा मनसि तिष्ठति। ||३||
सर्वे तं भजन्ति सन्ताः स्वेच्छा मनमुखो न स्वीक्रियते न अनुमोदितः। ||४||
शब्दवचने यदि कश्चित् म्रियते तर्हि तस्य मनः निर्मलं भवति हे सन्ताः; तादृशी पूजा स्वीकृता अनुमोदिता च भवति। ||५||
पवित्राः शुद्धाः च ते सत्या भूताः, ये शाबादप्रेमम् अवलम्बयन्ति। ||६||
नामान्यथा भगवतः पूजा नास्ति; संशयमोहितः संसारः भ्रमति। ||७||
गुरमुखः स्वस्य आत्मनः अवगच्छति हे सन्ताः; सः प्रेम्णा भगवतः नाम्नि मनः केन्द्रीक्रियते। ||८||
अमलः प्रभुः एव तस्य पूजां प्रेरयति; गुरुस्य शबादस्य वचनस्य माध्यमेन तत् स्वीकृतं अनुमोदितं च भवति। ||९||
ये तं भजन्ते, मार्गं न जानन्ति, ते द्वन्द्वप्रेमेण दूषिताः भवन्ति। ||१०||
गुरमुखः भवति, पूजा किम् इति जानाति; भगवतः इच्छा तस्य मनसि तिष्ठति। ||११||
भगवतः इच्छां स्वीकुर्वन् सर्वथा शान्तिं लभते हे सन्ताः; अन्ते नाम अस्माकं साहाय्यं समर्थनं च भविष्यति। ||१२||
स्वात्मानं न विज्ञायते सन्तो मिथ्या चाटुकारिताम्।। ||१३||
पाखण्डं कुर्वतां मृत्युदूतः न त्यजति; अपमानेन कर्षिताः भवन्ति। ||१४||
येषां शब्दः गहने अस्ति, ते स्वयमेव अवगच्छन्ति; ते मोक्षस्य मार्गं प्राप्नुवन्ति। ||१५||
तेषां मनः समाधिगहनावस्थां प्रविशति, तेषां प्रकाशः प्रकाशे लीनः भवति। ||१६||
गुरमुखाः नित्यं नाम शृण्वन्ति, सत्यसङ्घे जपन्ति च। ||१७||
गुरमुखाः भगवतः स्तुतिं गायन्ति, आत्मनः अभिमानं च मेटयन्ति; ते भगवतः प्राङ्गणे यथार्थं गौरवं प्राप्नुवन्ति। ||१८||
तेषां वचनं सत्यम्; ते केवलं सत्यमेव वदन्ति; ते प्रेम्णा सच्चिदानन्दं प्रति ध्यानं ददति। ||१९||
मम ईश्वरः भयनाशकः, पापनाशकः; अन्ते सः एव अस्माकं एकमात्रः साहाय्यं समर्थनं च अस्ति। ||२०||
सः एव सर्वं व्याप्य व्याप्नोति; नानक गौरवमहात्म्यं नामेन लभ्यते। ||२१||३||१२||
रामकली, तृतीय मेहलः १.
अहं मलिनः दूषितः, गर्वितः अहङ्कारी च अस्मि; शाबादस्य वचनं प्राप्य मम मलिनता अपहृता भवति। ||१||
हे सन्त, गुरमुखाः नाम भगवतः नामद्वारा तारिताः भवन्ति।
तेषां हृदयेषु गभीरं सत्यं नाम तिष्ठति। प्रजापति एव तान् अलङ्कारयति। ||१||विराम||