श्री गुरु ग्रन्थ साहिबः

पुटः - 910


ਬਾਣੀ ਲਾਗੈ ਸੋ ਗਤਿ ਪਾਏ ਸਬਦੇ ਸਚਿ ਸਮਾਈ ॥੨੧॥
बाणी लागै सो गति पाए सबदे सचि समाई ॥२१॥

अस्मिन् बनि प्रति प्रतिबद्धः मुक्तः भवति, शाबादद्वारा सत्ये विलीयते। ||२१||

ਕਾਇਆ ਨਗਰੀ ਸਬਦੇ ਖੋਜੇ ਨਾਮੁ ਨਵੰ ਨਿਧਿ ਪਾਈ ॥੨੨॥
काइआ नगरी सबदे खोजे नामु नवं निधि पाई ॥२२॥

शबद्द्वारा देहग्रामं अन्वेष्यति नाम नवनिधिं लभते। ||२२||

ਮਨਸਾ ਮਾਰਿ ਮਨੁ ਸਹਜਿ ਸਮਾਣਾ ਬਿਨੁ ਰਸਨਾ ਉਸਤਤਿ ਕਰਾਈ ॥੨੩॥
मनसा मारि मनु सहजि समाणा बिनु रसना उसतति कराई ॥२३॥

कामं जित्वा मनः सहजसुलभतायां लीनः भवति, ततः अवदन् भगवतः स्तुतिं जपति। ||२३||

ਲੋਇਣ ਦੇਖਿ ਰਹੇ ਬਿਸਮਾਦੀ ਚਿਤੁ ਅਦਿਸਟਿ ਲਗਾਈ ॥੨੪॥
लोइण देखि रहे बिसमादी चितु अदिसटि लगाई ॥२४॥

आश्चर्यं भगवन्तं भवतः नेत्राणि पश्यन्तु; अदृष्टेश्वरे तव चैतन्यं सक्तं भवतु। ||२४||

ਅਦਿਸਟੁ ਸਦਾ ਰਹੈ ਨਿਰਾਲਮੁ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਈ ॥੨੫॥
अदिसटु सदा रहै निरालमु जोती जोति मिलाई ॥२५॥

अदृष्टः प्रभुः सदा निरपेक्षः निर्मलः च अस्ति; एकस्य प्रकाशः प्रकाशे विलीयते। ||२५||

ਹਉ ਗੁਰੁ ਸਾਲਾਹੀ ਸਦਾ ਆਪਣਾ ਜਿਨਿ ਸਾਚੀ ਬੂਝ ਬੁਝਾਈ ॥੨੬॥
हउ गुरु सालाही सदा आपणा जिनि साची बूझ बुझाई ॥२६॥

अहं मम गुरुं सदा स्तुवामि, यः मां एतत् सत्यं अवगमनं ज्ञातुं प्रेरितवान्। ||२६||

ਨਾਨਕੁ ਏਕ ਕਹੈ ਬੇਨੰਤੀ ਨਾਵਹੁ ਗਤਿ ਪਤਿ ਪਾਈ ॥੨੭॥੨॥੧੧॥
नानकु एक कहै बेनंती नावहु गति पति पाई ॥२७॥२॥११॥

नानकः एतां एकं प्रार्थनां करोति यत् नामद्वारा अहं मोक्षं गौरवं च प्राप्नुयाम्। ||२७||२||११||

ਰਾਮਕਲੀ ਮਹਲਾ ੩ ॥
रामकली महला ३ ॥

रामकली, तृतीय मेहलः १.

ਹਰਿ ਕੀ ਪੂਜਾ ਦੁਲੰਭ ਹੈ ਸੰਤਹੁ ਕਹਣਾ ਕਛੂ ਨ ਜਾਈ ॥੧॥
हरि की पूजा दुलंभ है संतहु कहणा कछू न जाई ॥१॥

तावत् कठिनं लभ्यते भगवतः भक्तिपूजां साधवः | सर्वथा वर्णयितुं न शक्यते । ||१||

ਸੰਤਹੁ ਗੁਰਮੁਖਿ ਪੂਰਾ ਪਾਈ ॥
संतहु गुरमुखि पूरा पाई ॥

हे सन्ताः गुरमुख इव सिद्धं भगवन्तं विन्दन्ति।

ਨਾਮੋ ਪੂਜ ਕਰਾਈ ॥੧॥ ਰਹਾਉ ॥
नामो पूज कराई ॥१॥ रहाउ ॥

तथा नाम भगवतः नाम पूजये। ||१||विराम||

ਹਰਿ ਬਿਨੁ ਸਭੁ ਕਿਛੁ ਮੈਲਾ ਸੰਤਹੁ ਕਿਆ ਹਉ ਪੂਜ ਚੜਾਈ ॥੨॥
हरि बिनु सभु किछु मैला संतहु किआ हउ पूज चड़ाई ॥२॥

भगवन्तं विना सर्वं मलिनं सन्ताः; तस्य पुरतः किं नैवेद्यं स्थापयितव्यम्? ||२||

ਹਰਿ ਸਾਚੇ ਭਾਵੈ ਸਾ ਪੂਜਾ ਹੋਵੈ ਭਾਣਾ ਮਨਿ ਵਸਾਈ ॥੩॥
हरि साचे भावै सा पूजा होवै भाणा मनि वसाई ॥३॥

यत् सत्येश्वरं प्रीणयति तत् भक्तिपूजा; तस्य इच्छा मनसि तिष्ठति। ||३||

ਪੂਜਾ ਕਰੈ ਸਭੁ ਲੋਕੁ ਸੰਤਹੁ ਮਨਮੁਖਿ ਥਾਇ ਨ ਪਾਈ ॥੪॥
पूजा करै सभु लोकु संतहु मनमुखि थाइ न पाई ॥४॥

सर्वे तं भजन्ति सन्ताः स्वेच्छा मनमुखो न स्वीक्रियते न अनुमोदितः। ||४||

ਸਬਦਿ ਮਰੈ ਮਨੁ ਨਿਰਮਲੁ ਸੰਤਹੁ ਏਹ ਪੂਜਾ ਥਾਇ ਪਾਈ ॥੫॥
सबदि मरै मनु निरमलु संतहु एह पूजा थाइ पाई ॥५॥

शब्दवचने यदि कश्चित् म्रियते तर्हि तस्य मनः निर्मलं भवति हे सन्ताः; तादृशी पूजा स्वीकृता अनुमोदिता च भवति। ||५||

ਪਵਿਤ ਪਾਵਨ ਸੇ ਜਨ ਸਾਚੇ ਏਕ ਸਬਦਿ ਲਿਵ ਲਾਈ ॥੬॥
पवित पावन से जन साचे एक सबदि लिव लाई ॥६॥

पवित्राः शुद्धाः च ते सत्या भूताः, ये शाबादप्रेमम् अवलम्बयन्ति। ||६||

ਬਿਨੁ ਨਾਵੈ ਹੋਰ ਪੂਜ ਨ ਹੋਵੀ ਭਰਮਿ ਭੁਲੀ ਲੋਕਾਈ ॥੭॥
बिनु नावै होर पूज न होवी भरमि भुली लोकाई ॥७॥

नामान्यथा भगवतः पूजा नास्ति; संशयमोहितः संसारः भ्रमति। ||७||

ਗੁਰਮੁਖਿ ਆਪੁ ਪਛਾਣੈ ਸੰਤਹੁ ਰਾਮ ਨਾਮਿ ਲਿਵ ਲਾਈ ॥੮॥
गुरमुखि आपु पछाणै संतहु राम नामि लिव लाई ॥८॥

गुरमुखः स्वस्य आत्मनः अवगच्छति हे सन्ताः; सः प्रेम्णा भगवतः नाम्नि मनः केन्द्रीक्रियते। ||८||

ਆਪੇ ਨਿਰਮਲੁ ਪੂਜ ਕਰਾਏ ਗੁਰਸਬਦੀ ਥਾਇ ਪਾਈ ॥੯॥
आपे निरमलु पूज कराए गुरसबदी थाइ पाई ॥९॥

अमलः प्रभुः एव तस्य पूजां प्रेरयति; गुरुस्य शबादस्य वचनस्य माध्यमेन तत् स्वीकृतं अनुमोदितं च भवति। ||९||

ਪੂਜਾ ਕਰਹਿ ਪਰੁ ਬਿਧਿ ਨਹੀ ਜਾਣਹਿ ਦੂਜੈ ਭਾਇ ਮਲੁ ਲਾਈ ॥੧੦॥
पूजा करहि परु बिधि नही जाणहि दूजै भाइ मलु लाई ॥१०॥

ये तं भजन्ते, मार्गं न जानन्ति, ते द्वन्द्वप्रेमेण दूषिताः भवन्ति। ||१०||

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਪੂਜਾ ਜਾਣੈ ਭਾਣਾ ਮਨਿ ਵਸਾਈ ॥੧੧॥
गुरमुखि होवै सु पूजा जाणै भाणा मनि वसाई ॥११॥

गुरमुखः भवति, पूजा किम् इति जानाति; भगवतः इच्छा तस्य मनसि तिष्ठति। ||११||

ਭਾਣੇ ਤੇ ਸਭਿ ਸੁਖ ਪਾਵੈ ਸੰਤਹੁ ਅੰਤੇ ਨਾਮੁ ਸਖਾਈ ॥੧੨॥
भाणे ते सभि सुख पावै संतहु अंते नामु सखाई ॥१२॥

भगवतः इच्छां स्वीकुर्वन् सर्वथा शान्तिं लभते हे सन्ताः; अन्ते नाम अस्माकं साहाय्यं समर्थनं च भविष्यति। ||१२||

ਅਪਣਾ ਆਪੁ ਨ ਪਛਾਣਹਿ ਸੰਤਹੁ ਕੂੜਿ ਕਰਹਿ ਵਡਿਆਈ ॥੧੩॥
अपणा आपु न पछाणहि संतहु कूड़ि करहि वडिआई ॥१३॥

स्वात्मानं न विज्ञायते सन्तो मिथ्या चाटुकारिताम्।। ||१३||

ਪਾਖੰਡਿ ਕੀਨੈ ਜਮੁ ਨਹੀ ਛੋਡੈ ਲੈ ਜਾਸੀ ਪਤਿ ਗਵਾਈ ॥੧੪॥
पाखंडि कीनै जमु नही छोडै लै जासी पति गवाई ॥१४॥

पाखण्डं कुर्वतां मृत्युदूतः न त्यजति; अपमानेन कर्षिताः भवन्ति। ||१४||

ਜਿਨ ਅੰਤਰਿ ਸਬਦੁ ਆਪੁ ਪਛਾਣਹਿ ਗਤਿ ਮਿਤਿ ਤਿਨ ਹੀ ਪਾਈ ॥੧੫॥
जिन अंतरि सबदु आपु पछाणहि गति मिति तिन ही पाई ॥१५॥

येषां शब्दः गहने अस्ति, ते स्वयमेव अवगच्छन्ति; ते मोक्षस्य मार्गं प्राप्नुवन्ति। ||१५||

ਏਹੁ ਮਨੂਆ ਸੁੰਨ ਸਮਾਧਿ ਲਗਾਵੈ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਈ ॥੧੬॥
एहु मनूआ सुंन समाधि लगावै जोती जोति मिलाई ॥१६॥

तेषां मनः समाधिगहनावस्थां प्रविशति, तेषां प्रकाशः प्रकाशे लीनः भवति। ||१६||

ਸੁਣਿ ਸੁਣਿ ਗੁਰਮੁਖਿ ਨਾਮੁ ਵਖਾਣਹਿ ਸਤਸੰਗਤਿ ਮੇਲਾਈ ॥੧੭॥
सुणि सुणि गुरमुखि नामु वखाणहि सतसंगति मेलाई ॥१७॥

गुरमुखाः नित्यं नाम शृण्वन्ति, सत्यसङ्घे जपन्ति च। ||१७||

ਗੁਰਮੁਖਿ ਗਾਵੈ ਆਪੁ ਗਵਾਵੈ ਦਰਿ ਸਾਚੈ ਸੋਭਾ ਪਾਈ ॥੧੮॥
गुरमुखि गावै आपु गवावै दरि साचै सोभा पाई ॥१८॥

गुरमुखाः भगवतः स्तुतिं गायन्ति, आत्मनः अभिमानं च मेटयन्ति; ते भगवतः प्राङ्गणे यथार्थं गौरवं प्राप्नुवन्ति। ||१८||

ਸਾਚੀ ਬਾਣੀ ਸਚੁ ਵਖਾਣੈ ਸਚਿ ਨਾਮਿ ਲਿਵ ਲਾਈ ॥੧੯॥
साची बाणी सचु वखाणै सचि नामि लिव लाई ॥१९॥

तेषां वचनं सत्यम्; ते केवलं सत्यमेव वदन्ति; ते प्रेम्णा सच्चिदानन्दं प्रति ध्यानं ददति। ||१९||

ਭੈ ਭੰਜਨੁ ਅਤਿ ਪਾਪ ਨਿਖੰਜਨੁ ਮੇਰਾ ਪ੍ਰਭੁ ਅੰਤਿ ਸਖਾਈ ॥੨੦॥
भै भंजनु अति पाप निखंजनु मेरा प्रभु अंति सखाई ॥२०॥

मम ईश्वरः भयनाशकः, पापनाशकः; अन्ते सः एव अस्माकं एकमात्रः साहाय्यं समर्थनं च अस्ति। ||२०||

ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਵਰਤੈ ਨਾਨਕ ਨਾਮਿ ਵਡਿਆਈ ॥੨੧॥੩॥੧੨॥
सभु किछु आपे आपि वरतै नानक नामि वडिआई ॥२१॥३॥१२॥

सः एव सर्वं व्याप्य व्याप्नोति; नानक गौरवमहात्म्यं नामेन लभ्यते। ||२१||३||१२||

ਰਾਮਕਲੀ ਮਹਲਾ ੩ ॥
रामकली महला ३ ॥

रामकली, तृतीय मेहलः १.

ਹਮ ਕੁਚਲ ਕੁਚੀਲ ਅਤਿ ਅਭਿਮਾਨੀ ਮਿਲਿ ਸਬਦੇ ਮੈਲੁ ਉਤਾਰੀ ॥੧॥
हम कुचल कुचील अति अभिमानी मिलि सबदे मैलु उतारी ॥१॥

अहं मलिनः दूषितः, गर्वितः अहङ्कारी च अस्मि; शाबादस्य वचनं प्राप्य मम मलिनता अपहृता भवति। ||१||

ਸੰਤਹੁ ਗੁਰਮੁਖਿ ਨਾਮਿ ਨਿਸਤਾਰੀ ॥
संतहु गुरमुखि नामि निसतारी ॥

हे सन्त, गुरमुखाः नाम भगवतः नामद्वारा तारिताः भवन्ति।

ਸਚਾ ਨਾਮੁ ਵਸਿਆ ਘਟ ਅੰਤਰਿ ਕਰਤੈ ਆਪਿ ਸਵਾਰੀ ॥੧॥ ਰਹਾਉ ॥
सचा नामु वसिआ घट अंतरि करतै आपि सवारी ॥१॥ रहाउ ॥

तेषां हृदयेषु गभीरं सत्यं नाम तिष्ठति। प्रजापति एव तान् अलङ्कारयति। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430