श्री गुरु ग्रन्थ साहिबः

पुटः - 1280


ਧਰਮੁ ਕਰਾਏ ਕਰਮ ਧੁਰਹੁ ਫੁਰਮਾਇਆ ॥੩॥
धरमु कराए करम धुरहु फुरमाइआ ॥३॥

मर्त्यैः धर्मस्य आचरणं कर्तव्यमिति प्राइमल भगवान् निर्धारितवान्। ||३||

ਸਲੋਕ ਮਃ ੨ ॥
सलोक मः २ ॥

सलोक, द्वितीय मेहल : १.

ਸਾਵਣੁ ਆਇਆ ਹੇ ਸਖੀ ਕੰਤੈ ਚਿਤਿ ਕਰੇਹੁ ॥
सावणु आइआ हे सखी कंतै चिति करेहु ॥

सावनमासः आगतः हे मम सहचराः; भवतः पतिं प्रभुं चिन्तयतु।

ਨਾਨਕ ਝੂਰਿ ਮਰਹਿ ਦੋਹਾਗਣੀ ਜਿਨੑ ਅਵਰੀ ਲਾਗਾ ਨੇਹੁ ॥੧॥
नानक झूरि मरहि दोहागणी जिन अवरी लागा नेहु ॥१॥

हे नानक, परित्यक्तवधूः अन्यस्य प्रेम्णा भवति; इदानीं सा रोदिति विलपति, म्रियते च। ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਸਾਵਣੁ ਆਇਆ ਹੇ ਸਖੀ ਜਲਹਰੁ ਬਰਸਨਹਾਰੁ ॥
सावणु आइआ हे सखी जलहरु बरसनहारु ॥

सावनमासः आगतः हे मम सहचराः; मेघाः वर्षा सह विस्फोटिताः।

ਨਾਨਕ ਸੁਖਿ ਸਵਨੁ ਸੋਹਾਗਣੀ ਜਿਨੑ ਸਹ ਨਾਲਿ ਪਿਆਰੁ ॥੨॥
नानक सुखि सवनु सोहागणी जिन सह नालि पिआरु ॥२॥

हे नानक, धन्याः आत्मावधूः शान्तिं निद्रां कुर्वन्ति; ते स्वपतिनाथस्य प्रेम्णा भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਛਿੰਝ ਪਵਾਇ ਮਲਾਖਾੜਾ ਰਚਿਆ ॥
आपे छिंझ पवाइ मलाखाड़ा रचिआ ॥

सः एव स्पर्धायाः मञ्चनं कृतवान्, मल्लानां कृते रङ्गमञ्चस्य व्यवस्थां च कृतवान् ।

ਲਥੇ ਭੜਥੂ ਪਾਇ ਗੁਰਮੁਖਿ ਮਚਿਆ ॥
लथे भड़थू पाइ गुरमुखि मचिआ ॥

ते धूमधामेन, अनुष्ठानेन च रङ्गमण्डपे प्रविष्टाः सन्ति; गुरमुखाः आनन्दिताः भवन्ति।

ਮਨਮੁਖ ਮਾਰੇ ਪਛਾੜਿ ਮੂਰਖ ਕਚਿਆ ॥
मनमुख मारे पछाड़ि मूरख कचिआ ॥

मिथ्यामूढाः स्वेच्छा मनमुखाः पराजिताः अभिभूताः |

ਆਪਿ ਭਿੜੈ ਮਾਰੇ ਆਪਿ ਆਪਿ ਕਾਰਜੁ ਰਚਿਆ ॥
आपि भिड़ै मारे आपि आपि कारजु रचिआ ॥

स्वयं मल्लयुद्धं करोति, स एव तान् पराजयति । सः एव एतत् नाटकं मञ्चितवान् ।

ਸਭਨਾ ਖਸਮੁ ਏਕੁ ਹੈ ਗੁਰਮੁਖਿ ਜਾਣੀਐ ॥
सभना खसमु एकु है गुरमुखि जाणीऐ ॥

एकः ईश्वरः सर्वेषां प्रभुः स्वामी च अस्ति; एतत् गुर्मुखैः ज्ञायते।

ਹੁਕਮੀ ਲਿਖੈ ਸਿਰਿ ਲੇਖੁ ਵਿਣੁ ਕਲਮ ਮਸਵਾਣੀਐ ॥
हुकमी लिखै सिरि लेखु विणु कलम मसवाणीऐ ॥

सः सर्वेषां ललाटेषु स्वस्य हुकमस्य शिलालेखं लेखनीं मसिं विना लिखति।

ਸਤਸੰਗਤਿ ਮੇਲਾਪੁ ਜਿਥੈ ਹਰਿ ਗੁਣ ਸਦਾ ਵਖਾਣੀਐ ॥
सतसंगति मेलापु जिथै हरि गुण सदा वखाणीऐ ॥

सत्संगते सत्यसङ्घे तेन सह संयोगः प्राप्यते; तत्र भगवतः महिमा स्तुतिः सदा जप्यते।

ਨਾਨਕ ਸਚਾ ਸਬਦੁ ਸਲਾਹਿ ਸਚੁ ਪਛਾਣੀਐ ॥੪॥
नानक सचा सबदु सलाहि सचु पछाणीऐ ॥४॥

हे नानक, तस्य शब्दस्य सत्यं वचनं स्तुत्वा सत्यस्य साक्षात्कारः आगच्छति। ||४||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਊਂਨਵਿ ਊਂਨਵਿ ਆਇਆ ਅਵਰਿ ਕਰੇਂਦਾ ਵੰਨ ॥
ऊंनवि ऊंनवि आइआ अवरि करेंदा वंन ॥

आकाशे नीचः, नीचः, स्थूलः च लम्बमानाः मेघाः वर्णं परिवर्तयन्ति ।

ਕਿਆ ਜਾਣਾ ਤਿਸੁ ਸਾਹ ਸਿਉ ਕੇਵ ਰਹਸੀ ਰੰਗੁ ॥
किआ जाणा तिसु साह सिउ केव रहसी रंगु ॥

कथं ज्ञास्यामि भर्तृप्रभो मम प्रेम स्थास्यति वा?

ਰੰਗੁ ਰਹਿਆ ਤਿਨੑ ਕਾਮਣੀ ਜਿਨੑ ਮਨਿ ਭਉ ਭਾਉ ਹੋਇ ॥
रंगु रहिआ तिन कामणी जिन मनि भउ भाउ होइ ॥

तेषां आत्मा-वधूनां प्रेम स्थास्यति, यदि तेषां मनः ईश्वरस्य प्रेम्णा, भयेन च पूरितम् अस्ति।

ਨਾਨਕ ਭੈ ਭਾਇ ਬਾਹਰੀ ਤਿਨ ਤਨਿ ਸੁਖੁ ਨ ਹੋਇ ॥੧॥
नानक भै भाइ बाहरी तिन तनि सुखु न होइ ॥१॥

हे नानक, यस्याः ईश्वरस्य प्रेम्णः भयं च नास्ति - तस्याः शरीरं कदापि शान्तिं न प्राप्स्यति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਊਂਨਵਿ ਊਂਨਵਿ ਆਇਆ ਵਰਸੈ ਨੀਰੁ ਨਿਪੰਗੁ ॥
ऊंनवि ऊंनवि आइआ वरसै नीरु निपंगु ॥

आकाशे नीचः नीचः स्थूलः लम्बमानः मेघाः आगच्छन्ति, शुद्धजलं च वर्षति ।

ਨਾਨਕ ਦੁਖੁ ਲਾਗਾ ਤਿਨੑ ਕਾਮਣੀ ਜਿਨੑ ਕੰਤੈ ਸਿਉ ਮਨਿ ਭੰਗੁ ॥੨॥
नानक दुखु लागा तिन कामणी जिन कंतै सिउ मनि भंगु ॥२॥

नानक, सा आत्मा वधूः दुःखं प्राप्नोति, यस्याः पतिनाथात् विदीर्णचित्तः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਦੋਵੈ ਤਰਫਾ ਉਪਾਇ ਇਕੁ ਵਰਤਿਆ ॥
दोवै तरफा उपाइ इकु वरतिआ ॥

एकेश्वरः उभयपक्षं सृष्ट्वा विस्तारं व्यापयति।

ਬੇਦ ਬਾਣੀ ਵਰਤਾਇ ਅੰਦਰਿ ਵਾਦੁ ਘਤਿਆ ॥
बेद बाणी वरताइ अंदरि वादु घतिआ ॥

वेदवचनं व्याप्तं वादविभागैः सह ।

ਪਰਵਿਰਤਿ ਨਿਰਵਿਰਤਿ ਹਾਠਾ ਦੋਵੈ ਵਿਚਿ ਧਰਮੁ ਫਿਰੈ ਰੈਬਾਰਿਆ ॥
परविरति निरविरति हाठा दोवै विचि धरमु फिरै रैबारिआ ॥

आसक्तिः वैराग्यश्च तस्य पक्षद्वयम्; धर्मः सत्यधर्मः द्वयोः मध्ये मार्गदर्शकः अस्ति।

ਮਨਮੁਖ ਕਚੇ ਕੂੜਿਆਰ ਤਿਨੑੀ ਨਿਹਚਉ ਦਰਗਹ ਹਾਰਿਆ ॥
मनमुख कचे कूड़िआर तिनी निहचउ दरगह हारिआ ॥

स्वेच्छा मनमुखाः निरर्थकाः मिथ्या च। निःसंदेहं ते भगवतः न्यायालये हानिम् अनुभवन्ति।

ਗੁਰਮਤੀ ਸਬਦਿ ਸੂਰ ਹੈ ਕਾਮੁ ਕ੍ਰੋਧੁ ਜਿਨੑੀ ਮਾਰਿਆ ॥
गुरमती सबदि सूर है कामु क्रोधु जिनी मारिआ ॥

ये गुरुशिक्षां अनुसरन्ति ते एव सत्याध्यात्मिकयोद्धा; ते मैथुनकामं क्रोधं च जितवन्तः।

ਸਚੈ ਅੰਦਰਿ ਮਹਲਿ ਸਬਦਿ ਸਵਾਰਿਆ ॥
सचै अंदरि महलि सबदि सवारिआ ॥

ते शबादस्य वचनेन अलङ्कृताः, उन्नताः च भगवतः सान्निध्यस्य यथार्थभवनं प्रविशन्ति।

ਸੇ ਭਗਤ ਤੁਧੁ ਭਾਵਦੇ ਸਚੈ ਨਾਇ ਪਿਆਰਿਆ ॥
से भगत तुधु भावदे सचै नाइ पिआरिआ ॥

ते भक्ताः तव इच्छया प्रियाः भगवन्; ते सच्चिदानन्दं प्रियं कुर्वन्ति।

ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਆਪਣਾ ਤਿਨੑਾ ਵਿਟਹੁ ਹਉ ਵਾਰਿਆ ॥੫॥
सतिगुरु सेवनि आपणा तिना विटहु हउ वारिआ ॥५॥

अहं यज्ञः अस्मि ये तेषां सच्चिदानन्दगुरुं सेवन्ते। ||५||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਊਂਨਵਿ ਊਂਨਵਿ ਆਇਆ ਵਰਸੈ ਲਾਇ ਝੜੀ ॥
ऊंनवि ऊंनवि आइआ वरसै लाइ झड़ी ॥

आकाशे निम्ननीचघनेषु लम्बमानाः मेघाः आगच्छन्ति, जलं च प्रवाहैः वर्षति ।

ਨਾਨਕ ਭਾਣੈ ਚਲੈ ਕੰਤ ਕੈ ਸੁ ਮਾਣੇ ਸਦਾ ਰਲੀ ॥੧॥
नानक भाणै चलै कंत कै सु माणे सदा रली ॥१॥

हे नानक, सा भर्तुः भगवतः इच्छानुसारं गच्छति; सा शान्तिं सुखं च सदा भुङ्क्ते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਕਿਆ ਉਠਿ ਉਠਿ ਦੇਖਹੁ ਬਪੁੜੇਂ ਇਸੁ ਮੇਘੈ ਹਥਿ ਕਿਛੁ ਨਾਹਿ ॥
किआ उठि उठि देखहु बपुड़ें इसु मेघै हथि किछु नाहि ॥

किमर्थं त्वं उत्तिष्ठसि, पश्यितुं उत्तिष्ठसि ? त्वं दरिद्रः कृपणः, अस्य मेघस्य हस्ते किमपि नास्ति।

ਜਿਨਿ ਏਹੁ ਮੇਘੁ ਪਠਾਇਆ ਤਿਸੁ ਰਾਖਹੁ ਮਨ ਮਾਂਹਿ ॥
जिनि एहु मेघु पठाइआ तिसु राखहु मन मांहि ॥

यः प्रेषितः अयं मेघः - तं मनसि पोषयतु।

ਤਿਸ ਨੋ ਮੰਨਿ ਵਸਾਇਸੀ ਜਾ ਕਉ ਨਦਰਿ ਕਰੇਇ ॥
तिस नो मंनि वसाइसी जा कउ नदरि करेइ ॥

स एव भगवन्तं मनसि निक्षिपति, यस्मै भगवान् स्वस्य प्रसाददृष्टिम् अयच्छति।

ਨਾਨਕ ਨਦਰੀ ਬਾਹਰੀ ਸਭ ਕਰਣ ਪਲਾਹ ਕਰੇਇ ॥੨॥
नानक नदरी बाहरी सभ करण पलाह करेइ ॥२॥

ये नानक एतस्य अनुग्रहस्य अभावाः सर्वे रोदन्ति रोदन्ति विलपन्ति च। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੋ ਹਰਿ ਸਦਾ ਸਰੇਵੀਐ ਜਿਸੁ ਕਰਤ ਨ ਲਾਗੈ ਵਾਰ ॥
सो हरि सदा सरेवीऐ जिसु करत न लागै वार ॥

सदा भगवतः सेवां कुरु; सः सर्वथा अचिरेण समये एव कार्यं करोति।

ਆਡਾਣੇ ਆਕਾਸ ਕਰਿ ਖਿਨ ਮਹਿ ਢਾਹਿ ਉਸਾਰਣਹਾਰ ॥
आडाणे आकास करि खिन महि ढाहि उसारणहार ॥

सः आकाशं स्वर्गं प्रसारितवान्; क्षणमात्रेण सृजति नाशयति च ।

ਆਪੇ ਜਗਤੁ ਉਪਾਇ ਕੈ ਕੁਦਰਤਿ ਕਰੇ ਵੀਚਾਰ ॥
आपे जगतु उपाइ कै कुदरति करे वीचार ॥

सः एव जगत् सृष्टवान्; सः स्वस्य सृजनात्मकं सर्वशक्तिमान् चिन्तयति।

ਮਨਮੁਖ ਅਗੈ ਲੇਖਾ ਮੰਗੀਐ ਬਹੁਤੀ ਹੋਵੈ ਮਾਰ ॥
मनमुख अगै लेखा मंगीऐ बहुती होवै मार ॥

स्वेच्छा मनमुख इतः परं उत्तरदायिनी भविष्यति; सः भृशं दण्डं प्राप्स्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430