मर्त्यैः धर्मस्य आचरणं कर्तव्यमिति प्राइमल भगवान् निर्धारितवान्। ||३||
सलोक, द्वितीय मेहल : १.
सावनमासः आगतः हे मम सहचराः; भवतः पतिं प्रभुं चिन्तयतु।
हे नानक, परित्यक्तवधूः अन्यस्य प्रेम्णा भवति; इदानीं सा रोदिति विलपति, म्रियते च। ||१||
द्वितीयः मेहलः : १.
सावनमासः आगतः हे मम सहचराः; मेघाः वर्षा सह विस्फोटिताः।
हे नानक, धन्याः आत्मावधूः शान्तिं निद्रां कुर्वन्ति; ते स्वपतिनाथस्य प्रेम्णा भवन्ति। ||२||
पौरी : १.
सः एव स्पर्धायाः मञ्चनं कृतवान्, मल्लानां कृते रङ्गमञ्चस्य व्यवस्थां च कृतवान् ।
ते धूमधामेन, अनुष्ठानेन च रङ्गमण्डपे प्रविष्टाः सन्ति; गुरमुखाः आनन्दिताः भवन्ति।
मिथ्यामूढाः स्वेच्छा मनमुखाः पराजिताः अभिभूताः |
स्वयं मल्लयुद्धं करोति, स एव तान् पराजयति । सः एव एतत् नाटकं मञ्चितवान् ।
एकः ईश्वरः सर्वेषां प्रभुः स्वामी च अस्ति; एतत् गुर्मुखैः ज्ञायते।
सः सर्वेषां ललाटेषु स्वस्य हुकमस्य शिलालेखं लेखनीं मसिं विना लिखति।
सत्संगते सत्यसङ्घे तेन सह संयोगः प्राप्यते; तत्र भगवतः महिमा स्तुतिः सदा जप्यते।
हे नानक, तस्य शब्दस्य सत्यं वचनं स्तुत्वा सत्यस्य साक्षात्कारः आगच्छति। ||४||
सलोक, तृतीय मेहल : १.
आकाशे नीचः, नीचः, स्थूलः च लम्बमानाः मेघाः वर्णं परिवर्तयन्ति ।
कथं ज्ञास्यामि भर्तृप्रभो मम प्रेम स्थास्यति वा?
तेषां आत्मा-वधूनां प्रेम स्थास्यति, यदि तेषां मनः ईश्वरस्य प्रेम्णा, भयेन च पूरितम् अस्ति।
हे नानक, यस्याः ईश्वरस्य प्रेम्णः भयं च नास्ति - तस्याः शरीरं कदापि शान्तिं न प्राप्स्यति। ||१||
तृतीय मेहलः १.
आकाशे नीचः नीचः स्थूलः लम्बमानः मेघाः आगच्छन्ति, शुद्धजलं च वर्षति ।
नानक, सा आत्मा वधूः दुःखं प्राप्नोति, यस्याः पतिनाथात् विदीर्णचित्तः। ||२||
पौरी : १.
एकेश्वरः उभयपक्षं सृष्ट्वा विस्तारं व्यापयति।
वेदवचनं व्याप्तं वादविभागैः सह ।
आसक्तिः वैराग्यश्च तस्य पक्षद्वयम्; धर्मः सत्यधर्मः द्वयोः मध्ये मार्गदर्शकः अस्ति।
स्वेच्छा मनमुखाः निरर्थकाः मिथ्या च। निःसंदेहं ते भगवतः न्यायालये हानिम् अनुभवन्ति।
ये गुरुशिक्षां अनुसरन्ति ते एव सत्याध्यात्मिकयोद्धा; ते मैथुनकामं क्रोधं च जितवन्तः।
ते शबादस्य वचनेन अलङ्कृताः, उन्नताः च भगवतः सान्निध्यस्य यथार्थभवनं प्रविशन्ति।
ते भक्ताः तव इच्छया प्रियाः भगवन्; ते सच्चिदानन्दं प्रियं कुर्वन्ति।
अहं यज्ञः अस्मि ये तेषां सच्चिदानन्दगुरुं सेवन्ते। ||५||
सलोक, तृतीय मेहल : १.
आकाशे निम्ननीचघनेषु लम्बमानाः मेघाः आगच्छन्ति, जलं च प्रवाहैः वर्षति ।
हे नानक, सा भर्तुः भगवतः इच्छानुसारं गच्छति; सा शान्तिं सुखं च सदा भुङ्क्ते। ||१||
तृतीय मेहलः १.
किमर्थं त्वं उत्तिष्ठसि, पश्यितुं उत्तिष्ठसि ? त्वं दरिद्रः कृपणः, अस्य मेघस्य हस्ते किमपि नास्ति।
यः प्रेषितः अयं मेघः - तं मनसि पोषयतु।
स एव भगवन्तं मनसि निक्षिपति, यस्मै भगवान् स्वस्य प्रसाददृष्टिम् अयच्छति।
ये नानक एतस्य अनुग्रहस्य अभावाः सर्वे रोदन्ति रोदन्ति विलपन्ति च। ||२||
पौरी : १.
सदा भगवतः सेवां कुरु; सः सर्वथा अचिरेण समये एव कार्यं करोति।
सः आकाशं स्वर्गं प्रसारितवान्; क्षणमात्रेण सृजति नाशयति च ।
सः एव जगत् सृष्टवान्; सः स्वस्य सृजनात्मकं सर्वशक्तिमान् चिन्तयति।
स्वेच्छा मनमुख इतः परं उत्तरदायिनी भविष्यति; सः भृशं दण्डं प्राप्स्यति।